भाषासर्वमयो ध्वनिर्जिनपतेर्दिव्यध्वनिर्गीयते।
आनन्त्यार्थसुभृत् मनोगततमो हंति क्षणात्प्राणिनः।।
दिव्यस्थानगतामसंख्यजनतामाल्हादयन् निःसृतः।
ते दिव्यध्वनयस्त्रिलोकसुखदाः कुर्वन्तु नो मंगलम् ।।१।।
(पुष्पांजलिं क्षिपेत् )
जलाभिषेक-
व्योमापगादितीर्थोद्भवेनातिस्वच्छवारिणा।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम् ।।
ॐ ह्रीं श्रीं क्लीं ऐं अरहं पवित्रतरजलेन सरस्वती देवीं अभिषेचयामि स्वाहा।।
उदक. इक्षुरसाभिषेक- सद्यः पीलितपुण्ड्रेक्षुरसेन शर्करादिना।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम् ।।
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं इक्षुरसेन सरस्वती देवीं अभिषेचयामि स्वाहा।
उदक.. घृताभिषेक- कनत्काञ्चनवर्णेन सद्यःसंतप्तसर्पिषा।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम् ।।
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं सरस्वती देवीं अभिषेचयामि स्वाहा।।
उदक…… दुग्धाभिषेक- सद्गोक्षीरप्रवाहेन शुक्लध्यानाकरेण वा।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम्।।
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं दुग्धेन सरस्वती देवीं अभिषेचयामि स्वाहा।
उदक……. दध्नाभिषेक- हिमपिण्डसमानेन दध्ना पुण्यफलेन वा।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम् ।।
ॐ ह्रीं श्रीं क्लीं ऐें अर्हं दध्ना सरस्वती देवीं अभिषेचयामि स्वाहा।
उदक……. चतुष्कोण कलश जलाभिषेक हेमोत्पन्नचतुः कुम्भैर्नानातीर्थाम्बुवारिभिः।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम् ।।
ॐ ह्रीं श्रीं क्लीं ऐें अर्हं चतुष्कोणकलशेन सरस्वती देवीं अभिषेचयामि स्वाहा।
उदक.. सुगन्धित जलाभिषेक- दिव्यद्रव्यौघमिश्रेण सुगन्धेनाच्छवारिणा।
जिनेन्द्रमुखजां वाणीं सिञ्चे विश्वैकमातृकाम्।।
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं द्रां द्रां द्रीं द्रीं द्रावय द्रावय झं झं झ्वीं क्ष्वीं हं सः सुगन्धित जलेन सरस्वतीदेवीं अभिषेचयामि स्वाहा।
इतिश्रीभारती जैनीं येऽभिषिच्य यजन्ति ते।
विज्ञाय द्वादशाङ्गानि वै स्युः केवलिनोऽचिरात् ।।
उदक…..जिनगृहे जिनवाचमहंयजे।
ॐ ह्रीं सरस्वती देव्यै पूर्णार्घ्यं निर्वपामीति स्वाहा।