Jambudweep - 7599289809
encyclopediaofjainism@gmail.com
About Us
Facebook
YouTube
Encyclopedia of Jainism
Search
विशेष आलेख
पूजायें
जैन तीर्थ
अयोध्या
गणिनीप्रमुख आर्यिकारत्न श्री ज्ञानमती स्तुति:!
July 20, 2017
स्तुति
jambudweep
गणिनीप्रमुख आर्यिकारत्न श्री ज्ञानमती स्तुति:
डॉ. पं. दामोदर जी शास्त्री, दिल्ली
शार्दूलविक्रीडित छंद-
शार्दूलविक्रीडित यस्या आप्तजिनोक्तधर्मविषया श्रद्धा दृढाकीर्त्यते, यज्ज्ञानं बहुशास्त्रवारिधि—तलस्र्पिश प्रसिद्धं भुवि।
चारित्रं च यदीयमस्ति विमलं तीर्थंकराज्ञानुगम् , भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्यार्यिकाम्।।१।।
शास्त्राधीतिपरप्रबोधककथाव्याख्यानरूपादिभि:, स्वाध्यायप्रमुखैस्तपोभिरखिलै: सच्चर्यया पूतया।
नित्यं स्वात्महिते रताऽपि कुरुते भव्योपकारं च या, भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्यार्यिकाम्।।२।।
श्रद्धानंकरणानुयोगविषये लोकस्य कर्तुं दृढ़म् , जम्बूद्वीप—मनोहरप्रतिकृतिर्निर्मापितास्ते यया।
शास्त्रीयार्थविचारमन्थनपरं चित्तं यदीयं सदा, भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्यार्यिकाम्।।३।।
यस्या: पण्डितमण्डलीसमधिक श्रद्धार्चितांघ्रिद्वयी, भव्यानां शरणस्थली भुवि सदा नि:श्रेयसाकांक्षिणाम्।
प्राचीनार्षपरम्परा प्रवचनैर्यस्याश्च संरक्षिता, भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्यार्यिकाम्।।४।।
यस्या: क्षीणदुराग्रहा सुविशदा सच्चित्तवृत्ति: सदा, सत्यान्वेषणतत्परा च भवति स्याद्वादमुद्रानुगा,।
नूनं संयमनिष्ठितो भवति यत्संसर्गमाप्तो जन:, भक्त्याहं प्रणमामि लोकमहितां तां ज्ञानमत्यार्यिकाम्।।५।।
Tags:
Stuti
Previous post
कथा मोक्षमार्ग सम्प्रेरिका माता की!
Next post
अजितसागर महाराज स्तुति:!
Related Articles
सरस्वती वंदना!
February 18, 2017
jambudweep
श्री अनन्तनाथ स्तुति
September 27, 2022
jambudweep
पंचमहापुरुष वंदना (लघु)
September 28, 2022
jambudweep