Jambudweep - 7599289809
encyclopediaofjainism@gmail.com
About Us
Facebook
YouTube
Encyclopedia of Jainism
  • विशेष आलेख
  • पूजायें
  • जैन तीर्थ
  • अयोध्या

गाथाएँ या सूत्र अपरिवर्तनीय हैं!

July 15, 2017जैनधर्मjambudweep

गाथाएँ या सूत्र अपरिवर्तनीय हैं


कोई-कोई गाथाएँ श्री गौतम स्वामी आदि महान् गणधर देव व आचार्यों के मुखकमल से निर्गत हैं उनकी विभक्ति आदि का संशोधन नहीं करना चाहिये। जैसे कि—
धम्मो मंगल मुक्किट्ठं अहिंसा संजमो तवो।
देवा वि तस्स पणमंति, जस्स धम्मे सया मणो।।
यह श्री गौतमस्वामी के मुख से निर्गत गाथासूत्र आज बदलकर ऐसा कर रहे हैं कि—‘‘देवा वि तं णामंस्संतिश्रमणचर्या-पृ. १६४। यह अनुचित है क्योंकि टीकाकार श्रीप्रभाचंद्राचार्य तक यह गाथा ऐसी ही चली आ रही थी उन्होंने इसकी टीका इस प्रकार की है यथा—
इदानीं धर्मादीनां मलगालनादिहेतुतया परममंगलत्वं प्ररूपयन्नाह। धम्मो इत्यादि। धर्म उक्तलक्षणः। मंगलं। मलं पापं गालयति विध्वंयति वा मंगलम्। मंगं वा परमसुखं लात्यादत्त इति मंगलम्। उक्किठ्ठं। उत्कृष्टमनुपचरितं परमम्। न केवलं धर्म एव मंगलमपि तु अहिंसा संजमो तवो अहिंसा संयमस्तपश्च। न केवलं मलगालनहेतुरेवायमपि तु पूजादिहेतुरपि। यतः देवा वि तस्स पणमंति जस्स धम्मे सया मणो देवा अपि तस्य प्रणमंति यस्य धर्मे सदा मनः।।प्रतिक्रमण ग्रंथत्रयी-पृ. ८०।
ऐसे ही पाक्षिक और अष्टमी के प्रतिक्रमण में दण्डक सूत्रों का ऐसा क्रम है। यह दण्डकसूत्र श्री गौतमस्वामी द्वारा विरचित हैं। इन्हें बदल देना अनुचित है। इन दण्डक सूत्रों का क्रम टीकाकारों तक इसी प्रकार रहा है और ऐसे ही क्रम रखकर उन्होंने टीका की है। यथा—मुनिचर्या पृ. १७०-१७१।
णवसु बंभचेरगुत्तीसु, चउसु सण्णासु, चउसु पच्चएसु, दोसु अट्टरुद्द-संकिलेस-परिणामेसु, तीसु अप्पसत्त्थ-संकिलेसपरिणामेसु, मिच्छाणाण-मिच्छादंसण-मिच्छाचरित्तेसु, चउसु उवग्गेसु, पंचसु चरित्तेसु, छसु जीवणिकाएसु, छसु आवासएसु, सत्तसु भएसु, अट्ठसु सुद्धीसु, दससु समणधम्मेसु, दससु धम्मज्झाणेसु, दससु मुंडेसु, बारसेसु संजमेसु, बावीसाए परीसहेसु, पणवीसाए भावणासु, पणवीसाए किरियासु, अट्ठारससीलसहस्सेसु, चउरासीदिगुण-सयसहस्सेसु, मूलगुणेसु, उत्तरगुणेसु, अट्ठमियम्मि अइक्कमो वदिक्कम्मो अइचारो अणाचारो आभोगो अणाभोगो जो तं पडिक्कमामि मए पडिक्वंतं, तस्स मे सम्मत्तमरणं समाहिमरणं पंडियमरणं वीरियमरणं दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसम्पत्ती होउ मज्झं।पद्यानुवाद (गणिनी ज्ञानमती) नव ब्रह्मचर्य गुप्ती चउ संज्ञा चार हि आस्रव कारण हैं। दो आर्तरौद्र संक्लेश भाव त्रय अप्रशस्तसंक्लेश कहें।। मिथ्या अज्ञान मिथ्यादर्शन मिथ्या चरित्र चउ उपसर्गा। चारित्र पाँच छह जीवकाय छह आवश्यक किरिया उक्ता।। भय सात आठ शुद्धी दश विध हैं श्रमण धर्म दश धर्म ध्यान। दश मुंडन बारह संयम बाइस परिषह भावना बीस पांच।। पच्चीस क्रिया अठरह हजार हैं शील व गुण चौरासि लाख। अठबीस मूलगुण बहु उत्तरगुण इन सबमें कीना विघात।। इन आठ दिनों में अष्टमि में अतिक्रम व्यतिक्रम अतिचार अरू। जो अनाचार आभोग अनाभोग उन सबका प्रतिक्रमण करूं।। प्रतिक्रमण सुकरते हुए मेरा सम्यक्त्वमरण व समाधिमरण। हो पंडितमरण व वीरमरण जिससे नहिं होवे पुनः मरण।। दुःखो का क्षय कर्मों का क्षय होवे मम बोधिलाभ होवे।। हो सुगतिगमन व समाधिमरण मम जिनगुणसंपति होवे।। प्रतिक्रमण ग्रंथत्रयी में टीकाकार श्री प्रभाचंद्राचार्य ने लिखा है-प्रतिक्रमण ग्रंथत्रयी पृ. १८६ से १९४ तक। णवसु इत्यादि। णवसु बंभचेरगुत्तीसु।। नवप्रकारासु ब्रह्मचर्यगुप्तिषु। कथं पुनस्तासां नवप्रकारतेति चेत्, उच्यते-तिर्यङ्मनुष्यदेवस्त्रीणां प्रत्येकं मनोवचनकायैरसेवनं नवविधं ब्रह्मचर्यं। अथवा स्त्रीसामान्यस्य मनोवचनकायैः कृतकारितानुमतविशेषैरसेवनं नवविधं ब्रह्मचर्यं। तस्य च गुप्तयो रक्षणानि पालनानि नवप्रकाराणि भवंतीति नव ब्रह्मचर्यगुप्तयः। चउसु सण्णासु।। चतसृषु संज्ञास्वाहारभयमैथुनपरिग्रहलक्षणासु।। चउसु पच्चएसु।। चतुर्षु प्रत्ययेषु कर्मबंधकारणेषु मिथ्यादर्शनाविरतिकषाययोगलक्षणेषु। प्रमादस्य पंचमस्य तत्कारणस्य सद्भावात्कथं चत्वारः प्रत्यया इति नाशंकनीयं, तस्यविरतावंतर्भावात्।। दोसु अट्टरुद्दसंकिलेस-परिणामेसु।। द्वयोरार्तरौद्रलक्षणसंश्लेष-परिणामयोः।। तिसु अपसत्थसंकिले-सपरिणामेसु।। त्रिषु मायामिथ्यानिदानस्वरूपेष्वप्रशस्तेषु पापोपार्जनहेतुभूतेषु संक्लेशपरिणामेषु।। मिच्छणाणमिच्छ-दंसणमिच्छचरित्तेसु।। मिथ्याज्ञानमिथ्यादर्शनमिथ्याचारित्रेषु। अथवा मिथ्यादर्शन-ज्ञानचारित्राण्येव संक्लेशपरिणामाः, संक्लिष्टात्मनामेव तत्प्रादुर्भावात्।। चउसु उवसग्गेसु।। चतुर्षूपसर्गेषु देवमनुष्यतिर्यगचेतन-कृतोपसर्गलक्षणेषु।। पंचसु चरित्तेसु।। सामायिकछेदोपस्थापनापरिहारविशुद्धिसूक्ष्म-सांपराययथा-ख्यातलक्षणेषु।। छसु आवासएसु।। प्रागेव व्याख्यातरूपेषु।। सत्तसु भएसु।। ‘‘इहपरलोयत्ताणं अगुत्तिमरणं च वेयणा कस्स।। भय—’’ मित्येतल्लक्षणलक्षितेषु।। अट्ठसु सुद्धीसु।। ‘‘मनोवाक्कायभैक्ष्ये-र्यासूत्सर्गे शयनासने विनये च यतेः शुद्धिः शुद्ध्यष्टकमुदाहृतं।।’’ इत्येवं रूपासु।। दससु समणधम्मेसु।। दशप्रकारेषु श्रमणधर्मेषु। श्रमणानां मुनीनां धर्माः श्रमणधर्मास्तेषूत्तम-क्षमामार्दवार्जवसत्यशौच-संयमतपस्त्यागाकिंचन्यब्रह्मचर्यलक्षणेषु।। दससु धम्मज्झाणेसु।। दशप्रकारेषु धम्र्यध्यानेष्वपायविचयो-पायविचयविपाकविचयविराग-विचयलोकविचयभवविचयजीवविचयाज्ञाविचयसंस्थानविचयसंसारविचयलक्षणेषु। विचयो हि परीक्षा।
सन्मार्गान्मिथ्यादृष्टयो, दूरमेवापेता इति चितनमपायविचय:।
अथवामिथ्यादर्शनज्ञानचारित्रेभ्यो, जीवस्य कथमपायः स्यादितििचतनम-पायविचयः।।१।।
उपायविचयो दर्शनमोहोदया-दिकारणवशाज्जीवाः सम्यग्दर्शनादिभ्यः पराङ्मुखा इति चिंतनं।।२।।
कर्मणां ज्ञानावरणादीनां द्रव्यक्षेत्रकाल भवभावप्रत्ययं फलानुभवनं प्रति प्रणिधानं विपाकविचयः।।३।।
संसारदेहविषयेषु दुःखहेतुत्वानित्यत्विंचतनं विरागविचयः।।४।।
ऊध्र्वाधोमध्यलोकविभागेनानाद्यनिधनादिस्वरूपेण वा लोकस्वरूपिंचतनं लोकविचय:।।५।।
चतुर्गतिनारकतिर्यङ्मानुषदेवनिकायभविंचतनं भवविचयः।।६।।
संति जीवा उपयोगस्वभावा अनादिनिधना मुत्तेतररूपा इत्यादि जीवस्वरूपिंचतनं जीवविचय:।।७।।
सर्वज्ञागमं प्रमाणीकृत्यात्यंतपरोक्षार्थावधारणमाज्ञाविचयः। सर्वज्ञज्ञातार्थसमर्थनं वा हेतुसामथ्र्यात्।।८।।
अधोमध्योध्र्वलोकस्य शराववङ्कामृदंगाद्याकारचिंतनं संस्थानविचयः।।९।
स्वोपात्तकर्मविपाकवशादात्मनो भवांतरावाप्तिः संसारः। तच्चिंतनं संसारविचयः।।१०।।
दससु मुंडेसु।। मुंडनं निरोधनं मुंडः। स दशप्रकारो भवति—पंच वि इंदियमुंडा वचिमुंडा हत्थपायतणुमुंडा। मणमुंडेण य सहिया दसमुंडा वण्णिदा समये।।’’ इति वचनात्।। बारसेसु संजमेसु।। द्वादशप्रकारो हि संयमः षड्विध इंद्रियसंयमः षड्विधः प्राणिसंयमश्चेति। तत्रेंद्रियसंयमः षड्विधः, पंचानामिंद्रियाणां षष्ठस्य च मनसः संयमनात्स्वविषये गच्छतामेतेषां नियंत्रणात्। प्राणिसंयमश्च षड्विधः पंचानां स्थावराणां त्रसानां चाविराधनात्।। बावीसाए परीसहेसु।। द्वाविंशतिसंख्येषु परीषहेषु। कर्मक्षयार्थं ये परिषह्यंते ते परीषहाः क्षुत्पिपासाशीतोष्णदंशमशकना-ग्न्यारतिस्त्रीचर्यानिषद्याशय्याक्रोशवधयाचनालाभरोगतृणस्पर्शमल-सत्कारपुरस्कारप्रज्ञाज्ञानादर्शनलक्षणाः। तेषु।। पणवीसाए भावनासु।। पंचविंशतिसंख्यासु भावनासु। व्रतानां स्थैर्यार्थं हि भाव्यंत इति भावनाः पंचविंशतिः। तथाहि-हिंसाविरतिव्रतस्थैर्यार्थं तावद्वाङ्मनोगुप्तीर्यादाननिक्षेपण-समित्यालोकितपानभोजनानि पंच, तथाऽनृतविरतिव्रत-स्थैर्यार्थं क्रोधलोभभीरुत्वहास्यप्रत्याख्यानान्यनुवीचिभाषणं च पंच, स्तेयविरतिव्रतस्थैर्यार्थं शून्यागारविमोचितावासपरोप-रोधाकरणभैक्ष्यशुद्धिसधर्माविसंवादाः पंच, अब्रह्मचर्यविरतिव्रतस्थैर्यार्थं स्त्रीरागकथाश्रवणतन्मनोहरांगनिरीक्षण-पूर्वरतानुस्मरणवृष्येष्टरसस्वशरीरसंस्कारत्यागाः पंच, परिग्रहविरतिस्थैर्यार्थं मनोज्ञामनोज्ञेंद्रियविषयरागद्वेषवर्जनानि पंचेति।। पणवीसाए किरियासु।। पंचिंवशतिसंख्यासु क्रियासु। क्रियंत इति क्रियाः शुभाशुभकर्मादानहेतवो व्यापाराः पंचविंशतिः। तथाहि—चैत्यगुरुप्रवचनपूजादिलक्षणा सम्यक्त्ववर्धिनी क्रिया। अन्यदेवतास्तवनादिरूपा मिथ्यात्वहेतुका कर्मप्रवृत्तिर्मिथ्यात्वक्रिया। गमनागमनादिप्रवर्तनं कायादिभिः प्रयोगक्रिया (प्रायोगिकी क्रिया) संयतस्य सतोऽविरतिं प्रत्याभिमुख्यं समादानक्रिया। ईर्यापथनिमित्ता ईर्यापथक्रिया। एताः पंच क्रियाः।। क्रोधावेशात्प्रादोषिकी क्रिया। प्रदुष्टस्य सतोऽभ्युद्यमः कायिकी क्रिया। हिंसोपकरणादानादाधिकरणिकी क्रिया। दुःखोत्पत्तितंत्रत्वात्पारितापिकी क्रिया। आयुिंरद्रियबलप्राणानां वियोगकरणात्प्राणातिपातिकी क्रिया। एताः पंच क्रियाः।। रागाद्रींकृतत्वात्प्रमादिनो रमणीयरूपालोकनाभिप्रायो दर्शनक्रिया। प्रमादवशात्स्प्रष्टव्यसचेतनानुबंधः स्पर्शनक्रिया। अपूर्वाधिकरणोत्पादना-त्प्रात्ययिकी क्रिया। स्त्रीपशुषंढसंपातिदेशेंऽतर्मलोत्सर्गकरणं समंतानुपातक्रिया। अप्रमृष्टादृष्ट-भूमौ कायादिनिक्षेपोऽनाभोगक्रिया। एताः पंच क्रियाः।। यां परेण निर्वत्र्यां क्रियां स्वयं करोति सा स्वहस्तादानक्रिया। पापादानादिप्रवृत्तिविशेषाभ्यनुज्ञानं निसर्गक्रिया। पराचरितसावद्यादिप्रकाशनं विदारणक्रिया। यथाक्तामाज्ञामावश्यकादिषु चारित्रमोहोदयात्कर्तुमशक्नुवतोऽन्यथाप्ररूपणादाज्ञाव्यापादिकी क्रिया। शाठ्यालस्याभ्यां प्रवचनोपदिष्टविधिकर्तव्यता-नादरोऽनाकांक्षक्रिया। एताः पंचक्रियाः।। छेदनभेदनविशसनादिक्रियापरत्वमन्येन चारंभे क्रियमाणे प्रहर्षः प्रारंभक्रिया। परिग्रहाविनाशार्थ पारिग्राहिकी क्रिया। ज्ञानदर्शनादिषु निकृतिर्वंचना मायाक्रिया। अन्यं मिथ्यादर्शनक्रियाकरणकारणाविष्टं प्रशंसादिभिर्दृढयति यथा ‘साधु करोषीति’ सा मिथ्यादर्शनक्रिया। संयमघातिकर्मोदयवशादनिवृत्तिरप्रत्याख्यानक्रिया। ता एताः पंचविंशतिक्रियाः।। अट्ठारससीलसहस्सेसु, चउरासीदिगुणसदसहस्सेसु।। अष्टादशशीलसहस्राणि चतुरशीतिगुणशतसहस्राणि लक्षाः परमागमे प्रतिपादितस्वरूपाः। तेषु।। मूलगुणेसु।। पंचमहाव्रतपंचसमितिपंचेंद्रियनिरोधादिलक्षणेष्वष्टाविंशतिसंख्येषु।। उत्तरगुणेसु।। वृक्षमूलातापनाद्यनेक-प्रकारेष्वेतेषु।। प्राक्प्रतिपादितस्वरूपेषु नवब्रह्मचर्यगुप्त्यादिषूत्तरगुणपर्यंतेषु यः कश्चिदतिक्रमादिदोष आष्टमिकाद्यनुष्ठाने जातस्तं प्रतिक्रमातीति संबंधः। किंलक्षणोऽयमतिक्रमादिरिति चेत्, उच्चते—‘‘अतिक्रमो मानसशुद्धिहानिव्र्यतिक्रमो यो विषयाभिलाषः। तथातिचारः करणालसत्वं भंगो ह्यनाचार इह व्रतानां’’।।१।। अथवा।। अदिक्कमो।। कुतश्चिद्-व्यासंगाच्चित्तसंक्लेशाद्वाऽऽगमोक्तानुष्ठानकालादधिककालआवश्यकादिक्रियाकरणमतिक्रम:। वदिक्कमो।। विगतोऽतिक्रमो यस्मिन्नसौ व्यतिक्रमो विषयव्यासंगादिनाऽऽगमोक्तक्रियाकालाद्धीनकाले क्रियाकरणं।। अइचारो।। आवश्यकादिक्रियाकरणालसत्वं।। अणाचारो।। व्रतसमित्यादीनामनाचरणं खण्डनं वा।। आभोगो।। कापोतलेश्यावशात्पूजामहत्त्वाभिलाषेणातिप्रकटानुष्ठानकरणं।। अणाभोगो।। लज्जादिवशाल्लोका-नामप्रकटानुष्ठानकरणं। अयमतिक्रमादिदोषो नवब्रह्मचर्यादिगुप्त्यादिगोचरः क्व जात इत्याह—अट्ठमियम्हि इत्यादि।। अष्टम्यामष्टदिनावच्छिन्ने काले भवमाष्टमिकनमनुष्ठानं। तस्मिन्।। पक्खियम्हि।। पक्षे भवं पाक्षिकमनुष्ठानं। तस्मिन्।। चाउम्मासियम्हि।। चतुर्षु मासेषु भवं चातुर्मासिकमनुष्ठानं। तस्मिन्। सांवच्छरियम्हि।। संवत्सरे भवं सांवत्सरिकमनुष्ठानं। तस्मिन्। एतस्मिन्नाष्टमिकाद्यनुष्ठाने षडावश्यकादिगोचरोऽति-क्रमादिर्यो दोषो जातस्तं प्रतिक्रमाम्युक्तालोचनाद्वारेण निराकरोमि।। मए पडिक्वंतं।। अतिक्रमादिदूषणं मया प्रतिक्रांतं शोधितं यदा भवति तदा।। सम्मत्तमरणं।। सम्यक्त्वयुक्तस्यापरित्यक्तसम्यक्त्वस्य मरणं।। होउ मज्झं।। भवतु मम।। पंडियमरणं।। भक्तप्रत्याख्यानेंगिनीपादोपयानमरणभेदात्त्रिविधं पंडितमरणं मम भवतु।। वीरियमरणं।। वीर्ययुक्त-स्याल्कीबस्य मरणं मम भवतु।। दुक्खक्खओ।। दुःखानां चातुर्गतिकानां क्षयो विनाशः। कम्मक्खओ।। कर्मणां ज्ञानावरणादीनां क्षयः प्रलयो भवतु।। बोहिलाहो।। बोधेः रत्नत्रयस्य लाभो मम भवतु।। सुगइगमणं।। शोभनायां गतौ मोक्षगतौ गमनं मम भवतु।। जिणगुणसंपत्ति।। जिनस्य प्रक्षीणाशेषकर्मणो भगवतो गुणा अनंतज्ञानादयः। तेषां संप्राप्तिर्मम भवतु।।यन्नो वैश्चिदपि प्रसन्नवचनैर्निःशेषशुद्धिप्रदं। व्याख्यातं प्रवरं प्रतिक्रमणसद्ग्रंथत्रयं धीमतां।। तद्येन प्रकटीकृतं भवहरं शब्दार्थतो निर्मलं।स श्रीमान्निखिलोपकारनिरतो जीयात्प्रभेंदुर्जिनः।।
नव प्रकार ब्रह्मचर्य गुप्ति में, चार संज्ञाओं में कर्मबंध के कारण चार मिथ्यात्वादि प्रत्ययों में दो आत्र्तरौद्रसंक्लेशपरिणामों में माया मिथ्या निदानरूप तीन अप्रशम परिणामों में चार उपसर्गों में पाँच सामायिक चारित्रों में, छह जीव निकायों में, छह आवश्यकों में, सात भयों में, आठ शुद्धियों में नव ब्रह्मचर्य गुप्तियों में, दश श्रमण धर्मों में, दश धर्मध्यानों में, दश मुंडों में, बारह संयमों में, बाइस परिषहों में, पच्चीस भावनाओं में, पच्चीस क्रियाओं में, अठारह हजार शीलों में, चौरासी लाख गुणों में, मूलगुणों में और उत्तर गुणों में इत्यादि विधि निषेध स्वरूप यत्याचारों में आष्टमिक, पाक्षिक, चातुर्मासिक और सांवत्सरिक अनुष्ठानों में अतिक्रम, व्यतिक्रम, अतिचार, अनाचार, आभोग और अनाभोग ये जो दोष हुआ है, उसका प्रतिक्रमण-निराकरण करता हूँ। मेरे दोष दूर किये उसको मेरा सम्यक्त्वमरण, समाधिमरण, पंडितमरण, वीर्यमरण, दु:खक्षय, कर्मक्षय, बोधिलाभ, सुगतिगमन और जिनेन्द्रगुणों की प्राप्ति हो।यतिप्रतिक्रमण, पृ. ९६।
अब श्रमणचर्या पुस्तक में संशोधित पाठ देखिए— दोसु अट्ट-रुद्द-संकिलेस-परिणामेसु, तीसु अप्प-सत्थसंकिलेस-परिणामेसु, मिच्छाणाण-मिच्छादंसण-मिच्छाचरित्तेसु, चउसु उवसग्गेसु, चउसु सण्णासु, चउसु पच्चएसु, पंचसु चरित्तेसु, छसु जीवणिकाएसु, छसु आवासएसु, सत्तसु भएसु, अट्ठसु मएसु, अट्ठसु सुद्धीसु, णवसु बंभचेर-गुत्तीसु, दससु समण-धम्मेसु, दससु धम्मज्झाणेसु, दससु मंडेसु, दसविहेसु, भत्तिसु, बारसेसु संजमेसु, बावीसाए परीसहेसु, पणवीसाए भावणासु, पणवीसाए किरियासु, अट्ठारह-सील-सहस्सेसु, चउरासीदि-गुण-सय-सहस्सेसु, मूलगुणेसु, उत्तरगुणेसु अट्ठमियम्मि अदिक्कमो, वदिक्कमो, अइचारो, अणाचारो, आभोगो, अणाभोगो जो जादो तं पडिक्कमामि। तस्स मए पडिक्वंâतं, मे सम्मत्त-मरणं, पंडिय-मरणं, वीरिय-मरणं, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइ-गमणं, समाहि-मरणं, जिणगुण-संपत्ति होदु मज्झं।श्रमणचर्या पृ. २०१—२०२। 

Tags: Jinaagam Saar
Previous post सिंघाड़ा – फायदे! Next post णमोकार महामंत्र एवं चत्तारिमंगल पाठ!

Related Articles

सम्मेदशिखर टोंक से मुक्ति प्राप्त मुनियों की संख्या!

April 15, 2017jambudweep

श्रावक के बारह व्रत!

July 9, 2017jambudweep

पच्चीस भावना!

August 15, 2020jambudweep
Privacy Policy