इस व्रत में १०८ उपवास या एकाशन करना है। इसमें तिथि का कोई नियम नहीं है अथवा प्रत्येक रविवार को भी यह व्रत कर सकते हैं।
व्रत के दिन भगवान पार्श्वनाथ का अभिषेक एवं पूजा करके प्रथम समुच्चय जाप्य करना पुन: एक-एक मंत्र की जाप्य करना। १०८ व्रतों में क्रम से एक-एक जाप्य करना है। यह मंत्र सर्व मनोरथों को सफल करने वाला है। धन की वृद्धि, पुत्र की प्राप्ति आदि जिस भावना को लेकर यह व्रत किया जावेगा, वही भावना पूर्ण होगी।
व्रत पूर्णकर उद्यापन में भगवान पार्श्वनाथ की प्रतिमा विराजमान कराना, १०८ गं्रथ दान देना, मुनि, आर्यिका आदि को पिच्छी-कमण्डलु आदि देना चाहिए।
समुच्चय जाप्य-
१. ॐ ह्रीं श्रीं क्लीं ऐं अर्हं धरणेन्द्रपद्मावतीसेवितचरणकमलाय श्रीपार्श्वनाथजिनेंद्राय नम:।
अथवा
२. ॐ ह्रीं अर्हं धरणेन्द्रपद्मावतीसहिताय श्री पार्श्वनाथाय नम:।
अथवा
३. ॐ ह्रीं कमठोपसर्गविजयिने श्रीपार्श्वनाथस्वामिने नम: कालसर्पयोगनिवारणं कुरु कुरु स्वाहा।
१०८ व्रतों में प्रत्येक व्रत के १०८ मंत्र—
ॐ ह्रीं अर्हं अन्तरंगानन्तचतुष्टय-बहिरंगाष्टमहाप्रातिहार्यलक्ष्मीसमन्विताय ‘श्रीमान्’ इति नाम विभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१।।
ॐ ह्रीं अर्हं अन्तरङ्ग-बहिरंगपरिग्रहविरहितदिगम्बरमुद्रांकितमुनिगणस्वामिने ‘निर्ग्रन्थराट्’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२।।
ॐ ह्रीं अर्हं स्वज्ञादिगुणस्वरूपधनयुक्ताय ‘स्वामी’ इति गुणविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३।।
ॐ ह्रीं अर्हं द्वादशसभारूपगणाधिपतये ‘गणेश’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४।।
ॐ ह्रीं अर्हं सर्वजगत्स्वामिने ‘विश्वनायक’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।५।।
ॐ ह्रीं अर्हं स्वयंस्वपुरुषार्थेन अर्हत्पदप्राप्ताय ‘स्वयंभू’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।६।।
ॐ ह्रीं अर्हं वृषनामधर्मेण शोभिताय ‘वृषभ’ गुणविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७।।
ॐ ह्रीं अर्हं हितोपदेशेन समस्तजीवपोषणाय अनन्तगुणधारकाय ‘भर्ता’ इति गुणविशिष्टाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।८।।
ॐ ह्रीं अर्हं समस्तपदार्थस्वस्मिन् प्रतिबिंबीकरणाय ‘विश्वात्मा’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९।।
ॐ ह्रीं अर्हं पुनर्जन्मरहिताय ‘अपुनर्भव’ गुणविशिष्टाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१०।।
ॐ ह्रीं अर्हं सर्वपदार्थावलोकिने ‘सर्वदर्शी’ इति गुणविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।११।।
ॐ ह्रीं अर्हं त्रिभुवनस्वामिने ‘जगन्नाथ’ गुणविशिष्टाय श्रीपार्श्वनाथजिनेन्द्रनाय नम:।।१२।।
ॐ ह्रीं अर्हं धर्मस्वरूपात्मने ‘धर्मात्मा’ इति नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१३।।
ॐ ह्रीं अर्हं सर्वजनहितकारिणे ‘धर्मबान्धव’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१४।।
ॐ ह्रीं अर्हं धर्मप्राणस्वरूपाय ‘धर्ममूर्ति’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१५।।
ॐ ह्रीं अर्हं सर्वोत्कृष्टधर्मकारकाय ‘महाधर्मकर्ता’ इति नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१६।।
ॐ ह्रीं अर्हं परमधर्मदात्रे ‘धर्मप्रद’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१७।।
ॐ ह्रीं अर्हं विशिष्टैश्वर्यसहिताय ‘विभु’ गुणविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१८।।
ॐ ह्रीं अर्हं स्पर्शरसगंधवर्ण स्वरूपमूर्तगुणविरहिताय ‘अमूर्त’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१९।।
ॐ ह्रीं अर्हं परमोत्कृष्टपुण्यस्वरूपाय ‘अत्यन्त पुण्यात्मा’ इति नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२०।।
ॐ ह्रीं अर्हं अन्तविरहिताय ‘अनन्त’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२१।।
ॐ ह्रीं अर्हं अनन्तवीर्यसहिताय ‘अनन्तशक्तिमान्’ इति नामधेयाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२२।।
ॐ ह्रीं अर्हं भव्यजनशरणदानकुशलाय ‘शरण्य’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२३।।
ॐ ह्रीं अर्हं अखिललोकहितंकरस्वामिने ‘विश्वलोकेश’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२४।।
ॐ ह्रीं अर्हं परमकारुणिकगुणान्विताय ‘दयामूर्ति’ गुणविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२५।।
ॐ ह्रीं अर्हं महत्पदप्रदानसमर्थमहाव्रतसहिताय ‘महाव्रती’ इति गुणविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२६।।
ॐ ह्रीं अर्हं सर्वश्रेष्ठप्रशस्तवचनसहिताय ‘वाग्मी’ इति नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२७।।
ॐ ह्रीं अर्हं समवसरणसभायां चतुर्दिग्मुखप्रदर्शिताय ‘चतुर्मुख’ नामप्रसिद्धाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२८।।
ॐ ह्रीं अर्हं स्वकीयगुणवृद्धिंकराय ‘ब्रह्मा’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।२९।।
ॐ ह्रीं अर्हं सर्वकर्मविप्रमुक्ताय ‘निष्कर्मा’ इति नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३०।।
ॐ ह्रीं अर्हं सर्वप्रकारेण पञ्चेन्द्रियमनोविजयिने ‘निर्जितेन्द्रिय’ गुणसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३१।।
ॐ ह्रीं अर्हं कामदेवमल्लविजयिने ‘मारजित्’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३२।।
ॐ ह्रीं अर्हं अनन्तसंसारमूलकारणमिथ्यात्वविजयिने ‘जितमिथ्यात्व’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३३।।
ॐ ह्रीं अर्हं घातिकर्मविघातकाय ‘कर्मघ्न’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३४।।
ॐ ह्रीं अर्हं मृत्युमहामल्लस्यान्तकरणकुशलाय ‘यमान्तक’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३५।।
ॐ ह्रीं अर्हं दिग्वस्त्रधारकनिर्विकारनग्नमुद्रांकिताय ‘दिगम्बर’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३६।।
ॐ ह्रीं अर्हं ज्ञानेन त्रिभुवनज्ञायकगुणान्विताय ‘जगद्व्यापी’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३७।।
ॐ ह्रीं अर्हं अखिलभव्यजनहितकारिणे ‘भव्यबंधु’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३८।।
ॐ ह्रीं अर्हं त्रैलोक्यगौरवपदप्राप्ताय ‘जगद्गुरु’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।३९।।
ॐ ह्रीं Dार्हं सर्वजनमनोरथपूर्णकरणनिपुणाय ‘कामद’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४०।।
ॐ ह्रीं अर्हं जगज्जयिमदनरिपुमर्दकाय ‘कामहंता’ इति गुणविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४१।।
ॐ ह्रीं अर्हं त्रिभुवनजनातिप्रियसौंदर्यप्राप्ताय ‘सुन्दर’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४२।।
ॐ ह्रीं अर्हं सर्वजनताल्हादनकराय ‘आनन्ददायक’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४३।।
ॐ ह्रीं अर्हं कर्मशत्रुविजयिनामपि वर्याय ‘जिनेन्द्र’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४४।।
ॐ ह्रीं अर्हं अनन्तानुबंध्यादिकर्मविजयिस्वामिने ‘जिनराट्’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४५।।
ॐ ह्रीं अर्हं संपूर्णकेवलज्ञानापेक्षया सर्वत्र विश्वव्यापकाय ‘विष्णु’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४६।।
ॐ ह्रीं अर्हं त्रैलोक्यपूज्यपरमपदे स्थिताय ‘परमेष्ठी’ इति नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४७।।
ॐ ह्रीं अर्हं अनादिकालाद् ज्ञानस्वभावाय ‘पुरातन’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४८।।
ॐ ह्रीं अर्हं ज्ञानैकज्योतिर्मयाय ‘ज्ञानज्योति:’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।४९।।
ॐ ह्रीं अर्हं परमपावनस्वभावाय ‘पूतात्मा’ इति नामविशिष्टाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।५०।।
ॐ ह्रीं अर्हं सर्वजगत्प्रसिद्धहरिहरादिष्वपि श्रेष्ठाय ‘महान्’ इति नामविशिष्टाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।५१।।
ॐ ह्रीं अर्हं संसारिजन-इन्द्रियैरग्राह्याय ‘सूक्ष्म’ गुणविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।५२।।
ॐ ह्रीं अर्हं त्रिजगत्स्वामिने ‘जगत्पति’ नाम विभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।५३।।
ॐ ह्रीं अर्हं सर्वोदयीपरम-अहिंसामयी धर्मचक्रप्रवर्तकाय ‘धर्मचक्रि’ गुणविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।५४।।
ॐ ह्रीं अर्हं अत्यन्तशान्तस्वभावपरिणताय ‘प्रशान्तात्मा’ इति गुणसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।५५।।
ॐ ह्रीं अर्हं कर्माञ्जनलेपविरहिताय ‘निर्लेप’ गुणसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।५६।।
ॐ ह्रीं अर्हं द्रव्यस्वभावापेक्षया कल-शरीरविरहिताय ‘निष्कल’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।५७।।
ॐ ह्रीं अर्हं मृत्युमहामल्लविजयिने ‘अमर’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय ्नाम:।।५८।।
ॐ ह्रीं अर्हं शुद्धबुद्धस्वभाव-स्वात्मोपलब्धिस्वरूपाय ‘सिद्ध’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।५९।।
ॐ ह्रीं अर्हं परिपूर्णकेवलज्ञानयुक्ताय ‘बुद्ध’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।६०।।
ॐ ह्रीं अर्हं जगत्ख्यातिप्राप्तात्मने ‘प्रसिद्धात्मा’ इति गुणविशिष्टाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।६१।।
ॐ ह्रीं अर्हं अन्तरंग-बहिरंगविभूतिधारकत्रिजगत्पूज्याय ‘श्रीपति’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।६२।।
ॐ ह्रीं अर्हं प्रसिद्धपुरुषाणामपि श्रेष्ठपदप्राप्ताय ‘पुरुषोत्तम’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।६३।।
ॐ ह्रीं अर्हं सर्वभाषामयीदिव्यध्वनिस्वामिने ‘दिव्यभाषापति’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।६४।।
ॐ ह्रीं अर्हं स्वयंप्रकाशपुञ्जसुंदराय ‘दिव्य’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।६५।।
ॐ ह्रीं अर्हं स्वकीयशुद्धबुद्धनित्यनिरंजनस्वभावात् च्यवनविरहिताय ‘अच्युत’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।६६।।
ॐ ह्रीं अर्हं दिव्यैश्वर्यसमन्वितशतेन्द्रनम्रीभूतकरणसमर्थ-परमैश्वर्यविभूषिताय ‘परमेश्वर’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।६७।।
ॐ ह्रीं अर्हं अन्तरंगबहिरंगतपश्चरणबलेन तपनशीलात्मस्वभावाय ‘महातपा’ इति नामसहिताय श्रीपार्श्वनाथ-जिनेन्द्राय नम:।।६८।।
ॐ ह्रीं अर्हं कोटिसूर्यचन्द्रातिशायिप्रकाशसहिताय ‘महातेजा’ इति नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।६९।।
ॐ ह्रीं अर्हं अन्तिमशुक्लध्यानपरिणतस्वभावाय ‘महाध्यानी’ इति गुणसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७०।।
ॐ ह्रीं अर्हं द्रव्यकर्मभावकर्मनोकर्मरूपाञ्जनविरहिताय ‘निरञ्जन’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७१।।
ॐ ह्रीं अर्हं अहिंसामयीपरमधर्माम्नायकर्त्रे ‘तीर्थकर्ता’ इति नामविशिष्टाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७२।।
ॐ ह्रीं अर्हं हेयोपादेयविचारविज्ञाय ‘विचारज्ञ’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७३।।
ॐ ह्रीं अर्हं स्वपरभेदविज्ञानबलेन सर्वोत्तमज्ञानप्राप्ताय ‘विवेकी’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७४।।
ॐ ह्रीं अर्हं अष्टादशसहस्रशीलगुणविभूषिताय ‘शीलभूषण’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७५।।
ॐ ह्रीं अर्हं अपरिमितमाहात्म्यसमन्विताय ‘अनन्तमहिमा’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७६।।
ॐ ह्रीं अर्हं सर्वभव्यजीवहितकरणसमर्थाय ‘दक्ष’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७७।।
ॐ ह्रीं अर्हं शरीरालंकरणकारणनानाभूषणविरहिताय ‘निर्भूष’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७८।।
ॐ ह्रीं अर्हं शत्रुनिवारणहेतुनानाविधायुध-शस्त्रविरहिताय ‘विगतायुध’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।७९।।
ॐ ह्रीं अर्हं लोकालोकज्ञायकाय ‘सर्वज्ञ’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।८०।।
ॐ ह्रीं अर्हं सर्वचराचरजगदवलोकनकराय ‘सर्वदृक्’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।८१।।
ॐ ह्रीं अर्हं सर्वजनहितैषिणे ‘सार्व’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।८२।।
ॐ ह्रीं अर्हं अत्यन्तसौम्यस्वभावाय ‘सुसौम्यात्मा’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।८३।।
ॐ ह्रीं अर्हं कर्मशत्रुविजयिजिनानां मुख्याय ‘जिनाग्रणी’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।८४।।
ॐ ह्रीं अर्हं अपराजितादिचतुरशीतिलक्षमंत्रस्वरूपाय ‘मंत्रमूर्ति’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।८५।।
ॐ ह्रीं अर्हं सर्वदेवेषु श्रेष्ठमहापूजाप्राप्ताय ‘महादेव’ नामविभूषिताय श्रीपार्श्वनाथजिनेंद्राय नम:।।८६।।
ॐ ह्रीं अर्हं चतुर्णिकायदेवानामुपरि श्रेष्ठपरमोत्तमदेवपदप्राप्ताय ‘देवदेव’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।८७।।
ॐ ह्रीं अर्हं अत्यन्तस्वच्छपवित्रहृदयाय ‘अतिनिर्मल’ नामप्राप्ताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।८८।।
ॐ ह्रीं अर्हं सर्वकार्यपूर्णीकृताय ‘कृतकृत्य’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।८९।।
ॐ ह्रीं अर्हं अष्टादशमहादोषविरहिताय ‘अतिनिर्दोष’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९०।।
ॐ ह्रीं अर्हं जगत्पालकस्वरूपाय ‘परंब्रह्मा’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९१।।
ॐ ह्रीं अर्हं अतिशयगुणधारकाय ‘महागुणी’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९२।।
ॐ ह्रीं अर्हं दिव्य-परमौदारिकदेहसमन्विताय ‘दिव्यदेह’ विभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९३।।
ॐ ह्रीं अर्हं अतिशयसौंदर्यगुणसमन्विताय ‘महारूप’ नामधारकाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९४।।
ॐ ह्रीं अर्हं स्वभावदृष्ट्या विनाशविरहिताय ‘नित्य’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९५।।
ॐ ह्रीं अर्हं सर्वशक्तिमद्मृत्युमल्लविजयिने ‘मृत्युंजय’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९६।।
ॐ ह्रीं अर्हं सर्वकार्यकरणसमर्थाय ‘कृती’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९७।।
ॐ ह्रीं अर्हं मोक्षपदप्रापणकारणसर्वयम-नियमसमन्विताय ‘यमी’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९८।।
ॐ ह्रीं अर्हं श्रेण्यारोहणसमर्थयतीनामीश्वराय ‘यतीश्वर’ नामविशिष्टाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।९९।।
ॐ ह्रीं अर्हं षट्कर्मरूपजगत्सृष्टि-उपदेशकाय ‘स्रष्टा’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१००।।
ॐ ह्रीं अर्हं त्रिभुवनभव्यजनस्तुतियोग्याय ‘स्तुत्य’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१०१।।
ॐ ह्रीं अर्हं अन्तरंगकर्ममलबहिरंगशरीरादिमलविरहितपवित्राय ‘पूत’ नामविशिष्टाय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१०२।।
ॐ ह्रीं अर्हं चतुर्विधदेवगणशतेन्द्रपूजिताय ‘अमरार्चित’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१०३।।
ॐ ह्रीं अर्हं समस्तविद्यानां स्वामिने ‘विद्येश’ नामसमन्विताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१०४।।
ॐ ह्रीं अर्हं मनोवचनकाययोगनिमित्तात्मप्रदेश-परिष्पंदनक्रियाविरहिताय ‘निष्क्रिय’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१०५।।
ॐ ह्रीं अर्हं दशलक्षण-रत्नत्रय-दयामय-वस्तुस्वभावरूपधर्मसमन्विताय ‘धर्मी’ इति नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१०६।।
ॐ ह्रीं अर्हं सद्योजातबालकवन्निर्विकाररूपधारकाय ‘जातरूप’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१०७।।
ॐ ह्रीं अर्हं मतिश्रुतावधिमन:पर्ययकेवलज्ञानिनां सयोग्ययोगिकेवलिनामपिश्रेष्ठतमाय भव्यभाक्तिकजनानां ईप्सितकेवलज्ञान-लक्ष्मीप्रदानकुशलाय ‘विदांवर’ नामविभूषिताय श्रीपार्श्वनाथजिनेन्द्राय नम:।।१०८।।