अथ यन्त्रोद्धार: (यन्त्रलेखनमित्यर्थ:)
—अनुष्टुप्—
षट्कोणचक्रमध्ये तु, क्ष्मामध: श्रीं च मस्तके।
अर्हं झ्वीं ह्रीं लिखेत्पार्श्वे, दक्षिणे वामत: क्रमात्।।१।।
श्रीदक्षिण सप्रणवाऽसि, आ उ सा सहोमकम्।
कोणेष्वप्रतिचक्रे फट्, सव्येन स्थापयेत् क्रमात्।।२।।
कोणान्तरे विचक्राय, स्वाहा षड् बीजमालिखेत्।
कोणाग्रेषु लिखेत् श्रीह्री-धृतिकीर्तिमतीन्दिरा:।।३।।
वसु द्व्यष्ट त्रिहाष्टेषु, पत्रेषु ऋद्धिमन्त्रकान्।
लिखित्वा मायया वेष्ट्य, क्रों रुद्धं गणधारकम्।।४।।
यन्त्रं भूमण्डलोपेतं, लिखित्वा स्थापयेत् सुधी:।
स्वर्णे रुप्येऽथवा तामे्र, भूर्जे संसिद्धिकारकम्।।५।।
इति यन्त्रोद्धार:
गणधरवलय यंत्र का अभिषेक
अथ गणधरवलययन्त्रस्नपनम्
नत्वा सिद्धं विशुद्धेद्धं, चिन्मात्रं लोकमूर्धगम्।
तदग्रे स्थापये कुम्भं, वारिपूरं हिरण्यजम्।।१।।
इति कलशस्थापनम्
गंगादिवरपानीयै – र्हिमचन्दनशीतलै:।
शुद्धात्मपदमारूढं, स्नपयामि गणेशिनम्।।२।।
ॐ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अप्रतिचक्रे फट् विचक्राय झ्रौं झ्रौं नम: गंगादितीर्थपवित्रतरजलेन स्नपयामि स्वाहा।
इति तीर्थोदकाभिषेक:
—आर्या—
वनगन्धाक्षतपुष्पै-र्नैवेद्यैर्दीपधूपफलनिचयै:।
चाये गणधरवलयं, कर्माष्टकभावनिर्मुक्त्यै।।३।।
ॐ ह्रीं गणधरवलयाय अर्घ्यं निर्वपामीति स्वाहा।
—अनुष्टुप्—
पुण्ड्रेक्षुनालिकेरादि-रसै रम्यै: शुभावहै:।
शुद्धात्मपदमारूढं, स्नपयामि गणेशिनम्।।४।।
ॐ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अप्रतिचक्रे फट् विचक्राय झ्रौं झ्रौं नम: पवित्रतरेक्ष्वादिरसेन स्नपयामि स्वाहा।
—इतीक्ष्वादिरसाभिषेक:—
वनगन्धाक्षतपुष्पै-र्नैवेद्यैर्दीपधूपफलनिचयै:।
चाये गणधरवलयं, कर्माष्टकभावनिर्मुक्त्यै।।
ॐ ह्रीं गणधरवलयाय अर्घ्यं निर्वपामीति स्वाहा।
सर्वांगपुष्टिदै रम्यै, राज्यैर्घ्राणादिसत्प्रियै:।
शुद्धात्मपदमारूढं, स्नपयामि गणेशिनम्।।५।।
ॐ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अप्रतिचक्रे फट् विचक्राय झ्रौं झ्रौं नम: पवित्रतरघृतेन स्नपयामि स्वाहा।
—इति घृताभिषेक:—
वनगन्धाक्षतपुष्पै-र्नैवेद्यैर्दीपधूपफलनिचयै:।
चाये गणधरवलयं, कर्माष्टकभावनिर्मुक्त्यै।।
ॐ ह्रीं गणधरवलयाय अर्घ्यं निर्वपामीति स्वाहा।
शुभ्रै: स्निग्धैर्वरक्षीरै:, शुक्लध्यानोज्ज्वलै: परै:।
शुद्धात्मपदमारूढं, स्नपयामि गणेशिनम्।।६।।
ॐ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अप्रतिचक्रे फट् विचक्राय झ्रौं झ्रौं नम: पवित्रतरदुग्धेन स्नपयामि स्वाहा।
—इति दुग्धाभिषेक:—
वनगन्धाक्षतपुष्पै-र्नैवेद्यैर्दीपधूपफलनिचयै:।
चाये गणधरवलयं, कर्माष्टकभावनिर्मुक्त्यै।।
ॐ ह्रीं गणधरवलयाय अर्घ्यं निर्वपामीति स्वाहा।
पुण्यपिण्डैरिवाखण्डै:, स्थिरैर्दधिभिरुत्प्रभै:।
शुद्धात्मपदमारूढं, स्नपयामि गणेशिनम्।।७।।
ॐ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अप्रतिचक्रे फट् विचक्राय झ्रौं झ्रौं नम: पवित्रतरदध्ना स्नपयामि स्वाहा।
—इति दध्यभिषेक:—
वनगन्धाक्षतपुष्पै-र्नैवेद्यैर्दीपधूपफलनिचयै:।
चाये गणधरवलयं, कर्माष्टकभावनिर्मुक्त्यै।।
ॐ ह्रीं गणधरवलयाय अर्घ्यं निर्वपामीति स्वाहा।
लवंगेलासुकर्पूरचूर्णै: पूर्णै: सुगन्धिभि:।
उद्वर्तयामि सद्भक्त्या, गणेशं कर्महानये।।८।।
ॐ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अप्रतिचक्रे फट् विचक्राय झ्रौं झ्रौं नम: पवित्रतरसर्वौषधिभि: स्नपयामि स्वाहा।
—इति सर्वौषधिस्नपनं—
वनगन्धाक्षतपुष्पै-र्नैवेद्यैर्दीपधूपफलनिचयै:।
चाये गणधरवलयं, कर्माष्टकभावनिर्मुक्त्यै।।
ॐ ह्रीं गणधरवलयाय अर्घ्यं निर्वपामीति स्वाहा।
चतुर्वर्गैरिवोद्भूतैश्चतुष्ककलशामृतै:।
शुद्धात्मपदमारूढं, स्नपयामि गणेशिनम्।।९।।
ॐ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अप्रतिचक्रे फट् विचक्राय झ्रौं झ्रौं नम: पवित्रतरचतुष्कलशै: स्नपयामि स्वाहा।
—इति चतुष्कलशस्नपनम्—
वनगन्धाक्षतपुष्पै-र्नैवेद्यैर्दीपधूपफलनिचयै:।
चाये गणधरवलयं, कर्माष्टकभावनिर्मुक्त्यै।।
ॐ ह्रीं गणधरवलयाय अर्घ्यं निर्वपामीति स्वाहा।
—सुगन्धित जलाभिषेक—
कर्पूरचन्दनद्रव्य-व्यत्तैâर्गन्धोदवैâ: शुभै:।
शुद्धात्मपदमारूढं, स्नपयामि गणेशिनम्।।१०।।
ॐ ह्रीं नमो भगवते गणधरवलयाय ह्रां ह्रीं ह्रूं ह्रौं ह्र: अ सि आ उ सा अप्रतिचक्रे फट् विचक्राय झ्रौं झ्रौं नम: पवित्रतरगन्धोदकेन स्नपयामि स्वाहा।
—इति गन्धोदकाभिषेक:—
वनगन्धाक्षतपुष्पै-र्नैवेद्यैर्दीपधूपफलनिचयै:।
चाये गणधरवलयं, कर्माष्टकभावनिर्मुक्त्यै।।
ॐ ह्रीं गणधरवलयाय अर्घ्यं निर्वपामीति स्वाहा।
—गंधोदक को मस्तक पर लगावें—
यदंगसंगितोयेन, याति पापं नृणां क्षणात्।
तदर्पये निजे मूर्ध्न्यघं तिष्ठति कथं मम।।११।।
—इति गंधोदकवन्दनम्—
स्नपयित्वेति ये भक्त्या, चायन्ते गणनायकम्।
भुक्त्वा स्वर्भूपदं मुक्तौ, सुखायन्ते सुखैषिण:।।१२।।
इति पुष्पांजलि:।
।।इति श्रीगणधरवलययन्त्रस्नपनं समाप्तम्।।