नमो नम१न्मरुन्मौलिमिलत्पदनखांशवे।।
स्वांतध्वांतप्रतिध्वंस प्रशंसाय जिनांशवे।।१।।
अथेदानीं प्रमाणं तदाभासं परीक्ष्य नयतदाभासलक्षणपरीक्षार्थमाह—
भेदाभेदात्मके ज्ञेये भेदाभेदाभिसंधय:।।
एतेऽपेक्षानपेक्षाभ्यां लक्ष्यंते नयदुर्नया:।।१।।
लक्ष्यंते निश्चीयंते। के नयदुर्नया: नयाश्च दुर्नयाश्च नयाभासाश्च नयदुर्नया:। काभ्यां अपेक्षानपेक्षाभ्यां अपेक्षा प्रतिपक्षधर्माकांक्षा अनपेक्षा ततोऽन्या सर्वथैकांत: ताभ्यां। किंविशिष्टास्ते ये भेदाभेदाभिसंधय: भेदो विशेष: पर्यायो व्यतिरेकश्च अभेद: सामान्यमेकत्वं सादृश्यं च भेदश्चाभेदश्च भेदाभेदौ तयोर्भेदा-भेदयोरभिसंधयोऽभिप्राया: श्रुतज्ञानिनो विकल्पा इत्यर्थ:। कस्मिन् ज्ञेये प्रमेये जीवादौ। किंविशिष्टे भेदाभेदात्मके भेदाभेदावात्मानौ स्वभावौ यस्य तत्तथोक्तं तस्मिन्। न खल्वेकांततो भेदात्मकमभेदात्मकं वा प्रमेयमुपलब्धं। अनुवृत्तव्यावृत्तप्रत्ययबलादुभयात्मकस्यैवोपलब्धे:। प्रमाणस्यानेकांतविषयत्वात्। अनेकांत: प्रमाणादिति वचनात्। न चोभयात्मकत्वेनार्पितं व्यवहारयोग्यं वस्तु। ततस्तदुपयोगिन एकांतस्य नयाधीनत्वान्नया उच्यंते। तदेकांतोऽर्पितान्नयादिति राद्धांतात्। ते च परस्परापेक्षा एव व्यवहाराय कल्पंये। अन्यथा तद्विलोपहेतुत्वेन दुर्नयत्वात्। निरपेक्षा नया मिथ्या सापेक्षा वस्तु तेऽर्थकृदिति स्वामिभिरभिधानात्। ते च द्विविधा: द्रव्यार्थिका: पर्यायार्थिकाश्चेति। द्रव्यं सामान्यमभेदोऽन्वय उत्सर्गोऽर्थो विषयो येषां ते द्रव्यार्थिका:। पर्यायो विशेषो भेदो व्यतिरेकोऽपवादोऽर्थो विषयो येषां ते पर्यायार्थिका इति निरुक्ते:। तत्र द्रव्यं द्विधा शुद्धद्रव्यमशुद्धद्रव्यं चेति। सत्सामान्यं हि शुद्धद्रव्यं। जीवतत्त्वादि पुनरशुद्धं द्रव्यमिति।।
ननु देशकालाकारभेदादत्यंतभिन्ना एव भावा: परमार्थसंतो न सत्सामान्यमिति बौद्धविप्रतिपत्तिं निराकुर्वन्नाह—
जीवाजीवप्रभेदा यदंतर्लीनास्तदस्ति सत्।
एकं यथा स्वनिर्भासि ज्ञानं जीव: स्वपर्ययै:।।२।।
अस्ति विद्यते प्रतीयते। तत्किं सत् सत्तासामान्यं। किंविशिष्टं यदित्यादि यस्मिन्नंतर्लीना अंतर्भूता:। के जीवाजीवप्रभेदा:। जीवश्चेतनालक्षण:। अजीव: पुनस्तद्विपर्यय: पुद्गलादि:। प्रभेदाश्च त्रसस्थावराद्य-वांतरविशेषा:। जीवाजीवौ च प्रभेदाश्च ते तथोक्ता:। न खलु द्रव्यं पर्यायो वा सत्त्वव्यतिरिक्तमस्तीति किंचिद् व्यवहर्तुं शक्यं स्ववचनविरोधादतिप्रसंगाच्च। नन्वेकस्य कथमनेकजीवादिभेदव्यापकत्वमिति चेदत्राह-एकमित्यादि। यथा एकं ज्ञानं चित्रपटादिविषयं स्वनिर्भासि स्वे आत्मीया ज्ञानात्मानो निर्भासा नीलाद्याकारा विद्यंतेऽस्येति स्वनिर्भासि। यथा चैको जीव आत्मा स्वपर्ययै: स्वे चिद्रूपा: पर्यया: रागादय: परिणामास्तैराक्रांत: प्रतीतिपदारूढो न विरुध्यते तथा सत्त्वमपि जीवाद्यनेकभेदाक्रांतं न विरुध्यत इत्यर्थ:।।
तस्य सत्सामान्यस्य नयं निरूपयति—
शुद्धं द्रव्यमभिप्रैति संग्र्रहस्तदभेदत:।
भेदानां नासदात्मैकोऽप्यस्ति भेदो विरोधत:।।३।।
अभिप्रैति विषयीकरोति। क: संग्रह: संग्रहनय:। किं शुद्धं द्रव्यं सत्सामान्यं तस्यान्योपाधिरहितत्वेन शुद्धिसंभवात्। तद्विषयो हि नय: संग्रह: सजात्यविरोधेन पर्यायानाक्रांतभेदानैकध्यमुपनीय समस्तग्रहणं संग्रह इति निर्वचनात्। कुत: तदभेदत: तस्य सत्सामान्यलक्षणस्य शुद्धद्रव्यस्याभेदात्। सर्वेषु जीवाजीवेष्व-व्यतिरेकात्। ननु प्रागभावादे: सत्त्वव्यतिरेकात्कथं तदभेद इत्याशंक्याह-भेदानां जीवादीनां सद्विशेषाणां मध्ये एकोऽपि भेदो जीवस्तत्पर्यायोऽन्यो वाऽसदात्माऽसत्स्वरूपो नास्ति न विद्यते। विरोधत:। यद्यसदात्मा कथमस्ति। यद्यस्ति कथमसदात्मेति स्ववचनविरोधादस्य प्रसिद्धे:। तत: प्रागभावादिरन्यो वा कथंचित्सदात्मक एवाभ्युपगंतव्य: प्रतीतिबलात्।।
ननु प्रत्यक्षतो भेदस्य सिद्धेरभेदनय: संग्रहो मिथ्या प्रत्यक्षबाधितत्वादिति सौगतविप्रतिपत्तिं निराकुर्वन्नाह—
प्रत्यक्षं बहिरंतश्च भेदाज्ञानं सदात्मना।।
द्रव्यं स्वलक्षणं शंसेद्भेदात्सामान्यलक्षणात्।।४।।
शंसेत् स्तूयात् कथयेदित्यर्थ:। किं प्रत्यक्षं विशदमिंद्रियानिंद्रियज्ञानं। किंविशिष्टं भेदाज्ञानं भेदान् परपरिकल्पितान् निरंशक्षणान्न जानाति न गृण्हातीति भेदाज्ञानं। किं शंसेत् द्रव्यं शुद्धमशुद्धं वा स्वलक्षणं वस्तुभूतं न कल्पितमित्यर्थ:। ×ाâ बहिरचेतने घटादौ। अंतश्चेतने। केन सदात्मना सद्रूपेण न खलु सद्रूपेण भेद: पदार्थेषु प्रत्यक्षतो ज्ञायते येन प्रत्यक्षं द्रव्यं न (?) शंसेत्। कस्मात् भेदात् भेदमाश्रित्य। किंविशिष्टात् सामान्यलक्षणात् सामान्यमन्वयो लक्षणं लिंगं यस्यासौ सामान्यलक्षणस्तस्मात्। न हि भेदनिरपेक्षमभेदं प्रत्यक्षमन्यद्वा प्रमाणं साधयति। तस्यानुपलब्धे:। तत: प्रत्यक्षमपि द्रव्यसिद्धिनिबंधनमेवेति कुत: संग्रहनयो मिथ्या स्यात्।।
एवं सत्सामान्यलक्षणं शुद्धद्रव्यं समर्थ्य ऊर्ध्वतासामान्यमशुद्धद्रव्यं समर्थयते—
सदसत्स्वार्थनिर्भासै: सहक्रमविवर्तिभि:।।
दृश्यादृश्यैर्विभात्येकं भेदै: स्वयमभेदवैâ:।।५।।
विभाति विशेषेण प्रत्यक्षादिबुद्धौ प्रतिभासते। किं एकं द्र्रव्यरूपेणाभिन्नं जीवादि वस्तु। वैâ: सह भेदै: ? पर्यायै: सह। कथंभूतै: ? सहक्रमविवर्तिभि: यह युगपत् क्रमेण च कालभेदेन विवर्तंते विपरिणमंते इत्येवंशीलास्तै: गुणपर्यायैरित्यर्थ:। गुणपर्ययवद्द्रव्यमिति वचनात्। सहवर्तिनस्तु पर्याया रागादय इति। पुनश्च किंभूतै: ? स्वयमभेदवैâ: स्वयं स्वरूपेण गुणपर्यायात्मना न विद्यते भेदो गुण: पर्यायो वा येषां ते तथोक्तास्तै:। द्रव्याश्रया निर्गुणा गुणा इति वचनात्। गुणपर्याययोरपि गुणपर्यायवत्त्वेन द्रव्यत्वप्रसंगात्। तल्लक्षणत्वाद्द्रव्यस्येति। भूयोऽपि कथंभूतै: दृश्यादृश्यै: दृश्या: स्थूला व्यंजनपर्याया: अदृश्या: सूक्ष्मा: व्ाâेवलागमगम्या अर्थपर्याया: दृश्याश्च अदृश्याश्च दृश्यादृश्यास्तैरिति। अस्मिन्नर्थे परप्रसिद्धं दृष्टांतमाह-सदसत्स्वार्थनिर्भासै:। अत्र यथा ज्ञानमित्येतावानध्याहार:। यथा एकं ज्ञानं विभाति। वैâ: सह संतश्चासंतश्च सदसंत:। स्वं चार्थश्च स्वार्थौ तयोर्निर्भासा नीलाद्याकारास्तथोक्ता:। सदसंतश्च ते स्वार्थनिर्भासाश्च सदसत्स्वार्थनिर्भासास्तैरिति। अयमर्थ: यथा सद्भिर्ज्ञानगताकारैरसद्भिरर्थाकारैर्नीलादिभि: सहैकं ज्ञानं विभाति तव न विरुध्यते। तथा अर्थव्यंजनपर्यायै: सहक्रमविवर्तिभि: गुणपर्यायै: सहैकं द्रव्यमपि विभाति न विरुध्यते इति। विरोधस्यानुपलंभसाध्यत्वात्। उपलभ्यंते च द्रव्यं भेदाश्च। तत: सिद्धं भेदाभेदात्मकं जीवादि वस्तु। तथा ज्ञेयत्वात् अर्थक्रियाकारित्वाच्च। न खलु सर्वथानित्यं क्षणिकं वाऽर्थक्रियां कुर्वत्प्रतीयते। यतस्तत्परमार्थसन्मन्येत।।
ननु कार्यकारणयोर्भिन्नकालत्वात् क्षणिके एवार्थक्रियासंभवो न नित्ये इति शाक्यवाक्यं शोधयन्नाह—
कार्योत्पत्तिर्विरुद्धा चेत्स्वयंकारणसत्तया।।
युज्येत क्षणिकेऽर्थेऽर्थक्रियासंभवसाधनम्।।६।।
चेद्यदि विरुद्धा विप्रतिषिद्धा स्यात्। का कार्योत्पत्ति: कार्यस्योत्तरपरिणामस्योत्पत्ति: स्वरूपलाभ:। कया स्वयंकारणसत्तया स्वयंकारणं विवक्षितकार्यजनकं द्रव्यस्वरूपमुपादानं तस्य सत्तया भावेन। तर्हि युज्येत युक्तं स्यात्। किं अर्थक्रियासंभवसाधनं अर्थस्य अभिमतप्रयोजनस्य क्रिया निष्पत्तिस्तत्संभवसाधनं नित्यक्रमयौगपद्यविरहादित्याद्यनुमानं। ×ाâ अर्थे। किंविशिष्टे क्षणिके निरन्वयक्षणनश्वरे। इदमतिपत्तिवचनं। न च सा विरुद्धा कार्यकाले सत एव कारणत्वात्। अन्यथा कार्यस्याकस्मिकत्वप्रसंगात्। क्षणिवैâकांते कार्यकारणभावविरोधाच्च। न हि यदभावे यदुत्पद्यते यद्भावे यन्नोत्पद्यते तयो: कार्यकारणभावोऽस्ति। अन्यथाऽतिप्रसंगात्। तत: कथंचित्सत एव कारणत्वं कार्यत्वं वाऽनुमंतव्यमिति द्रव्यपर्यायात्मकमेव वस्तु। तत्रैवार्थक्रियासंभवात्।
ननु कथमेकस्यानेककार्यकारित्वमनेकधर्मव्यापित्वं च विरोधादित्याशंकां निराकुर्वन्नाह—
यथैकं भिन्नदेशार्थान्कुर्याद् व्याप्नोति वा सकृत्।।
तथैकं भिन्नकालार्थान्कुर्याद् व्याप्नोति वा क्रमात्।।७।।
यथा येनाविरोधप्रकारेण एकं सौगताभिमतं क्षणिकस्वलक्षणं। सकृदेकक्षणे। भिन्नदेशार्थान् भिन्नो विप्रकृष्टो देशो येषां ते भिन्नदेशास्ते च तेऽर्थाश्च कार्याणि तान् स्वसंतानवर्तिनमुपादानत्वेन संतानांतरवर्तिनश्च निमित्तत्वेन जनयेदित्यर्थ:। यथा वा एकं ज्ञानं भिन्नदेशार्थान् विप्रकृष्टनीलाद्याकारान् व्याप्नोति न विरुध्यते तथा एकमभिन्नद्रव्यं। क्रमात् कालभेदेन। भिन्नकालार्थान् भिन्न: पूर्वापरीभूत: कालो येषां ते च तेऽर्थाश्च कार्याणि तान्। कुर्यात् पूर्वात्तराकारपरिहारावाप्तिस्थितिरूपेण परिणमत इत्यर्थ:। तानेव व्याप्नोति वा तादात्म्यमनुभवति वा न विरुध्यते। एकस्यैव नानादेशकार्यकारित्वमविरुद्धं। नानाकालकार्यकारित्वं तु विरुद्धमित्यपि स्वदर्शनानुरागमात्रं। न्यायस्य समानत्वात्। तत: सिद्धमेकानेकाद्यनेकांतात्मकं जीवादि वस्त्वन्यथाऽर्थक्रियाविरोधादिति।।
एवं सत्सामान्यरूपं परद्रव्यमुत्पादव्ययध्रौव्ययुक्तमपरद्रव्यं च प्रतिपाद्य तत्र परद्रव्यविषयं परसंग्रहं तदाभासं च दर्शयन्नाह—
संग्रह: सर्वभेदैक्यमभिप्रैति सदात्मना।।
ब्रह्मावादस्तदाभास: स्वार्थभेदनिराकृते:।।८।।
अभिप्रैति विषयीकरोति। क: संग्रह: संग्रहनय:। किं सर्वभेदैक्यं सर्वे च ते द्रव्यादयो भेदा विशेषास्तेषामैक्यमभेदं। केन सदात्मना सर्वं सदिति सद्रूपेण सत्सामान्यात्तु सर्वैक्यमिति प्रवचनात्। न सर्वथा तथाऽप्रतीते:। नन्वेवं ब्रह्मवाद एव समर्थित: स्यादिति चेदत्राह-ब्रह्मेत्यादि। तदाभास: संग्रहाभासो भवति। क्र: ब्रह्मवाद: सत्ताद्वैतं भावैकांत इत्यर्थ:। कुत: स्वार्थभेदनिराकृते: स्वस्य ब्रह्मवादस्यार्थो विषय: सन्मात्रं तस्य भेदा जीवादिविशेषास्तेषां निराकृते: प्रतिषेधात्। न खलु सर्वथा सत्त्वे भेदानामवकाशोऽस्ति। भेदरहितं च तत्कथं सामान्यं नाम निराश्रयत्वात् अर्थक्रियाविरहाच्च। नैकं स्वस्मात्प्रजायत इति न्यायात्। न हि तदद्वैते क्रियाकारकभेदोऽस्ति यतोऽर्थक्रिया संभवेत्।
अथेदानीं नैगमनयं तदाभासं च निरूपयति—
अन्योन्यगुण भूतैकभेदाभेदप्ररूपणात्।।
नैगमोऽर्थांतरत्वोक्तौ नैगमाभास इष्यते।।९।।
इष्यते मन्यते स्याद्वादिभि:। क: नैगम: निगमो मुख्यगौणकल्पना तत्र भवो नयो नैगम इति। कुत: अन्योन्येत्यादिगुणभावोऽप्रधानभूत: एकश्च प्रधानभूत: अन्योन्यं परस्परं गुणभूतैकौ अन्योन्यगुणभूतैकौ तौ च तौ भेदाभैदौ च तयो: प्ररूपणात् ग्रहणात्। तथाहि गुणगुणिनामवयवावयविनां क्रियाकारकाणां जातितद्वतां च कथंचिद्भेदं गुणीकृत्याभेदं प्ररूपयति। अभेदं वा गुणीकृत्य भेदं प्ररूपयति। नैगमनयस्यैवंविधत्वात्। प्रमाणे भेदाभेदयोरनेकांतग्रहणात्। ननु गुणगुण्यादीनामत्यंतभेद एवेति चेदत्राह-अर्थेत्यादि। अर्थांतरत्वं गुणगुण्यादीनामत्यंतभेद: तस्योक्तौ प्ररूपणायां नैगमाभास इष्यते तस्य प्रमाणबाधितत्वात्। न खलु द्रव्याद्गुणादयोऽत्यंतभिन्ना: प्रतीयंते। अशक्यविवेचनत्वेन कथंचित्तादात्म्यप्रतीते:। संबंधाभावाच्च।।
ननु समवायसंबंधोऽस्त्येव गुणगुण्यादीनामिति यौगमतं निराकुर्वन्नाह—
स्वतोऽर्था: संतु सत्तावत्सत्तया िंक सदात्मनां।।
असदात्मसु नैषा स्यात्सर्वथाऽतिप्रसंगत:।।१०।।
यौगमते भावानां स्वत: सदात्मनां सत्तासमवायोऽसदात्मनां वेति विकल्पद्वयं मनसिकृत्य प्रथमपक्षे दूषणमाह-स्वत: स्वरूपेणार्था: पदार्था: संतु। किंवत् सत्तावत् यथा सत्तांतराद्विनाऽपि सत्ता परसामान्यं स्वत एवास्ति तथा द्रव्यादीन्यपि स्वत एव संतु विद्यंतां। तथा च स्वत: सदात्मनां सत्तया िंक साध्यं न किमपीत्यर्थ:। विनाऽपि तया तेषां सत्त्वात्। द्वितीयविकल्पं दूषयति। सर्वथाऽसदात्मसु द्रव्यादिषु परा सत्ता न स्यात् न वर्तेत अतिप्रसंगात्। खरविषाणादावपि सर्वथाऽसति सत्तासमवायप्रसंगात्। एवं द्रव्यत्वादि-समवायोऽप्यनयैव दिशा चिंतनीय:। स्वतो द्रव्यस्य द्रव्यत्वसमवायानर्थक्यात्। अद्रव्यस्य तु तत्समवायेऽति-प्रसंगादिविकल्पोपपत्ते:। किंच अवयव्यवयवेप्वेकदेशेन सर्वात्मना वा वर्तेत ? आद्यपक्षे तस्य तावद्भिरंशै-र्भवितव्यं अन्यथा अवयवानामेकत्वप्रसंगात् तत्रापि वृतौ तस्य तावदंशांतरकल्पनायामनवस्था स्यात्। सर्वात्मना चेदवयविबहुत्वापत्ते:। अन्यथा वृत्तिविरोधात्। तत: कथंचित्तादात्म्यलक्षण: समवायस्तेषामभ्यु-पगंतव्यो नान्यथेति स्थितं।।
ननु ब्रह्मवादभेदवादयोरपि प्रमाणादिव्यवहारसंभवात्कथं संग्रहनैगमाभासत्वमित्याक्षेपं विक्षिपन्नाह—
प्रामाण्यं व्यवहाराद्धि स न स्यात्तत्त्वतस्तयो:।
मिथ्यैकांते विशेषो वा क: स्वपक्षविपक्षयो:।।११।।
प्रमाणं स्वेष्टानिष्टसाधनदूषणनिबंधनं प्रत्यक्षमन्यद्वा सर्वैरभ्युपगंतव्यमन्यथाऽतिप्रसंगात्। तच्च व्यवहारात् विधिपूर्वकमवहरणं विभंजनं भेदकल्पनं व्यवहारस्तस्मात् तमाश्रित्येत्यर्थ:। स च तत्त्वत: परमार्थतो न स्यात्। ×ाâ तयो: संग्रहाभासनैगमाभासयो:। न खलु निरपेक्षे भावैकांते प्रमाणादिभेदव्यवहारोऽस्ति निराकृतत्वात्। भेदैकांते वा प्रमाणफलव्यवहारोऽस्ति संबंधाभावात्। औपचारिक: प्रमाणफलव्यवहारस्तत्रास्तीति चेदत्राह-मिथ्येत्यादि। मिथ्यैकांते प्रमाणव्यवहारस्यावास्तवैकांते अंगीक्रियमाणे। विशेषोऽभेदोऽपि (भेदोपि) क:? न कोऽपीत्यर्थ:। कयो: स्वपक्षविपक्षयो: स्वपक्षो ब्रह्मवादो भेदवादो वा। विपक्ष: क्षणिकवादोऽद्वैतवादो वा तयो: संकरप्रसंगादित्यर्थ:। तत: कथंचिद् व्यवहारोऽपि वास्तवोंऽगीकर्तव्य:।
सांप्रतं तस्य सुनयत्वं प्रतिपादयति—
व्यवहारोऽविसंवादी नय: स्याद्दुर्नयोऽन्यथा।
बहिरर्थोऽस्ति विज्ञप्तिमात्रशून्यमितीदृश:।।१२।।
स्वाद्भवेत्। क: नय: संग्रहादि:। किंविशिष्ट: बहिरर्थोऽस्तीतीदृश:। इतिशब्दात्प्रमाणमस्ति साध्यसाधनभावोऽस्ति इत्यादि। कथंभूत: सन् व्यवहाराविसंवादी हेतुफलभावादिव्यवस्था व्यवहार: तस्याविसंवादोऽव्यभिचार: सोऽस्यास्तीति तथोक्त:। व्यवहारस्य हि सुनयत्वे तदाश्रया हेतुफलभावादिसिद्धि: स्यात्। अन्यथा व्यवहारविसंवादी दुर्नय: स्यात्। कीदृश: विज्ञप्तिमात्रं विज्ञप्तिविज्ञानमेव तत्त्वं नान्यत्। शून्यं समस्तज्ञानज्ञेयोपप्लव एव तत्त्वमितीदृश:। इतिशब्द: प्रकारवाची सन्मात्रमेव तत्त्वं विभ्रम एव तत्त्वं इत्यादिप्रकारान् सूचयति। संग्रहेण हि सर्वं सत्तदभेदादिति सर्वैक्यमभिपै्रति। व्यवहारस्तु तदेव विधिपूर्वकमवहरति भिनत्ति। यथा यत्सत्तद्द्रव्यं पर्यायो वेति। पुनरपरसंग्रहो जीवादीन् द्रव्यमिति संगृह्वाति। ज्ञानं रागादीश्च पर्याय इति संगृह्वाति। अपरव्यवहार: पुनर्द्रव्यं तज्जीवोऽजीवो वेति। यश्च पर्यायोऽसौ सहभावी क्रमभावी भवति। एवं परापरसंग्रहव्यवहारपरंपरा वर्तते यावदृजुसूत्रविषय इति।।
इदानीं ऋजुसूत्रनयं निरूपयति—
ऋजुसूत्रस्य पर्याय: प्रधानं चित्रसंविद:।।
चेतनाणुसमूहत्वात्स्याद्भेदानुपलक्षणं।।१३।।
ऋजु प्रगुणं वर्तमानपर्यायलक्षणं सूत्रयति निरूपयतीति ऋजुसूत्रस्य प्रधानं विषय: स्याद्भवेत्। क: पर्याय: वर्तमानविवर्त:। अतीतस्य विनष्टत्वेन भविष्यतश्चासिद्धत्वेन व्यवहारानुपयोगात्। व्यवहाराविसंवादी नय इति वचनात्। ननु चित्रज्ञानमेकमनेकाकारं व्यवहारोपयोगि स्यादिति चेदत्राह-चित्रेत्यादि। चित्रा नीलपीतादिनानारूपा संवित् ज्ञानं तस्या:। चेतनाणुसमूहत्वात् चेतना ज्ञानं तस्याणव: अंशा: अविभाग-प्रतिच्छेदास्तेषां समूह: समुदाया: तत्त्वान्न चित्रसंविदृजुसूत्रनयस्य विषय:। न खलु समुदाय: प्रतिनियतव्य-वहारोपयोगीति। नन्वेवं तत्र भेद: किमिति नोपलक्ष्यते इति चेदाह-भेदानुपलक्षणमिति। सदृशौ परौपरोत्पत्तिविप्रलंभादित्यध्याहार:। ततो भेदस्य नानात्वस्यानुपलक्षणमदर्शनं सदृशापरापरोत्पत्त्या विप्रलब्धबुद्धि: स्यादिति व्याख्यायते। अयमर्थ: यथा अयोगोलकादौ पर्यायभेदो विद्यमानोऽपि विप्रलब्धबुद्धिना न निश्चीयते तथा चित्रसंविद्यपि तदंशभेदो वसन्नपि नोपलक्ष्यत इति। अथवा स्यात्कथंचिद्द्रव्याविनाभाविपर्याय ऋजुसूत्रस्य प्रधानं। सर्वथा द्रव्यनिरपेक्षस्य पर्यायस्यावस्तुत्वात्। निरन्वयस्य क्षणिवैâकांत ऋजुसूत्राभास इति व्याख्येयं।।
अधुना शब्दसमभिरूढेत्थंभूताँस्त्रीनपि नयान्निरूपयति—
कालकारकलिंगानां भेदाच्छब्दा१र्थभेदकृत्।।
अभिरूढस्तु पर्यायैरित्थंभूत: क्रियाश्रय:।।१४।।
शब्दो नाम नय: स्यात्। किंविशिष्ट: अर्थभेदकृत् अर्थस्य प्रमेयस्य भेदं नानात्वं करोत्यभिप्रैतीत्यर्थभेदकृत्। कस्माद्भेदाद्विशेषात्। केषां कालकारकलिंगानां कालश्च कारकं च लिंगं च कालकारकलिंगानि तेषामुपलक्षण-मेतत् तेन संख्यासाधनोपग्रहादपीत्यर्थ:। तत्र कालभेदात्तावदभूद्भवति भविष्यति जीव:। न खलु सत्ताभेदं बिनाऽभूदादिप्रयोगो युक्तोऽअप्रसंगात्२। कारकभेदात्पश्यति देवदत्त:, दृश्यते देवदत्तेन देवदत्तं गोपयति, देवदत्तेन दीयते देवदत्ताय, देवदत्ताल्लभते, देवदत्ते पौरुषमिति। न हि स्वातंत्र्यादिधर्मभेदाभेदे कर्त्रादिकारक-प्रयोगो युक्त: अतिप्रसंगात्। एवं लिंगभेदात् दारा: कलत्रं भार्येति पुंस्त्वादिधर्मभेदेऽपि तत्प्रयोगे सर्वत्र तन्नियमाभावप्रसंगात्। संख्याभेदात् जलमाप: आम्रवनं चैत्रमैत्रौ कुलमिति। एकत्वादिधर्मभेदादेव तद्वचनं भेदोपपत्तेरन्यथाऽतिप्रसंगादेव। साधनभेदात् देवदत्त: पचति, त्वं पचसि, अहं पचामीति। न खलु अन्यार्थत्वाद्यभावे प्रथमपुरुषादिप्रयोगो दृष्टोऽतिप्रसंगादेव। उपग्रहभेदादप्यर्थभेदो यथा तिष्ठति ाfवतिष्ठते अवतिष्ठते इति व्यवाद्युपसर्गाणामितरेतरभेदादर्थभेदकत्वादन्यथा प्रतिष्ठते इत्यादावपि तदर्थप्रसंगात्। अत: कारिकोत्तरार्धं व्याख्यायते। तु पुनरभिरूढो नाम नय:। पर्यायै: पर्यायशब्दै:। अर्थभेदकृत् यथा इंदनादिंद्र: शकनात् शक्र: पूर्दारणात्पुरंदर: इति। न हींदनादिधर्मभेदाभावे इंद्रादिशब्द: प्रयोक्तुं शक्य:। अन्यथाऽभिरूढ: इति निरुक्ते:। पुनरित्थंभूतो नाम नय:। क्रियाश्रयो विवक्षितक्रियाप्रधान: सन्नर्थभेदकृत्। यथा यदैवेंदति तदैवेंद्र: नाभिषेचको न पूजक इति। अन्यथाऽपि तद्भावे क्रियाशब्दप्रयोगनियमो न स्यात्। ततोऽर्थभेदाभावेऽपि कालादिभेदोऽविरुद्ध इति वैयाकरणैकांत: शब्दनयाद्याभास: स्यात् नन्वेवं लोकसमय१विरोध इति चेद्विरुध्यतां तत्त्वमीमांसायास्तदिच्छानुवृत्त्यभावात्। न हि भेषजमातुरेच्छानुवर्ति। कथं तर्हि तद्विरोधध्वंस इति चेत्स्यात्कारबलादिति ब्रूम:। सर्वत्र प्रतिपक्षाकांक्षालक्षणस्य तदर्थस्य संभवात्। नैगमादयो हि नयास्त्रयो द्रव्यार्थका:। ऋजुसूत्रादयश्चत्वार: पर्यायार्थका:। ते च परस्परापेक्षा एव व्यवहाराय चेष्टंते न तन्निरपेक्ष:। अतो व्यवहारोपलब्धौ च कुतस्त्यो विरोध इति। नैगमसंग्रहव्यवहारर्जुसूत्राश्चत्वारोऽर्थनया:। शब्दसमभिरूढेत्थं-भूतास्त्रय: शब्दनया: शब्दाश्रयेण प्रवृत्ते:।।
ननु शब्दार्थयो: संकेतग्रहणाभावात्कथं शब्दभेदादर्थभेद: स्यात्। प्रत्यक्षेण तद्ग्रहणेऽपि व्यवहारानुपयोगात्। गृहीतसंकेतयोस्तदैव नष्टत्वात्। स्मृतेश्च
तदविषयत्वात्तयोरतीतत्वादिति सौगतविप्रतिपत्तिं निराकुर्वन्नाह—
अक्षबुद्धिरतीतार्थं वेत्ति चेन्न कुत: स्मृति:।।
प्रतिभासभिदैकार्थे दूरासन्नाक्षबुद्धिवत्।।१५।।
अक्षैर्जनिता बुद्धिर्ज्ञानं अतीतार्थं स्वकारणभूतं शब्दं वाच्यं च। चेद्यदि। वेत्ति जानाति सौगतमते हि विषयस्य ज्ञानकारणत्वात्। कारणं च कार्यक्षणात्पूर्वक्षणवर्ति इत्युच्यते। तदा कुत: कारणात्स्मृतिरप्यतीतार्थं न वेत्ति, अपि तु वेत्त्येवेत्यर्थ:। नन्वेवं स्मृते: कथं प्रामाण्यं गृहीतग्राहित्वादित्याशंक्याह-प्रतीत्यादि। एकोऽभिन्नो-ऽतीतत्वाविशेषात्साधारणोऽर्थो विषय: शब्दार्थलक्षणस्तस्मिन्नपि स्मृति: प्रमाणमिति शेष:। कुत: प्रतिभासभिदा प्रतिभासस्यातीताकारपरामर्शस्य भिद्भेदस्तया। प्रत्यक्षेण हीदमिति यदनुभूयते तदेव कालांतरे पुनस्तदित्यतीताकारतया स्मृत्या विषयीक्रियते इति। अस्मिन्नर्थे दृष्टांतमाह-दूरेत्यादि। दूरश्चासावास-न्नश्च दूरासन्नस्तस्मिन्नर्थे पादपादौ। अक्षबुद्धिवत् यथा प्रत्यक्षज्ञानानां स्पष्टास्पष्टप्रतिभासभेदात् प्रामाण्यं तथा स्मृतेरपीत्यर्थ:।।
ननु शब्दार्थयो: संबंधाभावात्कथं शब्दस्य प्रामाण्यं यतस्तद्विषये शब्दादयो नया: सम्यञ्च इति तद्विप्रतिपत्तिनिराकरणार्थमाह—
अक्षशब्दार्थविज्ञानमविसंवादत: समं।
अस्पष्टं शब्दविज्ञानं प्रमाणमनुमानवत्।।१६।।
समं समानं प्रमाणं भवति। किं अक्षशब्दार्थविज्ञानं। अक्षमिंद्रियं। शब्दो वर्णपदवाक्यात्मको ध्वनि:। ताभ्यां जनितमर्थस्य सामान्यविशेषात्मकवस्तुनो विशिष्टं संशयादिविकलं ज्ञानमवबोधनं। कुत: अविसंवादत: अर्थक्रियायामव्यभिचारात्। यथाऽक्षजनितमर्थज्ञानमविसंवादात्प्रमाणं तथा शब्दजनितमपीत्यर्थ:। न ह्यनाप्तवचनजनितज्ञानस्यार्थक्रियाविसंवादादेवं। आप्तवचनजनितज्ञानस्याप्रामाण्यं शक्यमक्षज्ञाने अपि ×ाâचिद्विसंवादात्। सर्वत्राप्रामाण्यशंकाप्रसंगात्। नन्वक्षज्ञानं प्रमाणं स्पष्टत्वात् न शाब्दमस्पष्टत्वादित्याशंक्याह-अस्पष्टमिति। अस्पष्टमविशदमपि शब्दजनितं ज्ञानं प्रमाणमभ्युपगंतव्यमविसंवादादेव। न हि स्पाष्ट्यमस्पाष्ट्यं वा प्रामाण्येतरनिबंधनं तयो: संवादेतरनिबंधनत्वात्। किंव अनुमानवत् यथाऽनुमानस्पष्टमपि विसंवादा-भावात्प्रमाणमनुमन्यते तथा शब्दमपि प्रमाणमनुमंतव्यमविसंवादाविशेषादिति।।
ननु कालकारकलिंगभेदाच्छब्दोऽर्थभेदकृदित्ययुक्तं तद्ग्राहकप्रमाणाभावादित्याशंकां निरासयन्नाह—
कालादिलक्षणं न्यक्षेणान्यत्रेक्ष्यं परीक्षितं।
द्रव्यपर्यायसामान्यविशेषात्मार्थनिष्ठितम्।।१७।।
ईक्ष्यमालोकनीयं। किं कालादिलक्षणं काल आदिर्येषां कारकलिंगसंख्यासाधनोपग्रहादीनां ते कालादय: तेषां लक्षणमसाधारणं स्वरूपं। किंविशिष्टं परीक्षितं विचारितं स्वामिसमंतभद्राद्यै: सूरिभि:। कथं न्यक्षेण विस्तरेण। ×ाâ अन्यत्र तत्त्वार्थमहाभाष्यादौ। किंविशिष्टं द्रव्येत्यादि। द्रव्यं पूर्वापरपरिणामव्यापकमूर्ध्वतासामान्यं पर्याया: एकस्मिन् द्रव्ये क्रमभाविन: परिणामा:। सामान्यं सदृशपरिणामलक्षणं तिर्यक्सामान्यं। विशेषोऽर्थांतरगतो व्यतिरेक:। द्रव्यं च पर्यायाश्च सामान्यं च विशेषश्च द्रव्यपर्यायसामान्यविशेषा:। ते आत्मा स्वभावो यस्यासौ तथोक्त:। स चासावर्थश्च तस्मिन्निष्ठितं नियतं तदात्मकमिति यावत्। एवंविधस्यैव अर्थक्रियासंभवान्निरपेक्षैकांते तद्विरोधात्। न हि केवलं द्रव्यं पर्यायरहितं, पर्यायो वा द्रव्यव्यतिरिक्त:, सामान्यं विश्ोषशून्यं, विशेषो वा सामान्यशून्य: प्रमाणपदवीमधिरोहति तथाऽप्रतीते:। यत: कालादिकमेकांतरूपं स्यात्। तत्र कालस्रिधा अतीतानागतवर्तमानभेदात्। क्रियानिर्वर्तकं कारकं। तच्च षोढा। कर्तृकर्मकरणसंप्रदाना-पादानाधिकरणभेदात्। शब्दप्रवृत्तिनिमित्तमर्थधर्मो लिंगं तच्च त्रिधा स्त्रीपुंन्नपुंसकभेदात्। त्रिधा संख्या एकत्वद्वित्वबहुत्वभेदात्। साधनं क्रियाश्रय: तदपि त्रिधा अन्ययुष्मदस्मदर्थभेदात्। उपग्रह: प्रादिरुपसर्ग: अनेकधेति।।
नन्वेकांतेऽपि कथमेकस्य षट्रकारक्याद्येनकत्वं घटत इत्याशंक्याह—
एकस्यानेकसामग्रीसन्निपातात्प्रतिक्षणं।।
षट्कारकी प्रकल्प्येत तथा कालादिभेदत:।।१८।।
प्रकल्पेत घटेत। का षट्कारकी षण्णां कारकाणां समाहार: षट्कारकी। कस्य एकस्यापि जीवादिवस्तुन:। अपिशब्दस्याध्याहारात्। कथं प्रतिक्षणं क्षण: समय: क्षणं क्षणं प्रति प्रतिक्षणं। कस्मात् अनेकसामग्रीसन्निपातात् अनेका बहिरंगांतरंगा सामग्री कारणकलाप: तस्या: सन्निपात: सन्निधिस्तस्मात्। तथाहि यदैव चक्रादिसन्नि-धानाद्धटस्य कर्ता देवदत्तस्तदैव स्पप्रेक्षकजनसन्निधानात् स एव दृश्यते इति कर्म। प्रयोजनापेक्षया देवदत्तेन कारयतीति करणं। दीयमानद्रव्यापेक्षया देवदत्ताय ददातीति संप्रदानं। अपायापेक्षया देवदत्तादपैतीति अपादानं। तत्रस्थद्रव्यापेक्षया देवदत्ते कुंडलमित्यधिकरणमिति अविरोधात् तथा प्रतीते:। न हि प्रतीयमाने विरोधो नाम। तथा युगपदिव कालादिभेदत: कालदेशाकाराणां भेद: क्रमस्तेनापि षट्कारकी प्रकल्पेत। तथाहि अकरोद्देवदत्त: करोतिकरिष्यतीति प्रतीतिबलायातत्वात्। अथवा तथा एकस्य षट्कारकीप्रकल्पनवत्कालद्यपि प्रकल्प्येत। कुत: भेदत: कथंचिदर्थस्य भेदात्। सर्वथाऽभिन्ने सकलकालकारकादिभेदानुपपत्ते:। तत: स्याद्वाद एव श्रुतज्ञानविकल्पात्। सर्वेऽपि नैगमादय: सुनया दृष्टेष्टाविरोधात्। अन्यत्र दुर्नयास्तद्विरोधादिति सूक्तं भट्टाकलंकदेवैर्भेदाभेदेत्यादि। ननु नैगमादय: सिद्धांते नया: प्रतिपादिता:। अत्र पुन: संग्रहादय इति कथमपसिद्धांतो न स्यादिति चेन्न अभिप्रायभेदात्। सर्वतस्तोकविषयो हीत्थंभूतस्तस्य क्रियाभेदादेवार्थभेद-कत्वात्। ततो बहुविषय: समभिरूढस्य पर्यायशब्दभेदात् भेदकत्वात्। ततो बहुतरविषय: शब्द: तस्य कालादिभेदाद्भेदकत्वात्। तत: पुन: ऋजुसूत्रो बहुतमविषय: शब्दगोचरेतरविवक्षितपर्यायविषयत्वात्। ततोऽप्यधिकविषयो व्यवहार: पर्यायाविशिष्टद्रव्यग्रहणात्। ततश्च प्रचुरविषय: संग्रह: सकलद्रव्यपर्यायव्यापी सर्वग्रहणात्। तत: पुनरभ्यधिकविषयो नैगम: सत्त्वासत्वयोर्गुणमुख्यभावेन ग्रहणात्। ततो विषयापेक्षया नैगमादीनां पूर्वनिपात: सिद्धांते युक्त:। अत्र पुनर्न्यायशास्त्रे समस्तनास्तिकविप्रतिपत्तिनिराकरणार्थं सकलपदार्थास्तित्वसूचनस्य संग्रहनयस्य पूर्वनिपाते विरोधाभावात्।
ननु नयस्य विकल्पात्मकत्वान्न तत्त्वाधिगमसाधनत्वं स्मृत्यादिवदिति सौगतादिप्रत्यवस्थां प्रत्याचक्षाण: प्रकरणोपसंहारमाह—
व्याप्तिं साध्येन हेतो: स्फुटयति न विना चिंतयैकत्रदृष्टि:।
साकल्येनैष तर्कोऽनधिगतविषयस्तत्कृतार्थैकदेशे।।
प्रामाण्ये चानुमाया: स्मरणमधिगतार्थादि१संवादि सर्वं।
संज्ञानं च प्रमाणं समधिगतिरत: सप्तधाख्यैर्नयौघै:।।१९।।
न स्फुटयति न प्रकाशयति। का एकत्रदृष्टि: एकस्मिन्महानसादौ साध्यसाधनयोर्दृष्टिर्दर्शनं प्रत्यक्षमित्यर्थ:। कां व्याप्तिं अविनाभावं। कस्य हेतो: साधनस्य धूमादे:। केन सह साध्येनाग्न्यादिना सह। केन साकल्येन सकलानां देशकालांतरितसाध्यसाधनव्यक्तीनां भाव: साकल्यं तेन। कथं चिंतया विना ऊहप्रमाणाभावे इत्यर्थ:। न हि दृष्टांतधर्मिणि साध्यसाधनसंबंधदर्शनं साकल्येन व्याप्तिप्रतिपत्तौ समर्थमनुमानानर्थक्यप्रसंगात्। तद् द्रष्टुरभिज्ञत्वापत्तेश्च। तर्हि किं प्रमाणं तां स्फुटयतीति चेदुच्यते। एष तर्क: य: साकल्येन साध्यसाधनयोर्व्याप्तिं स्फुटयति ज्ञानं, स एव च सकलानुमानिकप्रसिद्धस्तर्क इत्युच्यते। ननु गृहीतग्राहित्यावस्याप्रामाण्यमित्याशंक्याह-अनधिगतविषय:। अनधिगत: प्रमाणांतरेणानिश्चित: विषयोऽविनाभावो यस्यासौ तथोक्त:। किंविशिष्ट: संज्ञानं सम्यक्ज्ञानं अर्थप्रमाणं भवतीति। तथा स्मरणं स्मृतिश्च प्रमाणं। किंविशिष्टं अधिगतार्थाविसंवादि अधिगत: प्रत्यक्षेणानुभूतोऽर्थो विषयस्तत्राविसंवादि विसंवादरहितमिति। एतच्च संज्ञानमिति। कस्मिन् सति प्रामाण्ये प्रमाणत्वे सति। कस्या अनुमाया: अनुमानस्य। ×ाâ तत्कृतार्थैकदेशे तेन तर्वेâण कृतो निश्चित: अर्थोऽविनाभावस्तस्यैकदेश: साध्यं तत्रानुमानप्रामाण्यस्य स्मृतितर्कप्रामाण्याविनाभावित्वादित्यर्थ:। अथवा संज्ञानं च प्रत्यभिज्ञानं च प्रमाणमविसंवादाविशेषात्। न केवलमेतत्परोक्षमेव विकल्पात्मकं प्रमाणमपि तु सर्वं प्रत्यक्षमपि विकल्पात्मकं प्रमाणं तस्यैव व्यवहारोपयोगित्वात्। निर्विकल्पकस्य ×ा¹चिदप्यनुपयोगात्। अत: कारणात्तर्कादिवत् विकल्पात्मवैâरेव नयौघै: समधिगति: सम्यगधिगमो जीवादितत्त्वनिर्णयो भवति। किंभूतै: सप्तधाख्यै: सप्तधा नैगमादिसप्तप्रकारा आख्या नाम येषां तैरिति। प्रमाणनयैरधिगम इति वचनात्। प्रमाणपरिगृहीतार्थविषयत्वान्नयानां निर्विषयत्वमिति चेन्न, द्रव्यपर्यायात्मनो वस्तुन: प्रमाणेन परिगृहीतत्वात्। नयानां च तदेकदेशे द्रव्ये पर्याये वा प्रतिपक्षाविनाभाविनि प्रवृत्ते:। सकलादेश: प्रमाणाधीनो विकलादेशो नयाधीन इति प्रवचनात्।
ननु सौगतादिमतेऽपि तत्त्वस्य समधिगतिरस्तीत्याशंकायामाह—
सर्वज्ञाय निरस्तबाधकधिये स्याद्वादिने ते नम-।
स्तात्प्रत्यक्षमलक्षयन् स्वमतमभ्यस्याप्यनेकांतभाक्।।
तत्त्वं शक्यपरीक्षणं सकलविन्नैकांतवादी तत:।
प्रेक्षावानकलंक याति शरणं त्वामेव वीरं जिनम्।।२०।।
न स्यात् सकलवित् त्रिकालगोचराशेषद्रव्यपर्यायवेदी न भवेत्। क: एकांतवादी एकांतं केवलं द्रव्यमेव पर्याय एव वा तत्त्वं वदति प्रतिपादयतीत्येवंशील एकांतवादी सुगतादि:। किं कुर्वन् अलक्षयन् अजानन्। किं तत्त्वं जीवादिवस्तु स्वरूपं। किंविशिष्टं अनेकांतभाक् अनेकांतं द्रव्यपर्यायात्मतां भजत्यात्मसात्करो-तीत्यनेकांतभाक्। पुन: कथंभूतं शक्यपरीक्षणमपि शक्यं परीक्षणं संशयादिव्यवच्छेदेन विवेचनं यस्य तथोक्तं लौकिकगोचरमपीत्यर्थ:। कथं प्रत्यक्षं स्पष्टं तथा भवति तथा। किं कृत्वाऽभ्यस्य भावयित्वा। िंक स्वमतं सर्वथैकांतदर्शनं निरन्वयविनाशादिभावनावहितचेतसोऽनेकांततत्त्वमधिगंतुमनलमिति कथं सर्ववेदित्वं तेषामित्यर्थ:। तत: व्ाâारणात् भो अकलंक ज्ञानावरणादिकलंकरहित नमस्करवाणि। कस्मै ते तुभ्यं। कथंभूताय सर्वज्ञाय सर्वं लोकालोकवस्तुजातं जानातीति सर्वज्ञस्तस्मै। पुन: किंविशिष्टाय निरस्तबाधकधिये निरस्तमनेकांततत्त्वभावनाबलाद्विश्लेषितं बाधकं दोषावरणद्वयं यस्या: सा निरस्तकाबाधका तादृशी धीर्यस्य तथोक्तस्तस्मै। भूय: किंभूताय स्याद्वादिने स्यात्कथंचित्सदाद्यनेकांतात्मकं तत्त्वं वदतीत्येवंशीलस्तस्मै। न केवलमहमेव ते नमस्करोमि किंतु प्रेक्षावान् परीक्षक: सर्वोऽपि त्वामेव शरणं याति प्रतिपद्यते। नित्यप्रवृत्तवर्तमानविवक्षया एवं वचनात्। किंनामानं वीरं पश्चिमतीर्थकरं वर्धमानं। पुनरपि कथम्भूतं जिनं बहुविधविषयभवगहनभ्रमणकारणं दुष्कृतं जयतीति जिन: तं। तत्तीर्थकृतोपकारत्वात् शास्त्रकाराणामिति।।
भट्टाकलंकशिशिरांशुगवीभिरेत। त्पुष्टं नयेतरनिरूपणसस्यजातं।।
तत्रार्थपाकपटुतां नयनिष्ठुरेयं। सौरी भजत्यखिललोकहिताय वृत्ति:।।१।।
इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषणसंज्ञायां पंचम: परिच्छेद:।।
समाप्तश्च नयप्रवेशो द्वितीय:।