वीरं नत्वाकलंकाख्यं, भारती च गुरूनपि।
कुंदकुंदगुरुमन्वा-चार्यमालामपि स्तुवे।।१।।
मूलसंघे प्रसिद्धेऽस्मिन् कुंदकुंदान्वये तथा।
बलात्कारगणे गच्छे, शारदाख्ये ह्यनुक्रमात्।।२।।
चारित्रचक्रवर्त्येष आचार्य: शांतिसागर:।
साधुधुर्यश्च तत्पट्टे गुरुर्मे वीरसागर:।।३।।
आर्यिकाहं च तत् शिष्या ज्ञानमत्यभिधापि वै।
अल्पज्ञाऽनूदितो ग्रन्थस्तथाप्येष मयाधुना।।४।।
वीराब्दे द्व्यधिके पंच-विंशतितमविश्रुते।
माघे सिते च पंचम्यां क्षेत्रेऽस्मिन् हस्तिनापुरे।।५।।
शांतिनाथालये ह्येषोनुवाद: पूर्णतामगात्।
भूयात् ज्ञानस्य पूर्त्त्यर्थं सर्वसिद्ध्यै च मे सदा।।६।।
आचन्द्रार्कमयं जीयात् दर्शयेत् सत्पथं भुवि।
अंते लक्ष्म्यै च वैâवल्यज्ञानमत्यै भवेन् मम। ७।।