-शार्दूलविक्रीडितं छंद-
आदाय व्रत-मात्मतत्त्व-ममलं ज्ञात्वाथ गत्वा वनं।
नि:शेषामपि मोहकर्मजनितां हित्वा विकल्पावलिम्।।
ये तिष्ठन्ति मनोमरुच्चिदचलैकत्वप्रमोदं गता।
निष्कम्पा गिरिवज्जयन्ति मुनयस्ते सर्वसंगोज्झिता:।।१।।
चेतोवृत्ति-निरोधनेन करण-ग्रामं विधायोद्वसं।
तत्संहृत्य गतागतं च मरुतो धैर्यं समाश्रित्य च।।
पर्यंकेन मया शिवाय विधिव-च्छून्यैक-भूभृद्दरी-
मध्यस्थेन कदाचि-दर्पितदृशा स्थातव्य-मन्तर्मुखम्।।२।।
धूलीधूसरितं विमुक्तवसनं पर्यंकमुद्रागतं।
शान्तं निर्वचनं निमीलितदृशं तत्त्वोपलम्भे सति।।
उत्कीर्णं दृषदीव मां वनभुवि भ्रान्तो मृगाणां गण:।
पश्यत्युद्गतविस्मयो यदि तदा मादृग्जन: पुण्यवान्।।३।।
वास: शून्यमठे क्वचिन्निवसनं नित्यं ककुम्मण्डलं।
संतोषो धन-मुन्नतं प्रियतमा क्षान्तिस्तपो भोजनं।।
मैत्री सर्वशरीरिभि: सह सदा तत्त्वैकचिन्तासुखं।
चेदास्ते न किमस्ति मे शमवत: कार्यं न किंचित् परै:।।४।।
लब्ध्वा जन्म कुले शुचौ वरवपुर्बुद्ध्वा श्रुतं पुण्यतो।
वैराग्यं च करोति य: शुचि तपो लोके स एक: कृती।।
तेनैवोज्झितगौरवेण यदि वा ध्यानामृतं पीयते।
प्रासादे कलशस्तदा मणिमयो हैमे समारोपित:।।५।।
ग्रीष्मे भूधरमस्तकाश्रितशिलां मूलं तरो:प्रावृषि।
प्रोद्भूते शिशिरे चतुष्पथपदं प्राप्ता: स्थितिं कुर्वते।।
ये तेषां यमिनां यथोक्ततपसां ध्यान-प्रशान्तात्मनां।
मार्गे संचरतो मम प्रशमिन: काल: कदा यास्यति।।६।।
भेदज्ञानविशेष-संहृतमनोवृत्ति: समाधि: परो।
जायेताद्भुत-धामधन्यशमिनां केषांचि-दत्राचल:।।
वङ्को मूर्ध्नि पतत्यपि त्रिभुवने वह्निप्रदीप्तेऽपि वा।
येषां नो विकृतिर्मनागपि भवेत् प्राणेषु नश्यत्स्वपि।।७।।
अन्तस्तत्त्व-मुपाधिवर्जित-महं व्याहारवाच्यं परं।
ज्योतिर्यै: कलितं श्रितं च यतिभिस्ते सन्तु न: शान्तये।।
येषां तत्सदनं तदेव शयनं तत्संपदस्तत्सुखं।
तद्वृत्तिस्तदपि प्रियं तदखिल-श्रेष्ठार्थसंसाधकम्।।८।।
पापारिक्षयकारि दातृ नृपतिस्वर्गापवर्गश्रियं।
श्रीमत्पंकजनन्दिभिर्विरचितं चिच्चेतनानन्दिभि:।।
भक्त्या यो यतिभावनाष्टकमिदं भव्यस्त्रिसंध्यं पठेत्।
िंक िंक सिध्यति वाञ्छितं न भुवने तस्यात्र पुण्यात्मन:।।९।।