(श्री सकलकीर्ति आचार्यकृत)
जिनान् जिताराति—गणान् गरिष्ठान्, देशावधीन् सर्वपरावधींश्च।
सत्कोष्ठ—बीजादि—पदानुसारीन्, स्तुवे गणेशानपि तद्गुणाप्त्यै।।१।।
संभिन्नश्रोत्रान्वित—सन्मुनीन्द्रान्, प्रत्येकसम्बोधित—बुद्धधर्मान्।
स्वयंप्रबुद्धांश्च विमुक्तिमार्गान्, स्तुवे गणेशानपि तद्गुणाप्त्यै।।२।।
द्विधा—मन:पर्ययचित्प्रयुक्तान्, द्विपंचसप्त—द्वयपूर्वसक्तान्।
अष्टाङ्गनैमित्तिक—शास्त्रदक्षान्, स्तुवे गणेशानपि तद्गुणाप्त्यै।।३।।
विकुर्वणाख्यर्द्धि—महाप्रभावान्, विद्याधरां—श्चारणप्रर्द्धिप्राप्तान्।
प्रज्ञाश्रितान्नित्यखगामिनश्च, स्तुवे गणेशानपि तद्गुणाप्त्यै।।४।।
आशीर्विषान् दृष्टिविषान्मुनीन्द्रा—नुग्रातिदीप्तोत्तम—तप्ततप्तान्।
महातिघोर—प्रतप:प्रसक्तान्, स्तुवे गणेशानपि तद्गुणाप्त्यै।।५।।
वन्द्यान् सुरैर्घोरगुणांश्च लोके, पूज्यान् बुधैर्घोरपराक्रमांश्च।
घोरादिसंसद्—गुणब्रह्मयुक्तान्, स्तुवे गणेशानपि तद्गुणाप्त्यै।।६।।
आमर्द्धिखेलर्द्धि—प्रजल्लविट्प्र—सर्वर्द्धिप्राप्तांश्च व्यथादिहंतृन्।
मनोवच:काय—बलोपयुक्तान्, स्तुवे गणेशानपि तद्गुणाप्त्यै।।७।।
सत्क्षीरसर्पि—र्मधुरा—मृतर्द्धीन्, यतीन् वराक्षीण—महानसांश्च।
प्रवर्धमानां—स्त्रिजगत्—प्रपूज्यान्, स्तुवे गणेशानपि तद्गुणाप्त्यै।।८।।
सिद्धालयान् श्रीमहतोऽतिवीरान्, श्रीवर्द्धमानर्द्धि—विबुद्धिदक्षान्।
सर्वान् मुनीन् मुक्तीवरानृषीन्द्रान्, स्तुवे गणेशानपि तद्गुणाप्त्यै।।९।।
नृसुर—खचरसेव्या विश्वश्रेष्ठर्द्धिभूषा,
विविधगुणसमुद्रा मारमातङ्गिंसहा:।
भवजलनिधिपोता वन्दिता मे दिशन्तु,
मुनिगण—सकलान् श्रीसिद्धिदा: सदृषीन्द्रान्।।१०।।
अथ जिनयज्ञप्रतिज्ञापनाय मंडलस्योपरि पुष्पंजलिं क्षिपेत्।