श्रीगौतम स्वामी विरचित प्रतिक्रमण ग्रंथत्रयी ग्रंथ में श्री प्रभाचन्द्राचार्य ने संस्कृत टीका में अनेक स्थानों पर श्री गौतमस्वामी का नाम लिया है उनके प्रमाण इस ग्रंथ में देखिए। यह ग्रंथ वीरसंवत् २४७३ (सन् १९४७) में श्री १०८ चारित्रचक्रवर्ती—आचार्य—शांतिसागर दिगम्बर जैन जिनवाणी जीर्णोद्धारक संस्था से प्रकाशित है।
(१)
श्री प्रभाचन्द्राचार्य विरचित टीकयाऽलङ्कृता
प्रतिक्रमणग्रंथत्रयी
जीवे प्रमादजनिता: प्रचुरा: प्रदोषा यस्मात्प्रतिक्रमणत: प्रलयं प्रयान्ति।।
तस्मात्तदर्थममलं मुनिबोधनार्थं वक्ष्ये विचित्रभवकर्मविशोधनार्थम्।।१।।
श्रीगौतमस्वामी मुनीनां दुष्षमकाले दुष्परिणामादिभि: प्रतिदिनमुपार्जितस्य कर्मणो विशुद्ध्ध्यर्थं प्रतिक्रमणलक्षणमुपायं विदधानस्तदादौ मङ्गलार्थमिष्टदेवता—विशेषं नमस्करोति—
श्रीमते वर्धमानाय नमो नमितविद्विषे।
यज्ज्ञानान्तर्गतं भूत्वा त्रैलोक्यं गौष्पदायते।।१।।
टीका—नमो नमस्करोऽस्तु। कस्मै ? वर्धमानाय अन्तिमतीर्थंकरदेवाय (प्रतिक्रमण ग्रंथत्रयी पृ. १)
(२)
ये रात्रौ दिवसे पथि प्रयततां दोषा यतीनां कृतोऽ—
प्रयायाता: प्रलये तु हेतुरमलस्तेषामयं दर्शित:।।
श्रीमद्गौतमनामभिर्गणधरैर्लोकत्रयोद्योतवैâ:।
युव्यक्त: सकलोऽप्यसौ यतिपतेर्ज्ञात: प्रभाचन्द्रत:।।
।।इति—श्रीगौतमस्वामी—विरचित—दैवसिकादि—प्रतिक्रमणायाष्टीका श्रीमत्प्रभाचन्द्र—पण्डितेन कृतेति मंगलमहा।।
इतिश्री—अष्टोत्तरशतगुणगणालंकृतचारित्रचक्रवर्त्याचार्य—शांतिसागर—दिगंबरजैन—जिनवाणीजीर्णोद्धारकसंस्थया प्राकाश्यं नीताया: प्रतिक्रमणग्रंथत्रय्या: प्रथमो ग्रंथ: समाप्त:।।
(प्रतिक्रमण ग्रंथत्रयी पृ. ८७—८८)३)
(३)
बृहत्प्रतिक्रमणम्
दोषा दैवसिकप्रतिक्रमणतो नश्यन्ति ये नो नृणां
तन्नाशार्थमिमां ब्रवीति गणभृच्छ्रीगौतमो निर्मलाम्।
सूक्ष्मस्थूलसमस्तदोषहननीं सर्वात्मशुद्धिप्रदां
यस्मान्नास्ति बृहत्प्रतिक्रमणतस्तन्नाशहेतु: पर:।।१।।
श्री गौतमस्वामी दैवसिकादिप्रतिक्रमणादिभिर्निराकर्तुमशक्यानां दोषाणां निराकणार्थं बहुत्प्रतिक्रमणलक्षणमुपायं विदधानस्तदादौ मंगलार्द्यर्थमिष्टदेवता— विशेषं नमस्कुर्वन्नाह णमो जिणाणमित्यादि।
(प्रतिक्रमण ग्रंथत्रयी पृ. ८९)
(४)
सुधम्मे इत्यादि श्रीगौतमस्वामी—इष्टोपयोगसंबोधेनेन भव्यान्संबोधयन् सुधम्मे इत्याद्याह। आउस्संतो। आयुष्मन्तो भव्या मे मया सुदं श्रुतम्। इह भरतक्षेत्रे खलु स्फुटं भयवदा भगवताऽिंहसादीनि व्रतानि सम्मं धम्मोति सम्यग्धर्म इति—उवदेसिदाणि उपदिष्टानि।
(प्रतिक्रमण ग्रंथत्रयी पृ. ९७)
(५)
कायं व्युत्सृजामि त्यजामि तत्रोदासीनो भवामि। कथं भूतं कायं ? पावकम्मं। पापकर्म यस्मात् पापाय वा कर्म व्यापारो यस्य।। दुच्चरियं।। दुष्टं दुर्गतिप्रापकं चरितं यस्य।
यत्पापं प्रचुरं प्रदुष्टमनसा जीवै: पुरोपार्जितं।
तत्सद्य: प्रलयं प्रयाति निखिलं तेषां प्रतिक्रामतां।।
मत्वेदं गणभृत्प्रतिक्रमणया तन्नाशमासूक्तवान्।
व्याख्याता तदियं प्रभेंदुमुनिना सद्धीधनैर्भाव्यतां।।
।।इति—श्रीगौतमस्वामि—विरचित—बृहत्प्रतिक्रमणायाष्टीका श्रीमत्प्रभाचंद—पंडितेन कृतेति।।
इतिश्री—अष्टोत्तरशतगुणगणालंकृतचारित्रचक्रवर्त्याचार्य—शांतिसागर—दिगंबरजैनजिनवाणीजीर्णोद्धारकसंस्थया प्राकाश्यं नीताया: प्रतिक्रमणग्रंथत्रय्या: द्वितीयो ग्रंथ: समाप्त:।।
(प्रतिक्रमण ग्रंथत्रयी पृ. १५२)
(६)
आलोचना
पंचाचारविशोधनार्थममलामालोचनामुक्त्वा—
नष्टम्यादिदिनावधिर्गणनया श्रीगौतमो मादृशं।
स्पष्टार्थै: प्रवरै: प्रसन्नवचनै: सर्वप्रबोधप्रदै—
स्तां व्याख्यातुमशेष—तोऽमलवपु: प्रारभ्यते प्रक्रम:।।१।।
श्री गौतमस्वामी मुनीनां दुष्षमकाले दुष्परिणामादिभि: प्रतिदिनमुपार्जितस्य पंचाचारगोचरस्यातीचारस्य दिनगणनया विशुद्ध्यर्थमालोचनालक्षणमुपायमुप—दर्शयन्नाहठच्छामीत्यादि।। भंते।। भगवन् इच्छामि।। िंक कर्तुं ? आलोचेदुं।। आलोचयितुं।। आलोचनां विशुद्धिं कर्तुं।। क्व ? अट्ठमियम्हि।। आष्टमिके। अष्टम्यामष्टसंख्यावच्छिन्नदिनगणनायां भवो ज्ञानाचाराद्यतीचार आष्टमिक:। तस्मिन्।। अट्ठमियमालोचेदुमिति।। पाठे त्वष्टसंख्यावच्छिन्नदिनगणनाप्रभवं तदतीचारमालोचयितुमिच्छामीत्यर्थ:।
(प्रतिक्रमण ग्रंथत्रयी पृ. १५३)
(७)
सम्मत्तमरणं। सम्यक्त्वयुक्तस्यापरित्यक्तसम्यक्त्वस्य मरणं।। होउ मज्झं।। भवतु मम।। पंडितमरणं।। भक्तप्रत्याख्यानेंगिनीपादोपयानमरण—भेदात् त्रिविधं पंडितमरणं मम भवतु।। वीरियमरणं।। वीर्ययुक्तस्याक्लीबस्य मरणं मम भवतु।। दुक्खक्खओ।। दु:खाना चातुर्गतिकानां क्षयो विनाश:। कम्मक्खओ।। कर्मणां ज्ञानावरणादीनां क्षय: प्रलयो भवतु।। बोहिलाहो।। बोधे: रत्नत्रयस्य लाभो मम भवतु।। सुगइगमणं।। शोभनायां गतौ मोक्षगतौ गमनं मम भवतु।। जिणगुणसंपत्ति।। जिनस्य प्रक्षीणाशेषकर्मणो भगवतो गुणा अनंतज्ञानादय:। तेषां संप्राप्तिर्मम भवतु।।
यन्नो वैâश्चिदपि प्रसन्नवचनैर्नि: शेषशुद्धिप्रदं।
व्याख्यातं प्रवरं प्रतिक्रमणसद्गं्रथत्रयं धीमतां।।
तद्येन प्रकटीकृतं भवहरं शब्दार्थतो निर्मलं।
स श्रीमान्निखिलोपकारनिरतो जीयात्प्रभेंदुर्जिन:।।
पेटलापट्के श्रीचंद्रप्रभदेवपादानामग्रे श्रीगौतमस्वामीकृत—प्रतिक्रमणात्रयस्य टीकात्रयं—श्री प्रभाचंद्रपंडितेन कृतमिति।।१।।
।।श्री।।श्री।।श्री।। ।।श्रीपार्श्वनाथाय नम:।।
इतिश्री—अष्टोत्तरशतगुणगणालंकृतचारित्रचक्रवर्त्याचार्यशांतिसागर—दिगंम्बर—जैनजिनवाणीजीर्णोद्धारकसंस्थया प्राकाश्यं नीताया: प्रतिक्रमण—ग्रंथत्रय्या: तृतीयो ग्रंथ: समाप्त।।
(प्रतिक्रमण ग्रंथत्रयी पृ. १९४, १९५)