जलाभिषेक
व्योमापगादितीर्थोद्भवेनातिस्वच्छवारिणा।
अभिषिञ्चे जगत्पूज्यं, गौतमस्वामिनं मुदा।।१।।
ॐ ह्रीं परमपवित्रजलेन श्रीगौतमस्वामिनं अभिषेचयामि स्वाहा।
-अर्घ्य-
उदकचंदनतंदुलपुष्पवैâश्चरुसुदीपसुधूपफलार्घ्यवैâ:।
धवलमंगलगानरवाकुले, जिनगृहे मुनिनाथमहं यजे।।
ॐ ह्रीं श्रीगौतमस्वामिने अर्घ्यं निर्वपामीति स्वाहा।
इक्षुरसाभिषेक
सद्य: पीलितपुण्ड्रेक्षुरसेन शर्करादिना।
अभिषिञ्चे जगत्पूज्यं, गौतमस्वामिनं मुदा।।२।।
ॐ ह्रीं परमपवित्रइक्षुरसेन श्रीगौतमस्वामिनं अभिषेचयामि स्वाहा।
-अर्घ्य-
उदकचंदनतंदुलपुष्पवैâश्चरुसुदीपसुधूपफलार्घ्यवैâ:।
धवलमंगलगानरवाकुले, जिनगृहे मुनिनाथमहं यजे।।
ॐ ह्रीं श्री गौतमस्वामिने अर्घ्यं निर्वपामीति स्वाहा।
घृताभिषेक
कनत्काञ्चनवर्णेन सद्य: सन्तप्तसर्पिषा।
अभिषिञ्चे जगत्पूज्यं, गौतमस्वामिनं मुदा।।३।।
ॐ ह्रीं परमपवित्रघृतेन श्रीगौतमस्वामिनं अभिषेचयामि स्वाहा।
-अर्घ्य-
उदकचंदनतंदुलपुष्पवैâश्चरुसुदीपसुधूपफलार्घ्यवै:।
धवलमंगलगानरवाकुले, जिनगृहे मुनिनाथमहं यजे।।
ॐ ह्रीं श्रीगौतमस्वामिने अर्घ्यं निर्वपामीति स्वाहा।
दुग्धाभिषेक
सद्गोक्षीरप्रवाहेन शुक्लध्यानाकरेण वा।
अभिषिञ्चे जगत्पूज्यं, गौतमस्वामिनं मुदा।।४।।
ॐ ह्रीं परमपवित्रदुग्धेन श्रीगौतमस्वामिनं अभिषेचयामि स्वाहा।
-अर्घ्य-
उदकचंदनतंदुलपुष्पवैâश्चरुसुदीपसुधूपफलार्घ्यवैâ:।
धवलमंगलगानरवाकुले, जिनगृहे मुनिनाथमहं यजे।।
ॐ ह्रीं श्रीगौतमस्वामिने अर्घ्यं निर्वपामीति स्वाहा।
दध्यभिषेक
हिमपिण्डसमानेन दध्ना पुण्यफलेन वा।
अभिषिञ्चे जगत्पूज्यं, गौतमस्वामिनं मुदा।।५।।
ॐ ह्रीं परमपवित्रदध्ना श्रीगौतमस्वामिनं अभिषेचयामि स्वाहा।
-अर्घ्य-
उदकचंदनतंदुलपुष्पवैâश्चरुसुदीपसुधूपफलार्घ्यवैâ:।
धवलमंगलगानरवाकुले, जिनगृहे मुनिनाथमहं यजे।।
ॐ ह्रीं श्रीगौतमस्वामिने अर्घ्यं निर्वपामीति स्वाहा।
सर्वौषधि अभिषेक
ॐ ह्रीं परमपवित्रसर्वौषधिना श्रीगौतमस्वामिनं अभिषेचयामि स्वाहा।।६।।
–अर्घ्य-
उदकचंदनतंदुलपुष्पवैâश्चरुसुदीपसुधूपफलार्घ्यवैâ:।
धवलमंगलगानरवाकुले, जिनगृहे मुनिनाथमहं यजे।।
ॐ ह्रीं श्रीगौतमस्वामिने अर्घ्यं निर्वपामीति स्वाहा।
चतु:कलशाभिषेक
हेमोत्पन्नचतु:कुम्भैर्नानातीर्थाम्बुपूरितै: ।
अभिषिञ्चे जगत्पूज्यं, गौतमस्वामिनं मुदा।।७।।
ॐ ह्रीं परमपवित्रचतुष्कोणकलशै: श्रीगौतम-स्वामिनं अभिषेचयामि स्वाहा।
-अर्घ्य-
उदकचंदनतंदुलपुष्पवैâश्चरुसुदीपसुधूपफलार्घ्यवैâ:।
धवलमंगलगानरवाकुले, जिनगृहे मुनिनाथमहं यजे।।
ॐ ह्रीं श्रीगौतमस्वामिने अर्घ्यं निर्वपामीति स्वाहा।
चंदन लेपन
ॐ ह्रीं परमपवित्रचंदनलेपनं करोमीति स्वाहा।
पुष्पवृष्टि
ॐ ह्रीं सुमन: सुखप्रदाय पुष्पवृष्टिं करोमि स्वाहा।
मंगल आरती
ॐ ह्रीं मंगलारार्तिकावतरणम् करोमि स्वाहा।
सुगंधित जल से अभिषेक
दिव्यद्रव्यौघमिश्रेण सुगन्धेनाच्छवारिणा।
अभिषिञ्चे जगत्पूज्यं, गौतमस्वामिनं मुदा।।
ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं पं पं द्रां द्रां द्रीं द्रीं द्रावय द्रावय झं झं झ्वीं क्ष्वीं हं स: सुगंधितजलेन श्रीगौतमस्वामिनं अभिषेचयामि स्वाहा।
पूर्णार्घ्य
स्नापयित्वेति तोयाद्यैर्येऽर्चयन्ति गणिं क्रमात्।
प्राप्य विश्वोद्भवा भूतीर्भवन्ति तत्समा: क्रमात्।।
ॐ ह्रीं श्रीगौतमस्वामिने पूर्णार्घ्यं निर्वपामीति स्वाहा।