(श्री जिनसेनाचार्य विरचित)
महायोगिन् नमस्तुभ्यं महाप्रज्ञ नमोऽस्तु ते।
नमो महात्मने तुभ्यं नम: स्तात्ते महर्द्धये।।१।।
नमोऽवधिजुषे तुभ्यं नमो देशावधित्विषे।
परमावधये तुभ्यं नम: सर्वावधिस्पृशे।।२।।
कोष्ठबुद्धे नमस्तुभ्यं नमस्ते बीजबुद्धये।
पदानुसारिन् संभिन्नश्रोतस्तुभ्यं नमो नम:।।३।।
नमोऽस्त्वृजुभते तुभ्यं नमस्ते विपुलात्मने।
नम: प्रत्येकबुद्धाय स्वयंबुद्धाय वै नम:।।४।।
अभिन्नदशपूर्वित्वात् प्राप्तपूजाय ते नम:।
नमस्ते पूर्वविद्यानां विश्वासां पारदृश्वने।।५।।
दीप्तोग्रतपसे तुभ्यं नमस्तप्तमहातप:।
नमो घोरगुणब्रह्मचारिणे घोरतेजसे।।६।।
नमस्ते विक्रियर्द्धीनामष्टधा सिद्धिमीयुषे।
आमर्ष-क्ष्वेलवाग्विप्रुड्जल्लसर्वौषधे नम:।।७।।
नमोऽसृतमधुक्षीरसर्पिरास्रविणेऽस्तु ते।
नमो मनोवच:कायबलिनां ते बलीयसे।।८।।
जलजङ्घाफलश्रेणीतन्तुपुष्पाम्बरश्रयात्।
चारणर्द्धिजुषे तुभ्यं नमोऽक्षीणमहर्द्धये।।९।।
त्वमेव परमो बन्धुस्त्वमेव परमो गुरु:।
त्वामेव सेवमानानां भवन्ति ज्ञानसंपद:।।१०।।
त्वयैय भगवन् विश्वा विहिता धर्मसंहिता।
अत एव नमस्तुभ्यममी कुर्वन्ति योगिन:।।११।।
त्वामामनन्ति मुनयो योगिनामधियोगिनम्।
त्वां गण्यं गणनातीतगुणं गणधरं विदु:।।१२।।
त्वत्त एव परं श्रेयो मन्यमानास्ततो वयम्।
तव पादाङ्घ्रिपच्छायां त्वय्यास्तिक्यादुपास्महे।।१३।।