सिद्धि प्राप्ताश्च प्राप्स्यंति, भूता सन्तश्च भाविन:।
भरतैरावतोद्भूतास्तीर्थंकरा अवंतु मां।।१।।
जंबूद्वीपेऽत्र विख्याते, मध्यलोकस्य मध्यगे।
भरतो दक्षिणे भागे, उदीच्यैरावतो मत:।।२।।
पूर्वस्मिन् धातकीद्वीपेऽपरधात्र्यामपि त्विमौ।
भरतैरावतौ द्वौ द्वौ, दक्षिणोत्तर भागिनौ।।३।।
पूर्वार्धपुष्करेप्येवं, पश्चिमार्धे तथेदृशौ।
भरतैरावते क्षेत्रे, अपागुदग्दिशोश्च ते।।४।।
पंच भरतक्षेत्राणि, पंचैवैरावतान्यपि।
दशैषामार्यखंडेषु, षट्कालपरिवर्तनं।।५।।
चतुर्थेऽप्यागते काले चतुा\वशतयो जिना:।
तीर्थेश्वरा: भवंतीह, धर्मतीर्थप्रवर्तका:।।६।।
भूतकाले भवा एते, वर्तमानेऽप्यनागते।
भवंति च भविष्यंति, तेभ्यो नित्यं नमोऽस्तु मे।।७।।
एवं दशसु क्षेत्रेषु, त्रिकालापेक्षया इमे।
िंत्रशच्चतुा\वशास्ते, तीर्थेशा: संतु मे श्रियै।।८।।
आस्तां स्तवनमेतेषां, सप्तशतस्य विशते:।
नामभिरपि स्तवनात्, को नाम दु:खनामभाक्।।९।।
एवं ज्ञात्वैव सद्भक्त्या, सुिंत्रशच्चतुाविवशते:।
जिननामानि प्रीत्याहं, कीर्तयामि स्वसिद्धये।।१०।।