-गणिनी आर्यिका ज्ञानमती
-उपजाति छन्द-
सुरत्नत्रयै: सद्व्रतैर्भ्राजमान:। चतु:संघनाथो गणीन्द्रो मुनीन्द्र:।।
महा-मोह-मल्लैक-जेता यतीन्द्र:। स्तुवे तं सुचारित्रचक्रीशसूरिम्।।१।
भवव्याधिनाशाय दिग्वस्त्रधारी। भवाब्धे: तितीर्षु: जगद्दु:खहारी।।
भवातंकविच्छित्तयेहं श्रितस्त्वां। स्तुवे शांतिसिंधुं महाचार्यवर्यं।।२।।
महाग्रंथराजं सुषट्खण्डशास्त्रं। सुताम्रस्य पत्रे समुत्कीर्णमेव।।
अहो! त्वत्प्रसादात् महाकार्यमेतत्। प्रजातं सुपूर्णं चिरस्थायि भूयात् ।।३।।
जिनानां सुमूर्त्ती: प्रतिष्ठाप्य भक्त्या। त्वयानेकतीर्थं कृतं भारतेस्मिन्।।
अनेके सुशिष्या: प्रसिद्धास्तवेह। स्तुवे वीरसिंधुं महाचार्यवर्यं।।४।।
महासाधवोऽप्याार्यिका: क्षुल्लकाद्या:। प्रसादात् हि ते श्रावकाद्याश्च जाता:।।
सुनक्षत्रवृंदैर्युतश्चंद्रमा: खे । सुसंघैर्युत: शांतिसूरि: स्तुवे त्वां।।५।।
महाकल्पवृक्षं महाचार्यरत्नं । कृपासागरं शांतिसज्ज्ञानमूर्तिम्।।
गभीरं प्रसन्नं महाधीरवीरं । महातीर्थभक्तं सदा त्वां प्रवन्दे।।६।।
-पृथ्वी छंद-
नमोऽस्तु मुनिचंद्र! ते भविकवैâरवाल्हादकृत् ।
नमोऽस्तु मुनिसूर्य! ते जनमनोऽन्धकारांतकृत्।।
नमोऽस्तु गुरुवर्य! ते सकलभव्य-चिंतामणे!
जयेति जय सूरिवर्य! भुवि शांतिसिंधो! सदा।।७।।
-अनुष्टुप् छन्द-
श्रीशांतिसागराचार्यं, वंदे भक्त्या पुन: पुन:।
बोधिर्ज्ञानमती सिद्धि-र्भूयात् मे पूर्ण-शांतिदा।।८।।