अथेदानीं निक्षेपस्वरूपनिरूपणपुरस्सरं शास्त्राध्ययनफलं निर्दिशति—
श्रुतादर्थमनेकांतमधिगम्याभिसंधिभि:।।
परीक्ष्य ताँस्तान् तद्धर्माननेकान् व्यावहारिकान् ।।१।
नयानुगतनिक्षेपैरुपायैर्भेदवेदने ।।
विरचय्यार्थवाक्प्रत्ययात्मभेदान् श्रुतार्पितान्।।२।।
अनुयुज्यानुयोगैश्च निर्देशादिभिदागतै:।।
द्रव्याणि जीवादीन्यात्मा विवृद्धाभिनिवेशन:।।३।।
जीवस्थानगुणस्थानमार्गणास्थानतत्त्ववित्।।
तपोनिर्जीर्णकर्माऽयं विमुक्त: सुखमृच्छति।।४।।
ऋच्छति प्राप्नोति। क: अयं प्रत्यक्षादिप्रमााणसिद्ध आत्मा। किं सुखं परमस्वास्थ्यमनंतज्ञानादिगुणरूपं। किंविशिष्ट: सन् विमुक्त: सन् विशेषेणसामस्त्येन मुक्त: कर्मरहित: सन्। पुनरपि कथंभूत: तपोनिर्जीर्णकर्मा। तपसा यथाख्यातचारित्रलक्षणेन व्युपरतक्रियानिवृत्तिशुक्लध्यानेन निर्जीर्णानि निर्मूलितानि कर्माणि ज्ञानावरणादीनि द्रव्यभावरूपाणि येनासौ तथोक्त:। अनेन चारित्रतपस्याराधनाद्वयं सूचितं। भूय: किंभूत: जीवस्थानगुणस्थानमार्गणास्थानतत्त्ववित्। जीवानां स्थानानि समासा: स्थानयोन्यवगाहकुलभेदा जीवस्थानानि। गुणानां मिथ्यात्वादिपरिणामानां स्थानानि पदानि गुणस्थानि। मार्गणानां गत्यादीनामन्वेषणोपायानां स्थानानि पदानि मार्गणास्थानानि। जीवस्थानानि च गुणस्थानानि च मार्गणास्थानानि च तै प्रत्येकं चतुर्दशभेदै:तत्त्वं जीवस्वरूपं वेत्ति जानातीति तथोक्त:। अनेन ज्ञानाराधना ज्ञापिता। पुन: किंविशिष्ट: विवृद्धाभिनिवेशन:। विशेषेण वृद्धं क्षायिकस्वरूपेण परिणतमभिनिवेशनं सम्यग्दर्शनं यस्यासौ तथोक्त:। अनेन दर्शनाराधना निरूपिता। एवमाराधनाचतुष्टयस्यैव मोक्षमार्गत्वोपपत्ते: सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग इति वचनात्। ननु सूत्रे रत्नत्रयं मोक्षमार्ग उक्त: इह पुनश्चतुष्टय: प्रतिपादितस्ततो विरोध इति चेन्न। तपसश्चारित्रेंऽतर्भावात् तथा प्रतिपादनसंभवात्। चारित्रस्यैव कर्मनिर्जराहेतुत्वेन तपस्त्वप्रतिपादनात्। न खलु चारित्रातिरिक्तं तपोऽस्ति। तस्य मोक्षानंगत्वात्। बहिरंगतपसो रत्नत्रयसाधनत्वात् अंतरंगस्य तु चारित्रविशेषत्वात् च शास्त्रे तस्य न पृथग्निर्देश इति। किं कृत्वा विवृद्धाभिनिवेशन: संजात इत्याशंक्याह-अनुयुज्य पृष्ट्वा। कानि द्रव्याणि द्रवति द्रोष्यत्यदुद्रुवदिति द्रव्यं गुणपर्ययवद्द्रव्यमिति वा द्रव्यलक्षणक्षितानि। किंविशिष्टानि जीवादीनि जीवपुद्गल-धर्माधर्माकाशकालनामानि। वैâ: अनुयोगैश्च प्रश्नैरेव। चशब्दस्य एवकारार्थत्वात्। किंविशिष्टै: निर्देशादिभिदां गतै: निर्देश आदिर्येषां तानि निर्देशादीनि निर्देशस्वामित्वसाधनाधिकरणस्थितिविधानानि। सत्संख्याक्षेत्र-स्पर्शनकालांतरभावाल्पबहुत्वानि च तेषां भिदा भेद: तां गतै: प्राप्तै:। तत्र किमित्यनुयोगे वस्तुस्वरूपकथनं निर्देश:। यथा चेतनालक्षणो जीव इति। कस्येत्यनुयोगे स्वस्येत्याधिपत्यकथनं स्वामित्वं। केनेति प्रश्ने स्वेनेति करणनिरूपणं साधनं। कस्मिन्नित्यनुयोगे स्वस्मिन्नित्याधारप्रतिपादनमधिकरणं। कियच्चिरमिति प्रश्ने अनंतकालमिति कालप्ररूपणं स्थिति:। कतिविध इत्यनुयोगे चैतन्यसामान्यादेकविध इति प्रकारकथनं विधानं। एवं व्याख्याता निर्देशादय:। मध्यमरुचिविनेयाशयवशादेतदनुयोगसंभवात्। विस्तररुचिशिष्याभिप्रायेण पुन: सदादयो व्याख्यायंते। तत्र द्रव्यपर्यायसामान्यविशेषोत्पादव्ययध्रौव्यव्यापकं सदिति कथनं। सत्प्ररूपणं यथा संति जीवा: संति मिथ्यादृष्टय: संति सासादनसम्यग्दृष्टय: संति सम्यङ्मिथ्यादृष्टय: संत्यसंयतसम्यग्दृष्टय: संति देशसंयता: (सन्ति प्रमत्तसंयता: सन्त्यप्रमत्तसंयता:) संत्यपूर्वकरणसंयता: संत्यनिवृत्तिकरण-बादरसांपरायसंयता: संति सूक्ष्मसांपरायसंयता: संत्युपशांतकषायछद्मस्थवीतरागा: संति क्षीणकषाय-छद्मस्थवीतरागा: संति सयोगिकेवलिन: संत्ययोगिकेवलिन: संति सिद्धाश्च शुद्धात्मान इत्यादि। भेदगणना संख्या। यथा अनंतानंता जीवा:। मिथ्यादृष्टयोऽनंतानंता इत्यादि। वर्तमाननिवास: क्षेत्रं यथा जीवानां क्षेत्रं लोकस्यासंख्येयभाग: संख्येयभाग: सर्वलोकोवेत्यादि। तदेव त्रिकालगोचरं स्पर्शनं यथा सर्वलोकादि। कालो गुणस्थानायामोंऽतर्मुहूर्तादि:। विवक्षितगुणं परित्यज्य गुणांतरं प्राप्तस्य पुनस्तद्गुणप्राप्तिर्यावत्तावान् विरहकालोंऽतर्मुहूर्तादि:। भाव आत्मन: परिणाम: औदयिकादि:। परस्परं संख्याविशेषोऽल्पबहुत्वमिति। पूर्वं कृत्वा विरचय्य न्यस्य। कान् अर्थवाक्प्रत्ययात्मभेदान्। अर्थश्च वाक्च प्रत्ययश्च ते आत्मान: स्वभावा येषां ते च ते भेदाश्च व्यवहारास्तान्। तत्रार्थात्मानौ भेदौ द्रव्यभावौ तयोरर्थधर्मत्वात्। वागात्मको नामव्यवहार:। प्रत्ययात्मकश्च स्थापनाव्यवहार: तस्य संकल्परूपत्वात्। किंविशिष्टांस्तान् श्रुतार्पितान् श्रुतेनानेकांतेन विकल्पितान्। वैâ: नयानुगतनिक्षेपै: नयान् द्रव्यपर्यायविषयाननुगता अनुवृत्ता निक्षेपा न्यासास्तै:। किंरूपै: उपायै: कारणै:। ×ाâ भेदवेदने मुख्यामुख्यविशेषनिर्णये कारणभेदैरित्यर्थ:। आदौ किं कृत्वा परीक्ष्य विचार्य। कान् तांस्तान् वीप्सायां द्विर्वचनं। तत्र द्रव्यक्षेत्रकालभावविवक्षितानित्यर्थ:। तान् कान् तद्धर्मान् तस्यानेकांतात्मनो वस्तुनो धर्मा: सत्त्वादयस्तान्। कथंभूतान् अनेकान् अनंतान्। पुनरपि कथंभूतान् व्यावहारिकान् व्यवहारो हानादिरूप: प्रयोजनं येषां ते व्यावहारिकास्तान्। वैâ: परीक्ष्य अभिसंधिभि: ज्ञातुरभिप्रायै: नयैरित्यर्थ:। पूर्वं किं कृत्वा अधिगम्य ज्ञात्वा। कं अर्थं जीवादिप्रमेयं। किंविशिष्टं अनेकांतात्मकं अनेके अंता: सहक्रमभुवो धर्मा यस्यासावनेकांतस्तं। कस्मात् श्रुतात् स्याद्वादात्। Dानेकांत: प्रमाणादिति वचनात्। संक्षेपरुचिविनेयाशयवशा-दिदमुक्तं। अयमर्थ:-अनेकांतात्मकं जीवाद्यर्थमुत्पादव्ययध्रौव्ययुक्तं सादित्यादिश्रुतान्निश्चित्य पुनस्तद्धर्मान् व्यवहारार्थं नैगमादिनयै: परीक्षते संक्षेपरुचि: प्रमाता। तस्य तावतैव तत्त्वाधिगमसंभवात्। मध्यमरुचि: पुनर्विशेषज्ञानोपायैर्नामादिनिक्षेपैरर्थाभिधानप्रत्ययरूपान् भेदान् न्यस्य निर्देशादिभिरनुयोगैरनुयुंक्ते। तस्यैव तावत्प्रपंचकांक्षितत्वात्। विस्तररुचिस्तु जीवादिद्रव्याणि प्रत्येकं सदादिभिरनुयोगैरनुयुज्य गुणजीव-पर्याप्त्यादिभैदैस्तत्त्वं वेत्ति। ततो विशुद्धाधिगमसम्यग्दर्शन: सन् शुक्लध्यानरूपांतरंगतपसा कृत्स्नकर्मनिर्मूलनं कृत्वा विमुक्त: सुखं तत्फलमनुभवतीति।। निर्ज्ञाता:-प्रमाणनयनिर्देशादय:। निक्षेपा: के प्रतिपाद्यंतामिति चेदुच्यते-अधिगमोपाया: निक्षेपा: ते चत्वार:। नामनिक्षेप:, स्थापनानिक्षेप:, द्रव्यनिक्षेप:, भावनिक्षेप इति। तत्र जातिद्रव्यगुणक्रियाणि नामप्रतीहार इत्यादि। एकजीवानेकाजीवनाम काकावलिकावाही हार इत्यादि। अनेकजीवैकाजीवनाम आंदोलकमित्यादि। अनेकजीवाजीवनाम नगरमित्यादि। आहितनामकस्य द्रव्यस्य सोऽयमिति संकल्पेन व्यवस्थाप्यमाना स्थापना। सा द्विधा सद्भावस्थापनाऽसद्भावस्थापना चेति। तत्र मुख्यद्रव्याकृति: सद्भावस्थापना अर्हत्प्रतिमादि:। तदाकारशून्या असद्भावस्थापना कपर्द्यादि। द्रव्यमपि द्विधा आगमनोआगमभेदात्। तत्र जीवादिप्राभृतज्ञायी चिरपरप्रतिपादनाद्युपयोगरहित: श्रुतज्ञानी आगमद्रव्यं। नोआगमद्रव्यं त्रेधा ज्ञायकशरीरभावितद्व्यतिरिक्तभेदात्। तत्र जीवादिप्राभृतज्ञायकस्य शरीरं त्रिविधं अतीतानागतवर्तमानविकल्पात्। अतीतं च त्यक्तं च्युतं च्यावितं चेति त्रिधा। तत्र त्यक्तं प्रायोपगमनेंगिनी-भक्तप्रत्याख्यानभेदसमाधिमरणविसृष्टं। स्वायु:पाकवशाच्छिन्नं च्युतं। विषवेदनादिना खंडितायुषं च्यावितमिति। गत्यंतरे स्थितो जीवो मनुष्यत्वाभिमुखो भावीत्युच्यते। कर्मनोकर्मभेदं तद्व्यतिरिक्तं। तत्र ज्ञानावरणा-द्यष्टविधमात्मन: पारतंत्र्यनिमित्तं कर्म। शरीर त्रयपर्याप्ति-षट्कयोग्यपुद्गलपरिणामो नोकर्म। तैजसस्यौदारिक-वैक्रियिकाहारकेष्कंतर्भावात्। विग्रहगतौ च कार्मणोंऽतर्भावात्। भावश्चागमनोआगमभेदात् द्वेधा। तत्र आगमभावो जीवादिप्राभृतज्ञायी तदुपयुक्त: श्रुतज्ञानी। विवक्षितपर्याय-परिणतो नोआगमभाव:। ननु निक्षेपाभावेऽपि प्रमाणनयैरधिगम्यत एव तत्त्वार्थ इति चेन्न अप्रकृतनिरा-करणार्थत्वात्। प्रकृतप्ररूपणार्थत्वाच्च निक्षेपस्य। न खलु नामादावप्रकृते प्रमाणनयाधिगतो भावो व्यवहारायालं। मुख्योपचारविभागेनैव तत्सिद्धे:। न च तद्विभागो नामादिनिक्षेपैर्विना संभवति येन तदभावेऽपि तत्त्वाधिगति: स्यात्।।
अथ भूय: शास्त्राध्ययनफलं दर्शयति—
भव्य: पंचगुरून् तपोभिरमलैराराध्य बुध्वाऽऽगमं।
तेभ्योऽभ्यस्य तदर्थमर्थविषयाच्छब्दादपभ्रंशत:।।
दूरीभूततरात्मकादfिधगतो बोद्धाऽऽकलंकं पदं।
लोकालोककलावलोकनबलप्रज्ञो जिन: स्यात् स्वयं१।।५।।
स्याद्भवेत्। क: भव्य: मोक्षहेतुरत्नत्रयरूपेण भविष्यति परिणंस्यतीति भव्य:। अभव्यस्य मुक्तावनधिकारात्। किंविशिष्ट: स्यात् जिन: स्यात्। पुन: कथंभूत: लोकालोककलावलोकनबलप्रज्ञ: षट्द्रव्यसमवायो लोक: ततो बहिरलोक: केवलाकाशरूप:। तयो: कला विभाग:। अथवा लोकश्चालोकश्च कलाश्च जीवादय: पदार्था: तासामवलोकनं तत्र बलं शक्ति: प्रज्ञा प्रकृष्टं ज्ञानं च विद्यते यस्य स तथोक्त:। कथं स्वयं स्वेनात्मना नेंद्रियादिसाहाय्येनेत्यर्थ:। पुनरपि किंविशिष्ट: अधिगत: प्राप्त: िंक पदं स्थानं। किंविशिष्टं आकलंकं अकलंकानामिदं आर्हंत्यमित्यर्थ:। ननु मुक्तौ जीवस्य ज्ञानाभावस्तत्स्वाभाव्यविरहादित्या-शंक्याह-बोद्धा बुद्ध्यते जानातीत्येवंशीलस्तत्स्वभाव इत्यर्थ:। किं कृत्वा अभ्यस्य पुन:पुनर्भावयित्वा। कं तदर्थं तस्यागमस्यार्थो जीवादिवस्तु तं। आदौ किं कृत्वा बुध्वा अधीत्य ज्ञात्वा च। कं आगमं श्रुतं। केभ्य: तेभ्य: पंचगुरुभ्य: सकाशात्। कस्मादबधिभूताच्छब्दात् वर्णपदवाक्यात्मकप्रयोगात्। किंविशिष्टात् अर्थविषयात् अर्थो जीवादिवस्तु विषयो गोचरो यस्य तस्मादित्यनेनान्यापोह: शब्दविषय इति सौगतमतं प्रतिक्षिप्तं। तत्र प्रवृत्त्यभावात्। पुन: किंविशिष्टात् अपभ्रंशत: भ्रंशो लक्षणदोषस्तस्मादपगत: अपभं्रशस्तस्मात्। अनेन यो जागारेत्यादिवाक्याप्रामाण्यं प्रतिपादितं। तत: पूर्वं किं कृत्वा आराध्य सेवित्वा कान् गुरून् अर्हदादीन्। कति पंच। वैâर्गुणै: तपोभिर्बाह्यभ्यंतरैरिच्छानिरोधै:। किंविशिष्टै: अमलै: मिथ्यात्वादिमलरहितै:। पंचगुरुचरणस्यैव परममंगलत्वात्। तद्गुणगणानुस्मरणस्य शास्त्रपरिसमाप्तौ सफलत्वात्। एवं परमागमाभ्या-सात्स्वार्थसंपत्तिरुक्ता।।
इदानी पुन: परार्थसम्पत्तिं निर्दिशति—
प्रवचनपदान्यभ्यस्यार्थांस्तत: परिनिष्ठिता-।
नसकृदवबुद्ध्ये१द्धाद्बोधाद्बुधो हतसंशय:।।
भगवदकलंकानां स्थानं सुखेन समाश्रित:।
कथयतु शिवं पंथानं व: पदस्य महात्मनां२।।६।।
कथयतु प्रतिपादयतु। क: बुध: ज्ञानी। कं पंथानं मार्गप्राप्त्युपायं। किंविशिष्टं शिवं शिवस्य हेतु: शिवस्तमुपचारात्। कस्य पदस्य स्थानस्य। केषां महात्मनां महांत: संसारिभ्योऽतिरिक्ता: सिद्धा आत्मानो जीवास्तेषां। केभ्य: कथयतु व: युष्मभ्यं विनेयेभ्य:। केन सुखेन ताल्वोष्ठपुटव्यापारक्लेशाभावेन। किंविशिष्ट: सन् समाश्रित: प्राप्त:। किं स्थानमवस्थानं न क्षणभंगं तत्रोपदेशाभावात्। किंविशिष्टं भगवत् त्रिलोकपूजार्हं। केषां स्थानं अकलंकानां न विद्यंते दोषावरणरूपा: कलंका येषां ते अकलंकास्तेषामर्हतामित्यर्थ:। किंविशिष्ट: सन् हतसंशय: उपलक्षणमेतत्। तेनायमर्थ:-हता नष्टा: संशयादयो यस्य स तथोक्त इति। किं कृत्वा अवबुध्य निश्चित्य। कथं असकृत् पुन: पुनर्ध्यात्वेत्यर्थ:। कान् अर्थान् जीवादितत्त्वानि। किंविशिष्टान् परिनिष्ठितान्। व्यवस्थितान्। क्व ततस्तेषु प्रवचनपदेषु। कस्मात् बोधात् ज्ञानात्। किंविशिष्टात् इद्धात् उज्वलात् संकरव्यतिकरव्यतिरेकात्। अहमहमिकया प्रकाशमानादित्यर्थ:। किं कृत्वा अभ्यस्य परिचिंत्य। पुन:पुनरुपयुज्येत्यर्थ:। कानि प्रवचनपदानि प्रकृष्टं पूर्वापरविरोधरहितं वचनं प्रकृष्टस्य वा पुरुषस्य वचनं तस्य पदानि सम्यग्दर्शनादीनि णमो अरहंताणमित्यादीनि वा। परमागमाभ्यासात् परिणतश्रुतज्ञान: शुक्लध्यानानलनिर्दग्धद्रव्यभावकलंक: सार्वज्ञ्यमापन्नो मोक्षमार्गोपदेशाय परार्थाय चेष्टतामिति भावो देवानां।
नाभ्यासस्तादृगस्ति प्रवचनविषयो नैव बुद्धिश्च तादृक।
नोपाध्यायोऽपि शिक्षानियमनसमयस्तादृशोऽस्तीह काले।।
किंत्वेतन्मे मुनींदुव्रतिपतिचरणाराधनोपात्तपुण्यंं।
श्रीमद्भट्टाकलंकप्रकरणविवृतावस्ति सामर्थ्यहेतु:।।१।।
माऽयं मदांध इति चेतसि कोपमाधु-।
र्माधुर्यमेव वहते सुधियां मदुक्ति:।।
किं कामिनीजनमदोत्कटचाटुवाणी।
प्राणेश्वरस्य रसनाटकनर्तकी न।।२।।
तथाऽप्येतत्परीक्षंतां। मदुक्तं मत्सरोज्झिता:।।
हीनाधिकमभिव्यक्तु-। मेते हि निकषोपमा:।।३।।
विरुद्धं दर्शनं यस्य। निह्नवस्तस्य किंकर:।
तेजोभिर्दुर्निरीक्ष्यं किं। घूकशूकोऽर्कमृच्छति।।४।।
इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वादभूषणसंज्ञायां निक्षेपणप्ररूपणं सप्तम: परिच्छेद:।।
समाप्तश्च प्रवचनप्रवेशस्तृतीय:।।
इति भट्टाकलंकशशांकानुस्मृतं लघीयस्त्रयाख्यं प्रकरणं समाप्तं।।
-अंतिम आशीर्वाद:-
भद्रमस्तु जिनशासनश्रिये। श्रायसैकपदकार्यजन्मने।।
जन्मजन्मकृततापलोपन-। प्रायशुद्धनिजतत्त्ववित्तये।।१।।
उत्थानिका-अब निक्षेप के स्वरूप को निरूपण करते हुए शास्त्र अध्ययन के फल का निर्देश करते हैं-
अन्वयार्थ-(श्रुतान) श्रुत से (अनेकांत) अनेकांतात्मक (अर्थं अधिगम्य) अर्थ को जानकर (तांस्तान्) उन-उन (अनेकात् व्यावहारिकान्) अनेक व्यावहारिक (तद्धर्मान्) उस-वस्तु के धर्मों की (अभिसंधिभि:) ज्ञाता के अभिप्रायरूप नयों से (परीक्ष्य) परीक्षा करके (उपायै:) ज्ञान के लिए उपायभूत (नयानुगतनिक्षेपै:) नयों का अनुसरण करने वाले ऐसे निक्षेपों से (भेदवेदने) भेदों के जानने में (श्रुतार्पितान्) श्रुत से विकल्पित (अर्थवाक्यप्रत्यात्म भेदान्) अर्थात्मक, वचनात्मक और ज्ञानात्मक भेदों का (विरचय्य) न्यास करके-कथन करके, (आत्मा) जीव (विवृद्धाभिनिवेशन:) वृद्धि को प्राप्त हुए सम्यग्दर्शन से सहित (निर्देशादिभिदागतै:) निर्देश आदि भेदों को प्राप्त हुए ऐसे (अनुयोगै:) अनुयोगों से (जीवादीनि) जीवादिक (द्रव्याणि) द्रव्यों को (अनुयुज्य) पूछ करके (जीवस्थानगुणस्थानमार्गणा स्यात् तत्त्ववित्) जीवस्थान, गुणस्थान और मार्गणा स्थानों के द्वारा तत्त्व-जीवादिस्वरूप को जानने वाला (तपोनिर्जीर्णकर्मा) तप से कर्मों को निर्जीर्ण कर दिया है जिसने (अयं) ऐसा यह (विमुक्त:) कर्मों से मुक्त हुआ (सुखं) सुख को (ऋच्छति) प्राप्त करता है।।१-२-३-४।।
अर्थ-आगम से अनेकांत को जान करके, अभिसंधि-ज्ञाता के अभिप्रायरूप नयों से उसके अनेक, अनंत व्यवहारिक उन-उन धर्मों की परीक्षा करके, नयों का अनुसरण करने वाले ऐसे उपायभूत निक्षेपों से भेद के जानने में श्रुत से विकल्पित ऐसे अर्थात्मक, वचनात्मक और ज्ञानात्मक भेदों का न्यास करके-कथन करके, पुन: जीवादि द्रव्यों को निर्देश आदि भेदों को प्राप्त ऐसे अनुयोगों से पूछ करके आत्मा वृद्धि को प्राप्त ऐसे अभिनिवेश सम्यग्दर्शन सहित होता हुआ, जीवस्थान, गुणस्थान और मार्गणास्थान को जानने वाला तथा तप से निजीर्ण कर दिया है कर्मों को जिसने, ऐसा यह जीव विमुक्त हुआ-मुक्ति को प्राप्त हुआ सुख का अनुभव करता है।।१-२-३-४।।
भावार्थ-यह आत्मा स्याद्वादरूप आगम से अनेकांत को समझ करके पुन: जीवादि द्रव्यों को नय, निक्षेप और निर्देश आदि तथा सत् संख्या आदि अनुयोगों से जानता है। तब दृढ़ सम्यक्त्वी होता हुआ जीवसमास आदि ज्ञान से सहित चारित्र के अंतर्गत तपश्चरणरूप शुक्लध्यान के द्वारा कर्मों का नाश करके मुक्त होकर अनंत सौख्य को भोगता है। इस प्रकार से यहाँ पर प्रमाण, नयादि के शास्त्रों के अध्ययन का फल बताया है।
तात्पर्यवृत्ति-यह प्रत्यक्षादि प्रमाणों से सिद्ध आत्मा विमुक्त होता हुआ वि-विशेष रूप से (समस्त रूप से) मुक्त-कर्मरहित होता हुआ परम स्वास्थ्यरूप अनंतज्ञानादि गुणस्वरूप सुख को प्राप्त कर लेता है। वह वैâसा है आत्मा ? तप से कर्म को जिसने निर्जीण कर दिया है, तप-यथाख्यात चारित्र लक्षण वाले व्युपरतक्रियानिवृत्तिरूप चतुर्थ शुक्लध्यान से जिसने ज्ञानावरण आदि द्रव्यकर्म का और भावकर्म का निर्मूलन कर दिया है वह आत्मा ऐसा है। इस कथन से चारित्र और तप इन दो आराधनाओं को सूचित किया है। पुन: वैâसा है ? जीवस्थान, गुणस्थान और मार्गणास्थान को जानने वाला है। समास, स्थान, योनि, अवगाहना और कुलों के भेद को जीवस्थान कहते हैं। मिथ्यात्व आदि परिणामों के स्थान-पद को गुणस्थान कहते हैं और अन्वेषण के उपायभूत गति आदि मार्गणा के स्थान को मार्गणास्थान कहते हैं। इनके प्रत्येक के चौदह-चौदह भेद हैं अर्थात् जीवसमास चौदह हैं, गुणस्थान चौदह हैं और मार्गणास्थान भी चौदह हैं, इनके भेदों से तत्त्व को-जीव के स्वरूप को जो जानता है वह तत्त्ववित् कहलाता है। इस कथन से ज्ञान की आराधना को बतलाया है।
पुन: वह आत्मा वैâसा है ?
वृद्धिंगत अभिनिवेश-श्रद्धान वाला है। वि-विशेषरूप से वृद्धि को प्राप्त क्षायिक रूप से परिणत है अभिनिवेश-सम्यग्दर्शन जिसका ऐसा वह आत्मा है। इस कथन से दर्शनाराधना का निरूपण किया है। इस प्रकार से इन चार आराधनाओं से ही मोक्षमार्ग बन सकता है क्योंकि १सम्यग्दर्शन, ज्ञान और चारित्र ही मोक्षमार्ग है, ऐसा सूत्रकार का वचन है।
प्रश्न-सूत्र में रत्नत्रय को मोक्षमार्ग कहा है और आपने यहाँ पर आराधना चतुष्टय को मोक्षमार्ग प्रतिपादित किया है, इसलिए विरोध आता है ?
उत्तर-ऐसा नहीं कहना, क्योंकि तप चारित्र में अंतर्भूत हो जाता है अत: वैसा प्रतिपादन संभव है। चारित्र ही कर्मनिर्जरा में हेतु होने से तपरूप से प्रतिपादित किया जाता है। वास्तव में चारित्र को छोड़कर तप नहीं है अन्यथा वह मोक्ष का कारण नहीं हो सकता है। बहिरंग तपश्चरण रत्नत्रय का साधन है और अंतरंग तपश्चरण तो चारित्रविशेषरूप है अतएव शास्त्र में उसका पृथक् निर्देश नहीं किया है।
प्रश्न-क्या करके विवृद्ध अभिनिवेश उत्पन्न होता है ?
उत्तर-जीवादि द्रव्यों को अनुयुक्त करके-पूछ करके उत्पन्न होता है। ‘द्रवति द्रोष्यति अदुदु्रवत् इति द्रव्यं’ जो द्रवित होता है-परिणत होता है, होवेगा और होता था, वह द्रव्य है अथवा गुणपर्यय वाला द्रव्य है। इस द्रव्यलक्षण से लक्षित जीव, पुद्गल, धर्म, अधर्म, आकाश और काल इन नाम वाले जीवादि द्रव्य होते हैं। निर्देश, स्वामित्व, साधन, अधिकरण, स्थिति और विधान इन छह अनुयोगों से-प्रश्नों से तथा सत्, संख्या, क्षेत्र, स्पर्शन, काल, अंतर, भाव और अल्पबहुत्व इन आठ भेदों को प्राप्त हुए प्रश्नों से जीवादि द्रव्यों को जानना चाहिए।
उसी का स्पष्टीकरण करते हैं-