व्रत विधि— यह मुनियों के तेरह प्रकार के चारित्र की लब्धि-प्राप्ति के लिये किया जाता है। इसमें पाँच महाव्रत, एक छठा अणुव्रत, पाँच समिति और तीन गुप्ति के भेदों से यह व्रत १३७ भेद से १३७ व्रत रूप किया जाता है।
पाँच महाव्रत में अिंहसा महाव्रत के १४ भेद हैं, सत्य महाव्रत के ८, अचौर्य महाव्रत के ८, ब्रह्मचर्य महाव्रत के २०, परिग्रह त्याग महाव्रत के २४ भेद होते हैं। रात्रिभोजन त्याग छठा अणुव्रत १ है। ईर्या समिति एक है। भाषा समिति के १० भेद हैं। एषणासमिति के ४६ भेद हैं। आदाननिक्षेपण समिति, उत्सर्ग समिति १-१ हैं। मनोगुप्ति, वचनगुप्ति और कायगुप्ति भी एक-एक हैं। अत: १४±८±८±२०±२४±१±१±१०±४६±१±१±१±१±१·१३७ भेद होते हैं।
इनमें आर्यिकाओं और श्राविकाओं के लिए ब्रह्मचर्य व्रत के मंत्रों के अंतर हैं उसे देखकर मंत्र जपना चाहिए।
इस व्रत की उत्तम विधि उपवास, मध्यम अल्पाहार और जघन्य एक बार शुद्धभोजन लेकर एकाशन करना है। व्रत के दिन मंदिर में तीर्थंकर भगवंतों की प्रतिमा का पंचामृत अभिषेक करके चारित्र लब्धि व्रत की पूजा करें और क्रम से एक-एक मंत्र का जाप्य करें। व्रत की पूर्णता पर श्रावक-श्राविकायें चारित्रलब्धि विधान या रत्नत्रय विधान करके यथाशक्ति ग्रंथदान आदि देकर उद्यापन संपन्न करें। इस व्रत का फल नियम से इस भव में तथा आगे भव में मुनियों के चारित्र को ग्रहण कर मोक्ष प्राप्त करना है और परम्परा से संपूर्ण सांसारिक सुख भी प्राप्त होंगे।
(१३७ व्रतों के मंत्र)
समुच्चय मंत्र-ॐ ह्रीं सम्यक्चारित्रलब्धये त्रयोदशविधसम्यक्चारित्रेभ्यो नम:।
प्रत्येक व्रत के पृथक्-पृथक् मंत्र—
अहिंसा महाव्रत के १४ मंत्र
१. ॐ ह्रीं सम्यक्चारित्रलब्धये बादरैकेन्द्रियपर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
२. ॐ ह्रीं सम्यक्चारित्रलब्धये बादरैकेन्द्रियापर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
३. ॐ ह्रीं सम्यक्चारित्रलब्धये सूक्ष्मैकेन्द्रियपर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
४. ॐ ह्रीं सम्यक्चारित्रलब्धये सूक्ष्मैकेन्द्रियापर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
५. ॐ ह्रीं सम्यक्चारित्रलब्धये द्वीन्द्रियपर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
६. ॐ ह्रीं सम्यक्चारित्रलब्धये द्वीन्द्रियापर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
७. ॐ ह्रीं सम्यक्चारित्रलब्धये त्रीन्द्रियपर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
८. ॐ ह्रीं सम्यक्चारित्रलब्धये त्रीन्द्रियापर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
९. ॐ ह्रीं सम्यक्चारित्रलब्धये चतुरिन्द्रियपर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
१०. ॐ ह्रीं सम्यक्चारित्रलब्धये चतुरिन्द्रियापर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
११. ॐ ह्रीं सम्यक्चारित्रलब्धये असंज्ञिपंचेन्द्रियपर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
१२. ॐ ह्रीं सम्यक्चारित्रलब्धये असंज्ञिपंचेन्द्रियापर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
१३. ॐ ह्रीं सम्यक्चारित्रलब्धये संज्ञिपंचेन्द्रियपर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:।
१४. ॐ ह्रीं सम्यक्चारित्रलब्धये संज्ञिपंचेन्द्रियापर्याप्तजीवदयास्वरूपाय नवकोटिविशुद्धाहिंसामहाव्रताय नम:
सत्यमहाव्रत के ८ मंत्र
१५. ॐ ह्रीं सम्यक्चारित्रलब्धये भयनिमित्त-असत्यविरतिस्वरूपाय नवकोटिविशुद्ध-सत्यमहाव्रताय नम:।
१६. ॐ ह्रीं सम्यक्चारित्रलब्धये ईर्ष्यानिमित्त-असत्यविरतिस्वरूपाय नवकोटिविशुद्ध-सत्यमहाव्रताय नम:।
१७. ॐ ह्रीं सम्यक्चारित्रलब्धये स्वपक्षपुष्टि-असत्यविरतिस्वरूपाय नवकोटिविशुद्ध-सत्यमहाव्रताय नम:।
१८. ॐ ह्रीं सम्यक्चारित्रलब्धये पैशुन्य-असत्यविरतिस्वरूपाय नवकोटिविशुद्ध-सत्यमहाव्रताय नम:।
१९. ॐ ह्रीं सम्यक्चारित्रलब्धये क्रोधनिमित्त-असत्यविरतिस्वरूपाय नवकोटिविशुद्ध-सत्यमहाव्रताय नम:।
२०. ॐ ह्रीं सम्यक्चारित्रलब्धये लोभनिमित्त-असत्यविरतिस्वरूपाय नवकोटिविशुद्धसत्यमहाव्रताय नम:।
२१. ॐ ह्रीं सम्यक्चारित्रलब्धये आत्मप्रशंसा-असत्यविरतिस्वरूपाय नवकोटिविशुद्ध-सत्यमहाव्रताय नम:।
२२. ॐ ह्रीं सम्यक्चारित्रलब्धये परनिंदा-असत्यविरतिस्वरूपाय नवकोटिविशुद्ध-सत्यमहाव्रताय नम:।
अचौर्य महाव्रत के ८ मंत्र
२३. ॐ ह्रीं सम्यक्चारित्रलब्धये ग्रामादत्तग्रहणविरतिस्वरूपाय नवकोटिविशुद्धाचौर्यमहाव्रताय नम:।
२४. ॐ ह्रीं सम्यक्चारित्रलब्धये अरण्यादत्तग्रहणविरतिस्वरूपाय नवकोटिविशुद्धाचौर्यमहाव्रताय नम:।
२५. ॐ ह्रीं सम्यक्चारित्रलब्धये खलादत्तग्रहणविरतिस्वरूपाय नवकोटिविशुद्धाचौर्यमहाव्रताय नम:।
२६. ॐ ह्रीं सम्यक्चारित्रलब्धये एकान्तादत्तग्रहणविरतिस्वरूपाय नवकोटिविशुद्धाचौर्यमहाव्रताय नम:।
२७. ॐ ह्रीं सम्यक्चारित्रलब्धये अन्यत्रादत्तग्रहणविरतिस्वरूपाय नवकोटिविशुद्धाचौर्यमहाव्रताय नम:।
२८. ॐ ह्रीं सम्यक्चारित्रलब्धये उपधि-अदत्तग्रहणविरतिस्वरूपाय नवकोटिविशुद्धाचौर्यमहाव्रताय नम:।
२९. ॐ ह्रीं सम्यक्चारित्रलब्धये आहारपानादत्तग्रहणविरतिस्वरूपाय नवकोटिविशुद्धाचौर्यमहाव्रताय नम:।
३०. ॐ ह्रीं सम्यक्चारित्रलब्धये पृष्ठग्रहणादत्तग्रहणविरतिस्वरूपाय नवकोटिविशुद्धाचौर्यमहाव्रताय नम:।
ब्रह्मचर्यमहाव्रत के २० मंत्र (पुरुषों के लिए मंत्र)
३१. ॐ ह्रीं सम्यक्चारित्रलब्धये मानुषीस्पर्शनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३२. ॐ ह्रीं सम्यक्चारित्रलब्धये मानुषीरसनेंद्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३३. ॐ ह्रीं सम्यक्चारित्रलब्धये मानुषीघ्राणेिन्द्रयविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३४. ॐ ह्रीं सम्यक्चारित्रलब्धये मानुषीचक्षुरिन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३५. ॐ ह्रीं सम्यक्चारित्रलब्धये मानुषीकर्णेंद्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३६. ॐ ह्रीं सम्यक्चारित्रलब्धये देवांगनास्पर्शनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३७. ॐ ह्रीं सम्यक्चारित्रलब्धये देवांगनारसनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्य महाव्रताय नम:।
३८. ॐ ह्रीं सम्यक्चारित्रलब्धये देवांगनाघ्राणेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३९. ॐ ह्रीं सम्यक्चारित्रलब्धये देवांगनाचक्षुरिन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४०. ॐ ह्रीं सम्यक्चारित्रलब्धये देवांगनाकर्णेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४१. ॐ ह्रीं सम्यक्चारित्रलब्धये तिर्यक्स्त्रीस्पर्शनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४२. ॐ ह्रीं सम्यक्चारित्रलब्धये तिरश्चीरसनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४३. ॐ ह्रीं सम्यक्चारित्रलब्धये तिरश्चीघ्राणेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४४. ॐ ह्रीं सम्यक्चारित्रलब्धये तिरश्चीचक्षुरिन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४५. ॐ ह्रीं सम्यक्चारित्रलब्धये तिरश्चीकर्णेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४६. ॐ ह्रीं सम्यक्चारित्रलब्धये अचित्तस्त्रीस्पर्शनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४७. ॐ ह्रीं सम्यक्चारित्रलब्धये अचित्तस्त्रीरसनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४८. ॐ ह्रीं सम्यक्चारित्रलब्धये अचित्तस्त्रीघ्राणेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४९. ॐ ह्रीं सम्यक्चारित्रलब्धये अचित्तस्त्रीचक्षुरिन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
५०. ॐ ह्रीं सम्यक्चारित्रलब्धये अचित्तस्त्रीकर्णेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
ब्रह्मचर्यव्रत के महिलाओं के लिए २० मंत्र
ब्रह्मचर्यमहाव्रत के २० मंत्र
३१. ॐ ह्रीं सम्यक्चारित्रलब्धये पुरुषस्पर्शनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३२. ॐ ह्रीं सम्यक्चारित्रलब्धये पुरुषरसनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३३. ॐ ह्रीं सम्यक्चारित्रलब्धये पुरुषघ्राणेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३४. ॐ ह्रीं सम्यक्चारित्रलब्धये पुरुषचक्षुरिन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३५. ॐ ह्रीं सम्यक्चारित्रलब्धये पुरुषकर्णेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३६. ॐ ह्रीं सम्यक्चारित्रलब्धये देवस्पर्शनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३७. ॐ ह्रीं सम्यक्चारित्रलब्धये देवरसनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३८. ॐ ह्रीं सम्यक्चारित्रलब्धये देवघ्राणेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
३९. ॐ ह्रीं सम्यक्चारित्रलब्धये देवचक्षुरिfिन्द्रयविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४०. ॐ ह्रीं सम्यक्चारित्रलब्धये देवकर्णेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४१. ॐ ह्रीं सम्यक्चारित्रलब्धये तिर्यक्स्पर्शनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४२. ॐ ह्रीं सम्यक्चारित्रलब्धये तिर्यक्रसनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४३. ॐ ह्रीं सम्यक्चारित्रलब्धये तिर्यग्घ्राणेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४४. ॐ ह्रीं सम्यक्चारित्रलब्धये तिर्यक्चक्षुरिन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४५. ॐ ह्रीं सम्यक्चारित्रलब्धये तिर्यक्कर्णेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४६. ॐ ह्रीं सम्यक्चारित्रलब्धये अचित्तपुरुषस्पर्शनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४७. ॐ ह्रीं सम्यक्चारित्रलब्धये अचित्तपुरुषरसनेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४८. ॐ ह्रीं सम्यक्चारित्रलब्धये अचित्तपुरुषघ्राणेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
४९. ॐ ह्रीं सम्यक्चारित्रलब्धये अचित्तपुरुषचक्षुरिन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
५०. ॐ ह्रीं सम्यक्चारित्रलब्धये अचित्तपुरुषकर्णेन्द्रियविषयाब्रह्मविरतिस्वरूपाय नवकोटिविशुद्धब्रह्मचर्यमहाव्रताय नम:।
परिग्रहत्याग महाव्रत के २४ मंत्र
५१. ॐ ह्रीं सम्यक्चारित्रलब्धये मिथ्यात्वाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
५२. ॐ ह्रीं सम्यक्चारित्रलब्धये क्रोधकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्ध-अपरिग्रहमहाव्रताय नम:।
५३. ॐ ह्रीं सम्यक्चारित्रलब्धये मानकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
५४. ॐ ह्रीं सम्यक्चारित्रलब्धये मायाकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
५५. ॐ ह्रीं सम्यक्चारित्रलब्धये लोभ्ाकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
५६. ॐ ह्रीं सम्यक्चारित्रलब्धये हास्यनोकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
५७. ॐ ह्रीं सम्यक्चारित्रलब्धये रतिनोकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
५८. ॐ ह्रीं सम्यक्चारित्रलब्धये अरतिनोकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
५९. ॐ ह्रीं सम्यक्चारित्रलब्धये शोकनोकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
६०. ॐ ह्रीं सम्यक्चारित्रलब्धये भयनोकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
६१. ॐ ह्रीं सम्यक्चारित्रलब्धये जुगुप्सानोकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
६२. ॐ ह्रीं सम्यक्चारित्रलब्धये स्त्रीवेदनोकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
६३. ॐ ह्रीं सम्यक्चारित्रलब्धये पुंवेदनोकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
६४. ॐ ह्रीं सम्यक्चारित्रलब्धये नपुंसकवेदनोकषायाभ्यन्तरपरिग्रहविरतिस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
६५. ॐ ह्रीं सम्यक्चारित्रलब्धये द्विपदबाह्यपरिग्रहत्यागस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
६६. ॐ ह्रीं सम्यक्चारित्रलब्धये चतुष्पदबाह्यपरिग्रहत्यागस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
६७. ॐ ह्रीं सम्यक्चारित्रलब्धये क्षेत्रबाह्यपरिग्रहत्यागस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
६८. ॐ ह्रीं सम्यक्चारित्रलब्धये धान्यबाह्यपरिग्रहत्यागस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
६९. ॐ ह्रीं सम्यक्चारित्रलब्धये कुप्यबाह्यपरिग्रहत्यागस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
७०. ॐ ह्रीं सम्यक्चारित्रलब्धये भांडबाह्यपरिग्रहत्यागस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
७१. ॐ ह्रीं सम्यक्चारित्रलब्धये धनबाह्यपरिग्रहत्यागस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
७२. ॐ ह्रीं सम्यक्चारित्रलब्धये यानबाह्यपरिग्रहत्यागस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
७३. ॐ ह्रीं सम्यक्चारित्रलब्धये शयनबाह्यपरिग्रहत्यागस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
७४. ॐ ह्रीं सम्यक्चारित्रलब्धये आसनबाह्यपरिग्रहत्यागस्वरूपाय नवकोटिविशुद्धापरिग्रहमहाव्रताय नम:।
रात्रिभोजन त्याग अणुव्रत का १ मंत्र
७५. ॐ ह्रीं सम्यक्चारित्रलब्धये रात्रिभोजनत्यागस्वरूपाय नवकोटिविशुद्धाणुव्रताय नम:।
ईर्यासमिति का १ मंत्र
७६. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-ईर्यासमितये नम:।
भाषा समिति के १० मंत्र
७७. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-भावसत्यस्वरूपभाषासमितये नम:।
७८. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-उपमासत्यस्वरूपभाषासमितये नम:।
७९. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-व्यवहारसत्यस्वरूपभाषासमितये नम:।
८०. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-प्रतीत्यसत्यस्वरूपभाषासमितये नम:।
८१. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-संभावनासत्यस्वरूपभाषासमितये नम:।
८२. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-जनपदसत्यस्वरूपभाषासमितये नम:।
८३. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-संवृतिसत्यस्वरूपभाषासमितये नम:।
८४. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-नामसत्यस्वरूपभाषासमितये नम:।
८५. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-स्थापनासत्यस्वरूपभाषासमितये नम:।
८६. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-रूपसत्यस्वरूपभाषासमितये नम:।
एषणासमिति के ४६ मंत्र
८७. ॐ ह्रीं सम्यक्चारित्रलब्धये औद्देशिकनामोद्गमदोषरहित-नवकोटिविशुद्धएषणासमितये नम:।
८८. ॐ ह्रीं सम्यक्चारित्रलब्धये अध्यधिनामोद्गमदोषरहित-नवकोटिविशुद्धएषणासमितये नम:।
८९. ॐ ह्रीं सम्यक्चारित्रलब्धये पूतिनामोद्गमदोषरहित-नवकोटिविशुद्धएषणासमितये नम:।
९०. ॐ ह्रीं सम्यक्चारित्रलब्धये मिश्रनामोद्गमदोषरहित-नवकोटिविशुद्धएषणासमितये नम:।
९१. ॐ ह्रीं सम्यक्चारित्रलब्धये स्थापितनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
९२. ॐ ह्रीं सम्यक्चारित्रलब्धये बलिनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
९३. ॐ ह्रीं सम्यक्चारित्रलब्धये प्रावर्तितनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
९४. ॐ ह्रीं सम्यक्चारित्रलब्धये प्राविष्करणनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
९५. ॐ ह्रीं सम्यक्चारित्रलब्धये क्रीतनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
९६. ॐ ह्रीं सम्यक्चारित्रलब्धये प्रामृष्यनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
९७. ॐ ह्रीं सम्यक्चारित्रलब्धये परिवर्तनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
९८. ॐ ह्रीं सम्यक्चारित्रलब्धये अभिघटनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
९९. ॐ ह्रीं सम्यक्चारित्रलब्धये उद्भिन्ननामोद्गमदोषरहित -नवकोटिविशुद्धैषणासमितये नम:।
१००. ॐ ह्रीं सम्यक्चारित्रलब्धये मालारोहणनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१०१. ॐ ह्रीं सम्यक्चारित्रलब्धये आच्छेद्यनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१०२. ॐ ह्रीं सम्यक्चारित्रलब्धये अनीशार्थनामोद्गमदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
(उत्पादन दोष रहित के १० मंत्र)
१०३. ॐ ह्रीं सम्यक्चारित्रलब्धये धात्रीनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१०४. ॐ ह्रीं सम्यक्चारित्रलब्धये दूतनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१०५. ॐ ह्रीं सम्यक्चारित्रलब्धये निमित्तनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१०६. ॐ ह्रीं सम्यक्चारित्रलब्धये आजीवनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१०७. ॐ ह्रीं सम्यक्चारित्रलब्धये वतीपकनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१०८. ॐ ह्रीं सम्यक्चारित्रलब्धये चिकित्सानामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१०९. ॐ ह्रीं सम्यक्चारित्रलब्धये क्रोधकषायनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
११०. ॐ ह्रीं सम्यक्चारित्रलब्धये मानकषायनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१११. ॐ ह्रीं सम्यक्चारित्रलब्धये मायाकषायनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
११२. ॐ ह्रीं सम्यक्चारित्रलब्धये लोभकषायनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
११३. ॐ ह्रीं सम्यक्चारित्रलब्धये पूर्वसंस्तुतिनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
११४. ॐ ह्रीं सम्यक्चारित्रलब्धये पश्चात्संस्तुतिनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
११५. ॐ ह्रीं सम्यक्चारित्रलब्धये विद्यानामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
११६. ॐ ह्रीं सम्यक्चारित्रलब्धये मंत्रनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
११७. ॐ ह्रीं सम्यक्चारित्रलब्धये चूर्णनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
११८. ॐ ह्रीं सम्यक्चारित्रलब्धये मूलकर्मनामोत्पादनदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
एषणा संबंधि १० दोष रहित के १० मंत्र
११९. १०३. ॐ ह्रीं सम्यक्चारित्रलब्धये शंकितनामैषणादोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१२०. ॐ ह्रीं सम्यक्चारित्रलब्धये भ्रक्षितनामैषणादोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१२१. ॐ ह्रीं सम्यक्चारित्रलब्धये निक्षिप्तनामैषणादोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१२२. ॐ ह्रीं सम्यक्चारित्रलब्धये पिहितनामैषणादोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१२३. ॐ ह्रीं सम्यक्चारित्रलब्धये संव्यवहरणनामैषणादोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१२४. ॐ ह्रीं सम्यक्चारित्रलब्धये दायकनामैषणादोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१२५. ॐ ह्रीं सम्यक्चारित्रलब्धये उन्मिश्रनामैषणादोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१२६. ॐ ह्रीं सम्यक्चारित्रलब्धये अपरिणतनामैषणादोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१२७. ॐ ह्रीं सम्यक्चारित्रलब्धये लिप्तनामैषणादोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१२८. ॐ ह्रीं सम्यक्चारित्रलब्धये छोप्तिनामैषणादोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
संयोजनादि ४ दोष रहित के ४ मंंत्र
१२९. ॐ ह्रीं सम्यक्चारित्रलब्धये संयोजनानामदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१३०. ॐ ह्रीं सम्यक्चारित्रलब्धये अप्रमाणनामदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१३१. ॐ ह्रीं सम्यक्चारित्रलब्धये अंगारनामदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
१३२. ॐ ह्रीं सम्यक्चारित्रलब्धये धूमनामदोषरहित-नवकोटिविशुद्धैषणासमितये नम:।
आदाननिक्षेपण समिति का १ मंत्र
१३३. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्धआदाननिक्षेपणसमितये नम:।
प्रतिष्ठापन समिति का १ मंत्र
१३४. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्धप्रतिष्ठापन समितये नम:।
तीनगुप्ति के ३ मंत्र
१३५. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-मनोगुप्तये नम:।
१३६. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-वचनगुप्तये नम:।
१३७. ॐ ह्रीं सम्यक्चारित्रलब्धये नवकोटिविशुद्ध-कायगुप्तये नम:।