Jambudweep - 7599289809
encyclopediaofjainism@gmail.com
About Us
Facebook
YouTube
Encyclopedia of Jainism
Search
विशेष आलेख
पूजायें
जैन तीर्थ
अयोध्या
मातृ प्रार्थना
March 16, 2018
स्तुति
Harsh Jain
मातृ प्रार्थना
पुनातु पृश्ठं दुरिताञजनेभ्यः श्रीवीरसिन्धोः दीक्षां प्रग्रह्य आग्रामनगरं प्राबोधयज्जनान्।
आर्या सती ज्ञानमती जगत्याः पुनातु पृश्ठं दुरिता जनेभ्यः ।।1।।
प्रक्षीणकामाषयभावबन्धा ब्रहा्रोग्रवन्हौहुतद्रव्यबन्धा।
ज्ञानोग्रसूर्यांषुमती पृथिव्याः पुनातु पृश्ठं दुरिता जनेभ्यः ।।2।।
या गोम्मटेषामलपादपीठे द्वीपस्यजम्बूनाम्नः सुमूर्त्तिम्।
निर्मापितुं लक्ष्यधरा धरायाः पुनातु पृश्ठं दुरिता जनेभ्यः ।।3।।
या हस्तिनागेप्रचुरप्रभावा सुमेरुरचनां भव्यां चकार।
प्रचण्डदुःखानलतप्तभूमेः पुनातु पृश्ठं दुरिता जनेभ्यः ।।4।।
द्विषतप्रमितग्रन्थमालाप्रणेत्री दिव्यार्शमार्गानुरक्ता सुनेत्री।
एकान्तवादीभसिंही धरित्र्याः पुनातु पृश्ठं दुरिता जनेभ्यः ।।5।।
गणिनी सुसंघे षिविरप्रबोधिका ममादृषानां हस्तावलम्बिनी।
प्रकृश्टसुज्ञानज्योतिः धरिण्याः पुनातु पृश्ठं दुरिता जनेभ्यः ।।6।।
दीक्षासुषिक्षाप्रमुखैः प्रयत्नैः संस्कारितानां सुतनिर्विषेशं।
हितैककरणे क्षमा क्षमायाः पुनातु पृश्ठं दुरिता जनेभ्यः ।।7।।
Tags:
Niyamsaar
Previous post
(चौरासी लाख योनि भ्रमण निवारण स्तुति)!
Next post
शांतिभक्ति,!
Related Articles
स्याद्वाद चन्द्रिका में दार्षनिक दृश्टि
July 8, 2017
Harsh Jain
नियमसार प्राभृत और उसकी टीका ‘‘स्याद्वाद चन्द्रिका’’ का वैशिष्ट्य
July 20, 2017
jambudweep
अभ्यंतर व बाह्य परिग्रह
February 12, 2017
jambudweep