Jambudweep - 7599289809
encyclopediaofjainism@gmail.com
About Us
Facebook
YouTube
Encyclopedia of Jainism
  • विशेष आलेख
  • पूजायें
  • जैन तीर्थ
  • अयोध्या

30. तिथि, ग्रह, यक्ष-यक्षी आदि के अघ्र्य

November 18, 2014Booksjambudweep

तिथि, ग्रह, यक्ष-यक्षी आदि के अघ्र्य


 

दोहा

जैनमार्ग में जो कहे, तिथि प्रमाण सुरवृंद।

वे पंद्रह तिथिदेवता, जजूँ अर्घ अर्पंत।।१।।

ॐ ह्रीं यक्षवैश्वानरराक्षसनधृतपन्नगअसुरसुकुमारपितृविश्वमालिनि चमरवैरोचनमहाविद्यमार विश्वेश्वरपिंडाशिन् इति पंचदश तिथिदेवा:! अत्र आगच्छत- आगच्छत संवौषट्।

ॐ ह्रीं अत्र स्थाने तिष्ठत तिष्ठत ठ: ठ:।

ॐ ह्रीं अत्र मम सन्निहिता भवत भवत वषट्।

ॐ ह्रीं श्री पंचदशतिथिदेवेभ्य: इदं अघ्र्यं पाद्यं गंधं अक्षतान् पुष्पं चरुं दीपं धूपं फलं बलिं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा।

 

मेरु प्रदक्षिण निज करें, नव ग्रह विश्वप्रसिद्ध।

उनका बहुसन्मान कर, करूँ अशुभ ग्रह बिद्ध।।२।।

ॐ ह्रीं आदित्यसोमकुजबुधबृहस्पतिशुक्रशनैश्चरराहुकेतव: इति नवग्रहदेवा! आगच्छत आगच्छत संवौषट्।

 

ॐ ह्रीं अत्र तिष्ठत तिष्ठत ठ: ठ:।

ॐ ह्रीं अत्र मम सन्निहिता भवत भवत वषट्।

ॐ ह्रीं आदित्यादिनवग्रहेभ्य: इदं अघ्र्यं पाद्यं गंधं अक्षतान् पुष्पं चरुं दीपं धूपं फलं बलिं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा।

 

चौबिस गोमुख आदि हैं, वर जिनशासन यक्ष।

भक्तों के रक्षक सदा, लेते जिनवृष पक्ष।।३।।

ॐ ह्रीं गोमुखमहायक्षत्रिमुखयक्षेश्वरतुंबरुकुसुमवरनंदि विजय-अर्जितब्रह्मेश्वरकुमारषण्मुखपातालकिंनरकिंपुरुषगरुडगंधर्व महेन्द्रकुबेरवरुण भृकुटिसर्वाण्हधरणेंद्रमातंगाभिधानचतुर्विंशतियक्षदेवता:! आगच्छत आगच्छत संवौषट्।

ॐ ह्रीं अत्र तिष्ठत तिष्ठत ठ: ठ:।

ॐ ह्रीं अत्र मम सन्निहिता भवत भवत वषट्।

ॐ ह्रीं गोमुखादिचतुर्विंशतियक्षेभ्य: इदं अघ्र्यं पाद्यं गंधं अक्षतान् पुष्पं चरुं दीपं धूपं फलं बलिं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा।

 

जिनवर धर्म प्रभावना, करने में अतिप्रीत्य।

चक्रेश्वरि आदिक जजूँ, शासनदेवी नित्य।।४।।

ॐ चक्रेश्वरी रोहिणीप्रज्ञप्ती वङ्काशृंखलापुरुषदत्तामनोवेगाकालीज्वाला-मालिनीमहाकालीमानवीगौरी गांधारी वैरोटी अनंतमतीमानसी महामानसी जयाविजयाअपराजिता बहुरूपिणी चामुण्डीकूष्मांडिनीपद्मावतीसिद्धायिन्यश्चेति चतुर्विंशतिदेवता: आगच्छत आगच्छत संवौषट्।

ॐ ह्रीं अत्र तिष्ठत तिष्ठत ठ: ठ:।

ॐ ह्रीं अत्र मम सन्निहिता भवत भवत वषट्।

ॐ श्रीं चक्रेश्वर्यादिशासन देवताभ्य: इदं अघ्र्यं पाद्यं गंधं अक्षतान् पुष्पं चरुं दीपं धूपं फलं बलिं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा।

 

यज्ञविघ्न नाशन प्रवण, इंद्रादिक दिक्पाल।

अष्ट दिशा के आठ को अर्घ देउं तत्काल।।५।।

ॐ ह्रीं इंद्राग्नियमनैऋतवरुणवायुकुबेरैशानाभिधानाष्टदिक्पालदेवा! आगच्छत आगच्छत संवौषट्।

ॐ ह्रीं अत्र तिष्ठत तिष्ठत ठ: ठ:।

ॐ ह्रीं अत्र मम सन्निहिता भवत भवत वषट्।

ॐ श्रीं इंद्रादिअष्टदिक्पालदेवेभ्य: इदं अघ्र्यं पाद्यं गंधं अक्षतान् पुष्पं चरुं दीपं धूपं फलं बलिं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा।

 

दो राक्षस दो असुर दो, अहिपति दो गरुडादि।

दौवारिक दिश विदिश के, द्वारपाल सुर आदि।।६।।

ॐ ह्रीं राक्षसादि अष्टदौवारिका:! आगच्छत आगच्छत संवौषट्।

ॐ ह्रीं अत्र तिष्ठत तिष्ठत ठ: ठ:।

ॐ ह्रीं अत्र मम सन्निहिता भवत भवत वषट्।

ॐ श्रीं राक्षसादि अष्टदौवारिकदेवेभ्य: इदं अघ्र्यं पाद्यं गंधं अक्षतान् पुष्पं चरुं दीपं धूपं फलं बलिं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा।

समुच्चय अघ्र्य

शंभु छंद

नव देवों की पूजा करके भक्ति से उनके गुण गाऊँ।

अट्ठासी सुरगण को आदर से यज्ञभाग दे हर्षाऊँ।।

पंद्रह तिथिदेव नव ग्रह सुर चौबीस यक्ष चौबिस यक्षी।

दिक्पाल आठ दौवारिक अठ ये धर्मविघ्न के प्रतिपक्षी।।१।।

ॐ ह्रीं तिथिदेवता नवग्रहदेव जिनशासनयक्षयक्षी दिक्पालदौवारिकादि अष्टाशीति सुरगणेभ्य: इदं अघ्र्यं पाद्यं गंधं अक्षतान् पुष्पं चरुं दीपं धूपं फलं बलिं स्वस्तिकं यज्ञभागं च यजामहे प्रतिगृह्यतां प्रतिगृह्यतां स्वाहा।

Tags: Mandal Vidhan Vidhi 1
Previous post 26. पुण्याहवाचन Next post केवलज्ञान के लिए प्रयुक्त विशेषण

Related Articles

07. अभिषेक के अनन्तर करने योग्य क्रियाएँ

November 8, 2014jambudweep

12. अंकुरारोपण विधि

November 11, 2014jambudweep

28. व्रत समापन विधि

November 9, 2014jambudweep
Privacy Policy