-शार्दूलविक्रीडित छंद-
सिद्धे: कारणमुत्तमा जिनवरा आर्हन्त्यलक्ष्मीवरा:।
मुख्या ये रसदिग्युता गुणभृतस्रैलौक्यपूजामिता:।।
चित्ताब्जं प्रविकासयंतु मम भो! ज्योति: प्रभा भास्करा:।
तीर्थेशा वृषभादिवीरचरमा: कुर्वंतु नो मंगलम्।।१।।
या वैâवल्यविभा निहंति भविनां ध्वांतं मन:स्थं महत्।
सा ज्योति: प्रकटीक्रियान्मम मनो-मोहान्धकारं हरेत्।।
या आश्रित्य वसंति द्वादशगणा वाणीसुधापायिन:।
तास्तीर्थेशसभा अनंतसुखदा: कुर्वन्तु नो मंगलम्।।२।।
पूज्यां गंधकुटीं दधाति कटनी रत्नादिभिर्निर्मिता।
एतस्यां हरिविष्टरे मणिमये मुक्ताफलाद्यैर्युते।।
आकाशे चतुरंगुले जिनवरास्तिष्ठंति धर्मेश्वरा:।
एते गंधकुटीश्वरा: १वरजिना: कुर्वन्तु नो मंगलम्।।३।।
ये त्रिंशत् चतुरुत्तरा अतिशया ये प्रातिहार्या वसु:।
येऽप्यानन्त्यचतुष्टया गुणमया दोषा: किलाष्टादश।।
ये दोषै: रहिता गुणैश्च सहिता देवाश्चतुर्विंशति:।
ते सर्वस्वगुणा अनंतगुणिता: कुर्वन्तु नो मंगलम्।।४।।
भाषासर्वमयो ध्वनिर्जिनपतेर्दिव्यध्वनिर्गीयते।
आनन्त्यार्थसुभृत् मनोगततमो हंति क्षणात्प्राणिन:।।
२दिव्यास्थानगतामसंख्यजनतामाह्लादयन् नि:सृत:।
ते दिव्यध्वनयस्रिलोकसुखदा: कुर्वन्तु नो मंगलम्।।५।।
ये तीर्थंकरशिष्यतामुपगता: सर्वर्द्धिसिद्धीश्वरा:।
ये ग्रथ्नंति किलांगपूर्वमयसच्छास्रं ध्वनेराश्रयात्।।
ये ते विघ्नविनाशका गणधरास्तेषां समस्तर्द्धय:।
ते शांतिं परमां च सर्वसिद्धिं कुर्वंतु नो मंगलम्।।६।।
अष्टाविंशतिमूलवृत्तसहिता उत्तरगुणैर्मंडिता:।
पंचाचारपरायणा: प्रतिक्षणं स्वाध्यायमातन्वते।।
आचार्यादिमुनीश्वरा: बहुविधा ध्यानैकलीना मुदा।
ते सर्वऽपि दिगंबरा मुनिगणा: कुर्वन्तु नो मंगलम्।।७।।
लेश्याशुक्लमिव प्रशस्तमनस: शुक्लैकवस्रावृता:।
लज्जाशीलविशुद्धसर्वचरणा: स्वाध्यायशीला: सदा।।
या: साध्व्यश्च महाव्रतांगशुचयो वंद्या: सुरेंद्र्रैरपि।
ता: सर्वा: अमलार्यिका: प्रतिदिनं कुर्वंतु नो मंगलम्।।८।।
यद्द्रव्यार्थिकतोऽप्यनादिनिधनं पर्यायत: साद्यपि।
जैनेंद्रं वरशासनं शिवकरं तीर्थेश्वरै: वर्तितम्।।
कुर्यात् ज्ञानमतिं श्रियं वितनु मे नंद्याच्च जीयाच्चिरम्।
श्रीतीर्थंकरशासनानि सततं कुर्वंतु नो (वो) मंगलम्।।९।।