परमेष्ठिनमस्कारं, सारं नवपदात्मकम्।
आत्मरक्षाकरं वङ्का-पंजराख्यं स्मराम्यहम्।।१।।
ॐ णमो अरहंताणं, शिरस्कन्धरसं स्थितम्।
ॐ णमो सिद्धाणं, मुखे मुखपटाम्बरम्।।२।।
ॐ णमो आइरियाणं, अंगरक्षातिशायिनी।
ॐ णमो उवज्झायाणं, आयुधं हस्तोयोर्दृढम्।।३।।
ॐ णमो लोए सव्वसाहूणं, मोचके पदयो: शुभे।
एसो पंच णमोयारो, शिला वङ्कामयी तले।।४।।
सव्वपावप्पणासणो, वप्रो वङ्कामयो बहि:।
मंगलाणं च सव्वेसिं, खदिरांगारखातिका।।५।।
स्वाहान्तं च पदं ज्ञेयं, पढमं हवइ मंगलम्।
वप्रोपरि वङ्कामयं, पिधानं देहरक्षणे।।६।।
महाप्रभावरक्षेयं, क्षुद्रोपद्रवनाशिनी।
परमेष्ठीपदोद्भूता, कथिता पूर्वसूरिभि:।।७।।
यश्चैवं कुरुते रक्षां, परमेष्ठिपदै: सदा।
तस्य न स्याद् भयं व्याधि-राधिश्चापि कदाचन।।८।।