-मंगलाचरण-
श्री त्रैलोक्यगुरुं नत्वा, त्रैलोक्याग्रपदाप्तये।
तीर्थंकरान् गणीन्द्रांश्च, जिनवाणीमपि स्तुम:।।१।।
संप्रति शासनं यस्य, तं वीरस्वामिनं नुम:।
इन्द्रभूतिगणीन्द्राय, नमोऽस्तु सर्वसाधवे।।२।।
षोडशकारणं पर्व, षोडशतीर्थकृज्जिन:।
सद्दृग्विशुद्धिसंप्राप्त्यै, तत्तं च कोटिशो नुम:।।३।।
सम्यग्दीक्षाविधिं प्राप्य, भवेदात्मा जगद्गुरु:।
त्रैलोक्यस्य गुरुर्भूत्वा, त्रैलोक्याग्रेऽवतिष्ठते।।४।।
आर्षात्संकलनं कृत्वा, जैनीदीक्षाविधे: क्रमात्।
महाव्रतस्य दीक्षाप्त्यै, दीक्षाविधिरनूद्यते।।५।।