अर्हन्तो मंगलं कुर्यु:, सिद्धा:, कुर्युश्च मंगलम्।
आचार्या: पाठकाश्चापि, साधवो मम मंगलम्।।१।।
क्षान्त्यार्जवादिगुणगण—सुसाधनं सकललोकहितहेतुम्।
शुभधामनि धातारं, वन्दे धर्मं जिनेन्द्रोक्तम्।।२।।
धर्म: सर्वसुखाकरो हितकरो, धर्मं बुधाश्चिन्वते।
धर्मेणैव समाप्यते शिवसुखं, धर्माय तस्मै नम:।
धर्मान्नास्त्यपर: सुहृद्भवभृतां, धर्मस्य मूलं दया।
धर्मे चित्तमहं दधे प्रतिदिनं, हे धर्म ! मां पालय।।३।।
—आर्या—छंद—
चारित्रं सर्वजिनैश्चरितं, प्रोक्तं च सर्वशिष्येभ्य:।
प्रणमामि पंचभेदं, पंचमचारित्रलाभाय।।४।।
धम्मो मंगलमुक्किट्ठं, अहिंसा संजमो तवो।
देवा वि तस्स पणमंति, जस्स धम्मे सया मणो।।५।।
—उपेन्द्रवङ्काा छंद—
समुद्धृत्य जीवान् जगद्दु:खतो य:।
धरत्युत्तमे धाम्नि, धर्म: स एव।।
श्रितानां त्रिलोकेश संपत्प्रदाता।
सुधर्म: प्रकुर्यात् सदा मंगलं मे।।६।।
अनुष्टुप् छंद
अिंहसा परमो धर्म:, कुर्यात् जगति मंगलम्।
मंगलं स्यात् त्रिरत्नानि, दशधर्मोऽपि मंगलम्।।७।।
मंगलं भगवान् वीरो, मंगलं गौतमो गणी।
मंगलं कुदकुंदाद्यो जैनधर्मोऽस्तु मंगलम्।।८।।
अथ जिनयज्ञप्रतिज्ञापनाय मंडलस्योपरि पुष्पांजिंल क्षिपेत् ।