—समुच्चय मंत्र—
ॐ ह्रीं अर्हं समवसरणविभूतिसमन्विताय श्रीशांतिनाथ-तीर्थंकराय नम:।
—३६ व्रतों के ३६ मंत्र—
१. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—पूर्वदिङ् -मानस्तंभस्थितसर्वजिनप्रतिमाभ्यो नम:।
२. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—दक्षिण-दिङ्मानस्तंभस्थितसर्वजिनप्रतिमाभ्यो नम:।
३. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—पश्चिमदिङ्मानस्तंभस्थितसर्वजिनप्रतिमाभ्यो नम:।
४. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—उत्तरदिङ्मान-स्तंभस्थितसर्वजिनप्रतिमाभ्यो नम:।
५. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—चैत्यप्रासाद-भूमिस्थितसर्वजिनप्रतिमाभ्यो नम:।
६. ॐ ह्रीं श्रीसमवसरणसंबंधि—खातिकाभूमिविभूति-समन्वितश्रीशांतिनाथतीर्थंकराय नम:।
७. ॐ ह्रीं श्रीसमवसरणसंबंधि—लताभूमिविभूति-समन्वितश्रीशांतिनाथतीर्थंकराय नम:।
८. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—उपवनभूमि-स्थितपूर्वदिक््âअशोकचैत्यवृक्षजिनप्रतिमाभ्यो नम:।
९. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—उपवनभूमि-स्थितदक्षिणदिक््âसप्तच्छदचैत्यवृक्षजिनप्रतिमाभ्यो नम:।
१०. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—उपवनभूमि-स्थितपश्चिमदिक््âचंपकचैत्यवृक्षजिनप्रतिमाभ्यो नम:।
११. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—उपवनभूमि-स्थितउत्तरदिक््âआम्रचैत्यवृक्षजिनप्रतिमाभ्यो नम:।
१२. ॐ ह्रीं श्रीसमवसरणसंबंधि—ध्वजभूमिविभूति-समन्वितश्रीशांतिनाथतीर्थंकराय नम:।
१३. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—कल्पभूमि-स्थितपूर्वदिङ्नमेरूसिद्धार्थवृक्षसिद्धप्रतिमाभ्यो नम:।
१४. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—कल्पभूमि-स्थितदक्षिणदिङ्मंदारसिद्धार्थवृक्षसिद्धप्रतिमाभ्यो नम:।
१५. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—कल्पभूमि-स्थितपश्चिमदिक््âसंतानकसिद्धार्थवृक्षसिद्धप्रतिमाभ्यो नम:।
१६. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—कल्पभूमि-स्थितउत्तरदिक््âपारिजातसिद्धार्थवृक्षसिद्धप्रतिमाभ्यो नम:।
१७. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—भवनभूमि-प्रथमवीथीमध्यनवस्तूपस्थितसर्वजिनसिद्धप्रतिमाभ्यो नम:।
१८. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—भवनभूमि-द्वितीयवीथीमध्य्नावस्तूपस्थितसर्वजिनसिद्धप्रतिमाभ्यो नम:।
१९. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—भवनभूमि-तृतीयवीथीमध्यनवस्तूपस्थितसर्वजिनसिद्धप्रतिमाभ्यो नम:।
२०. ॐ ह्रीं श्रीशांतिनाथसमवसरणसंबंधि—भवनभूमि-चतुर्थवीथीमध्यनवस्तूपस्थितसर्वजिनसिद्धप्रतिमाभ्यो नम:।
२१. ॐ ह्रीं श्रीसमवसरणसंबंधि—श्रीमण्डपभूमि-विभूतिसमन्वितश्रीशांतिनाथतीर्थंकराय नम:।
२२. ॐ ह्रीं श्रीसमवसरणसंबंधि—प्रथमकटनी-उपरिस्थितचतुर्दिक््âचतुर्धर्मचक्रविभूतिसमन्वितश्रीशांतिनाथ-तीर्थंकराय नम:।
२३. ॐ ह्रीं श्रीसमवसरणसंबंधि—द्वितीयकटनी-उपरि-स्थित-अष्टमहाध्वजविभूतिसमन्वितश्रीशांतिनाथतीर्थंकराय नम:।
२४. ॐ ह्रीं श्रीसमवसरणसंबंधि—तृतीयकटनीउपरि-स्थितगंधकुटीविभूतिसमन्वितश्रीशांतिनाथतीर्थंकराय नम:।
२५. ॐ ह्रीं श्रीसमवसरणस्थित—चतुिंस्त्रशदतिशय-समन्वितश्रीशांतिनाथतीर्थंकराय नम:।
२६. ॐ ह्रीं श्रीसमवसरणस्थित—अष्टमहाप्रातिहार्य-समन्वितश्रीशांतिनाथतीर्थंकराय नम:
२७. ॐ ह्रीं श्रीसमवसरणस्थित—अनंतज्ञानगुण-समन्वितश्रीशांतिनाथतीर्थंकराय नम:।
२८. ॐ ह्रीं श्रीसमवसरणस्थित—अनंतदर्शनगुण-समन्वितश्रीशांतिनाथतीर्थंकराय नम:।
२९. ॐ ह्रीं श्रीसमवसरणस्थित—अनंतसौख्यगुण-समन्वितश्रीशांतिनाथतीर्थंकराय नम:।
३०. ॐ ह्रीं श्रीसमवसरणस्थित—अनंतवीर्यगुण-समन्वितश्रीशांतिनाथतीर्थंकराय नम:।
३१. ॐ ह्रीं श्रीसमवसरणसंबंधि—श्रीचक्रायुधा-दिषट्त्रिंशद्गणधरप्रमुखद्विषष्टिसहस्रसाधुगणवंदितपादपद्म—श्रीशांतिनाथतीर्थंकराय नम:।
३२. ॐ ह्रीं श्रीसमवसरणसंबंधि—हरिषेणागणिनीप्रमुख-षष्टिसहस्रत्रयशतार्यिकावंदितपादपद्म—श्रीशांतिनाथतीर्थंकराय नम:।
३३. ॐ ह्रीं श्रीसमवसरणसंबंधि—द्विलक्षश्रावकचतुर्लक्ष-श्राविकावंदितपादपद्मश्रीशांतिनाथतीर्थंकराय नम:।
३४. ॐ ह्रीं श्रीसमवसरणसंबंधि—असंख्यातदेवदेवी-वंदितपादपद्मश्रीशांतिनाथतीर्थंकराय नम:।
३५. ॐ ह्रीं श्रीसमवसरणसंबंधि—गरूड़यक्षमहामान-सीयक्षीवंदितपादपद्मश्रीशांतिनाथतीर्थंकराय नम:।
३६. ॐ ह्रीं श्रीसमवसरणस्थित—तीर्थंकरचक्रवर्ति-कामदेवपदसमन्वितश्रीशांतिनाथतीर्थंकराय नम:।