अट्ठविह-कम्ममुक्के, अट्ठ-गुणड्ढे अणोवमे सिद्धे।
अट्ठमपुढवि-णिविट्ठे, णिट्ठिय-कज्जेय वंदिमो णिच्चं।।१।।
तित्थयरे-दरसिद्धे, जल-थल आयासणिव्वुदे सिद्धे।
अंतयडे-दरसिद्धे, उक्कस्म-जहण्ण-मज्झिमोगाहे।।२।।
उड्ढ-मह-तिरियलोए, छव्विह-काले य णिव्वुदे सिद्धे।
उवसग्ग-णिरुवसग्गे, दीवोदहि-णिव्वुदे य वंदामि।।३।।
पच्छायडेय सिद्धे, दुग-तिग-चदुणाण-पंच चदुर-जमे।
परिपडिदा-परिपडिदे, संजम-सम्मत्त-णाण-मादीहिं।।४।।
साहरणा-साहरणे, सम्मुग्घादेदरे य णिव्वादे।
ठिदपलियंक-णिसण्णे, विगयमले परमणाणगे वंदे।।५।।
पुंवेदं वेदंता, जे पुरिसा खवगसेढि मारुढा।
सेसोदयेण वि तहाज्झाणु-वजुत्ता य ते हु सिज्झंति।।६।।
पत्तेयसयंबुद्धा, बोहियबुद्धा, य होंति ते सिद्धा।
पत्तेयं पत्तेयं, समये समयं पणिवदामि सदा।।७।।
पण-णव-दु अट्ठवीसा चउतिय-णवदी य दोण्णि पंचेव।
वावण्णहीण-वियसय-पयडिविणासेण होंति ते सिद्धा।।८।।
अहसय-मव्वावाहं, सोक्ख-मणंतं अणोवमं परमं।
इंदियविसयातीदं, अप्पत्तं अच्चवं च ते पत्ता।।९।।
लोयग्ग-मत्थयत्था, चरम-सरीरेण ते हु किंचूणा।
गयसित्थ-मूसगब्भे, जारिस-आयार तारिसायारा।।१०।।
जर-मरण-जम्मरहिया, ते सिद्धा मम सुभत्ति-जुत्तस्स।
दिंतु वरणाण-लाहं, बहुयण-परिपत्थणं परमसुहं।।११।।
किच्चा काउस्सग्गं, चउरट्ठय-दोसविरहियं सुपरिसुद्धं।
अइभत्ति-संपउत्तो, जो वंदइ लहु लहइ परमसुहं।।१२।।
—अंचलिका—
इच्छामि भंते! सिद्धभक्ति-भक्ति-काउस्सग्गो कओ तस्सालोचेउं सम्मणाणसम्मदंसण सम्मचारित्तजुत्ताणं, अट्ठविह-कम्मविप्पमुक्काणं अट्ठगुण-संपण्णाणं उड्ढलोय-मत्थयम्मि पयट्ठियाणं, तवसिद्धाणं णयसिद्धाणं, संजमसिद्धाणं चरित्तसिद्धाणं, अतीताणागद-वट्टमाणकालत्तयसिद्धाणं, सव्वसिद्धाणं णिच्चकालं अंचेमि, पूजेमि, वंदामि णमंसामि, दुक्खक्खओ, कम्मक्खओ, बोहिलाहो, सुगइगमणं, समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।