आर्याछंद–
बारह अंगंगिज्जा, दंसणतिलया चरित्तवत्थहरा।
चौद्दस पुव्वा हरणा, ठावे दव्वाय सुयदेवी।।१।।
अनुष्टुप्-
आचारशिरसं सूत्र-कृतवक्त्रां सुकंठिकाम्।
स्थानेन समवायांग-व्याख्या प्रज्ञप्तिदोर्लताम्।।२।।
वाग्देवतां ज्ञातृकथो-पासकाध्ययनस्तनीम्।
अंतकृद्दशसन्नाभि – मनुत्तरदशांगत:।।३।।
सुनितंबां सुजघनां, प्रश्नव्याकरणश्रुतात्।
विपाकसूत्रदृग्वाद-चरणां चरणांबराम्।।४।।
सम्यक्त्वतिलकां पूर्व-चतुर्दशविभूषणाम्।
तावत्प्रकीर्णकोदीर्ण-चारुपत्रांकुरश्रियम्।।५।।
आप्तदृष्टप्रवाहौघ-द्रव्यभावाधिदेवताम्।
परब्रह्मपथादृप्तां, स्यादुक्तिं भुक्तिमुक्तिदाम्।।६।।
वसंततिलकाछंद-
निर्मूलमोहतिमिरक्षपणैकदक्षं, न्यक्षेण सर्वजगदुज्ज्वलनैकतानम्।
सोषेस्व चिन्मयमहो जिनवाणि! नूनं, प्राचीमतो जयसि देवि तदल्पसूतिम्।।७।।
स्वागताछंद-
आभवादपि दुरासदमेव, श्रायसं सुखमनन्तमचिंत्यम्।
जायतेऽद्य सुलभं खलु पुंसां, त्वत्प्रसादत इहांब! नमस्ते।।८।।
उपजातिछंद-
चेतश्चमत्कारकरा जनानां, महोदयाश्चाभ्युदया: समस्ता:।
हस्ते कृता: शस्तजनै: प्रसादात्, तवैव लोकांब! नमोस्तु तुभ्यम्।।९।।
मालिनीछंद-
सकलयुवतिसृष्टेरंब! चूणामणिस्त्वं, त्वमसि गुणसुपुष्टेर्धर्मसृष्टेश्च मूलम्।
त्वमसि च जिनवाणि! स्वेष्टमुक्त्यंगमुख्या, तदिह तव पदाब्जं भूरिभक्त्या नमाम:१।१०।।