समवसरण मानस्तंभ व्रत विधि—
चौबीसों तीर्थंकर भगवंतों के समवसरण के मानस्तंभ का एवं उनमें विराजमान जिनप्रतिमाओं की वंदना का यह व्रत है। इसमें ९६ व्रत हैं। उत्कृष्ट विधि ९६ उपवास, मध्यम में अल्पाहार व जघन्य विधि में दिन में एक बार शुद्ध भोजन-एकाशन करके यह व्रत किया जा सकता है। व्रत के दिन चौबीसी तीर्थंकर पूजा या समवसरण मानस्तंभ की पूजा करना, इससे पूर्व भगवान का पंचामृत अभिषेक करना चाहिये। यह व्रत अष्टमी, चतुर्दशी आदि किन्हीं भी तिथियों में किये जा सकते हैं। व्रत पूर्ण करके उद्यापन में मानस्तंभ का निर्माण कराना। जहाँ—जहाँ समवसरण बने हैं—अयोध्या, प्रयाग, सम्मेदशिखर, हस्तिनापुर आदि तीर्थों की वंदना करना अथवा तीर्थंकर भगवंतों की केवलज्ञान भूमि तीर्थों की वंदना करना। इतनी शक्ति न हो तो यथाशक्ति उद्यापन करना। समवसरण विधान या समवसरण मानस्तंभ विधान करके उद्यापन पूर्ण करना चाहिये।
इस व्रत को करने का फल परम्परा से तीर्थंकर भगवान के समवसरण का दर्शन प्राप्त करके उनकी दिव्यध्वनि सुनकर आत्मा को परमात्मा बना लेना है। साक्षात् फल रोग, शोक आदि की हानि एवं धन, सुख, संतति आदि की वृद्धि होना है।
-समुच्चय मंत्र-
ॐ ह्रीं चतुा\वशतितीर्थंकरसमवसरणस्थितषण्णवतिमानस्तम्भचतुरशीति—अधिकत्रयशतजिनप्रतिमाभ्यो नम:।
अथवा
ॐ ह्रीं समवसरणमानस्तंभस्थितसर्वजिनप्रतिमाभ्यो नम:।
१. ॐ ह्रीं श्रीऋषभदेवसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु— र्जिनप्रतिमाभ्यो नम:।
२. ॐ ह्रीं श्रीऋषभदेवसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु— र्जिनप्रतिमाभ्यो नम:।
३. ॐ ह्रीं श्रीऋषभदेवसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु— र्जिनप्रतिमाभ्यो नम:।
४. ॐ ह्रीं श्रीऋषभदेवसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतुर्जिन-प्रतिमाभ्यो नम:।
५. ॐ ह्रीं श्री अजितनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
६. ॐ ह्रीं श्री अजितनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
७. ॐ ह्रीं श्री अजितनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
८. ॐ ह्रीं श्री अजितनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
९. ॐ ह्रीं श्रीसंभवजिनसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
१०. ॐ ह्रीं श्रीसंभवजिनसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
११. ॐ ह्रीं श्रीसंभवजिनसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
१२. ॐ ह्रीं श्रीसंभवजिनसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
१३. ॐ ह्रीं श्री अभिनंदनजिनसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
१४. ॐ ह्रीं श्री अभिनंदनजिनसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्-चतुर्जिनप्रतिमाभ्यो नम:।
१५. ॐ ह्रीं श्री अभिनंदनजिनसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्-चतुर्जिनप्रतिमाभ्यो नम:।
१६. ॐ ह्रीं श्री अभिनंदनजिनसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
१७. ॐ ह्रीं श्रीसुमतिनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
१८. ॐ ह्रीं श्रीसुमतिनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
१९. ॐ ह्रीं श्रीसुमतिनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
२०. ॐ ह्रीं श्रीसुमतिनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
२१. ॐ ह्रीं श्रीपद्मप्रभजिनसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
२२. ॐ ह्रीं श्रीपद्मप्रभजिनसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
२३. ॐ ह्रीं श्रीपद्मप्रभजिनसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
२४. ॐ ह्रीं श्रीपद्मप्रभजिनसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
२५. ॐ ह्रीं श्रीसुपार्श्वजिनसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
२६. ॐ ह्रीं श्रीसुपार्श्वजिनसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
२७. ॐ ह्रीं श्रीसुपार्श्वजिनसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
२८. ॐ ह्रीं श्रीसुपार्श्वजिनसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
२९. ॐ ह्रीं श्रीचंद्रप्रभजिनसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
३०. ॐ ह्रीं श्रीचंद्रप्रभजिनसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
३१. ॐ ह्रीं श्रीचंद्रप्रभजिनसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
३२. ॐ ह्रीं श्रीचंद्रप्रभजिनसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
३३. ॐ ह्रीं श्रीपुष्पदंतजिनसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
३४. ॐ ह्रीं श्रीपुष्पदंतजिनसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
३५. ॐ ह्रीं श्रीपुष्पदंतजिनसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
३६. ॐ ह्रीं श्रीपुष्पदंतजिनसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
३७. ॐ ह्रीं श्रीशीतलजिनसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
३८. ॐ ह्रीं श्रीशीतलजिनसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
३९. ॐ ह्रीं श्रीशीतलजिनसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
४०. ॐ ह्रीं श्रीशीतलजिनसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
४१. ॐ ह्रीं श्रीश्रेयांसजिनसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
४२. ॐ ह्रीं श्रीश्रेयांसजिनसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
४३. ॐ ह्रीं श्रीश्रेयांसजिनसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
४४. ॐ ह्रीं श्रीश्रेयांसजिनसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
४५. ॐ ह्रीं श्रीवासुपूज्यजिनसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
४६. ॐ ह्रीं श्रीवासुपूज्यजिनसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्-चतुर्जिनप्रतिमाभ्यो नम:।
४७. ॐ ह्रीं श्रीवासुपूज्यजिनसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
४८. ॐ ह्रीं श्रीवासुपूज्यजिनसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
४९. ॐ ह्रीं श्रीविमलनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतुर्जिन-प्रतिमाभ्यो नम:।
५०. ॐ ह्रीं श्रीविमल्नााथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
५१. ॐ ह्रीं श्रीविमल्नााथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
५२. ॐ ह्रीं श्रीविमल्नााथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
५३. ॐ ह्रीं श्री अनंतनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
५४. ॐ ह्रीं श्री अनंतनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
५५. ॐ ह्रीं श्री अनंतनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
५६. ॐ ह्रीं श्री अनंतनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
५७. ॐ ह्रीं श्रीधर्मनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्-चतुर्जिनप्रतिमाभ्यो नम:।
५८. ॐ ह्रीं श्रीधर्मनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
५९. ॐ ह्रीं श्रीधर्मनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
६०. ॐ ह्रीं श्रीधर्मनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
६१. ॐ ह्रीं श्रीशांतिनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
६२. ॐ ह्रीं श्रीशांतिनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
६३. ॐ ह्रीं श्रीशांतिनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
६४. ॐ ह्रीं श्रीशांतिनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
६५. ॐ ह्रीं श्रीकुंथुनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्-चतुर्जिनप्रतिमाभ्यो नम:।
६६. ॐ ह्रीं श्रीकुंथुनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
६७. ॐ ह्रीं श्रीकुंथुनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
६८. ॐ ह्रीं श्रीकुंथुनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
६९. ॐ ह्रीं श्री अरनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्-चतुर्जिनप्रतिमाभ्यो नम:।
७०. ॐ ह्रीं श्री अरनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
७१. ॐ ह्रीं श्री अरनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
७२. ॐ ह्रीं श्री अरनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
७३. ॐ ह्रीं श्रीमल्लिनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
७४. ॐ ह्रीं श्रीमल्लिनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
७५. ॐ ह्रीं श्रीमल्लिनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
७६. ॐ ह्रीं श्रीमल्लिनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
७७. ॐ ह्रीं श्रीमुनिसुव्रतनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
७८. ॐ ह्रीं श्रीमुनिसुव्रतनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
७९. ॐ ह्रीं श्रीमुनिसुव्रतनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
८०. ॐ ह्रीं श्रीमुनिसुव्रतनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
८१. ॐ ह्रीं श्रीनमिनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्-चतुर्जिनप्रतिमाभ्यो नम:।
८२. ॐ ह्रीं श्रीनमिनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
८३. ॐ ह्रीं श्रीनमिनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
८४. ॐ ह्रीं श्रीनमिनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
८५. ॐ ह्रीं श्रीनेमिनाथसमवसरणस्थितपूर्वदिङ्मानस्तम्भचतुर्दिक्-चतुर्जिनप्रतिमाभ्यो नम:।
८६. ॐ ह्रीं श्रीनेमिनाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुर्दिक्चतु-र्जिनप्रतिमाभ्यो नम:।
८७. ॐ ह्रीं श्रीनेमिनाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुदि&क्चतु-जि&नप्रतिमाभ्यो नम:।
८८. ॐ ह्रीं श्रीनेमिनाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुदि&क्चतु-जि&नप्रतिमाभ्यो नम:।
८९. ॐ ह्रीं श्रीपाश्व&नाथसमवसरणस्थितपूव&दिङ्मानस्तम्भचतुदि&क्चतु-जि&नप्रतिमाभ्यो नम:।
९०. ॐ ह्रीं श्रीपाश्व&नाथसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुदि&क्चतु-जि&नप्रतिमाभ्यो नम:।
९१. ॐ ह्रीं श्रीपाश्व&नाथसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुदि&क्चतुजि&न-प्रतिमाभ्यो नम:।
९२. ॐ ह्रीं श्रीपाश्व&नाथसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुदि&क्चतु-जि&नप्रतिमाभ्यो नम:।
९३. ॐ ह्रीं श्रीमहावीरस्वामिसमवसरणस्थितपूव&दिङ्मानस्तम्भचतुदि&क्चतु-जि&नप्रतिमाभ्यो नम:।
९४. ॐ ह्रीं श्रीमहावीरस्वामिसमवसरणस्थितदक्षिणदिङ्मानस्तम्भचतुदि&क्-चतुजि&नप्रतिमाभ्यो नम:।
९५. ॐ ह्रीं श्रीमहावीरस्वामिसमवसरणस्थितपश्चिमदिङ्मानस्तम्भचतुदि&क्-चतुजि&नप्रतिमाभ्यो नम:।
९६. ॐ ह्रीं श्रीमहावीरस्वामिसमवसरणस्थित-उत्तरदिङ्मानस्तम्भचतुदि&क्चतु-जि&नप्रतिमाभ्यो नम:।