अथेदानीं परोक्षस्य कारणभेदप्ररूपणामाह—
ज्ञानमाद्यं मतिस्संज्ञा चिंता चाभिनिबोधनं।।
प्राङ्नामयोजनाच्छेषं श्रुतं शब्दानुयोजनात्।।१।।
शेषं यदविशदं परोक्षमित्युक्तं तदित्यर्थ:। कतिधा स्मृति: संज्ञा चिंता आभिनिबोधकं श्रुतं चेति चशब्देन स्मृते: समुच्चयात्। एतच्च पंचविधं परोक्षं नामयोजनात्प्राक् शब्दप्रयोगात् पूर्वमुत्पद्यत इत्यध्याहार:। चशब्दो भिन्नप्रक्रमत्वेनात्रापि संबध्यते। न केवलमेवमपि तु शब्दानुयोजनाच्च शब्दोच्चारणाच्च समुत्पद्यते इत्यर्थ:। तस्य कारणमाह—मति: मतिसंज्ञं ज्ञानं सांव्यवहारिकप्रत्यक्षमाद्यं कारणमित्यर्थ:। तत्र धारणाब१लोद्-भूताऽतीतार्थविषया तदिति परामर्शिनी स्मृति:। न स्मृति: प्रमाणं गृहीतग्राहित्वादिति चेन्न। तद्विषयस्यातीताकारस्य प्रत्यक्षादिनाऽगृहीतत्वात्। असति प्रवृत्ते: स्मृतेरप्रामाण्यमित्यप्यचारु। देशादिविशेषेण सत एव ग्रहणात् सर्वथाऽसत्त्वानुपपत्ते:। अन्यथा प्रत्यक्षविषयस्याप्यसत्त्वप्रसंगात्। तत: स्मृति: प्रमाणं प्रत्यभिज्ञानप्रामाण्यान्य-थानुपपत्ते:। किं पुन: प्रत्यभिज्ञानमिति चेदुच्यते। प्रत्यक्षस्मृतिहेतुकं संकलनमनुसंधानं प्रत्यभिज्ञानं संज्ञा। यथा स एवायं देवदत्त:, गोसदृशो गवय:, गोविलक्षणो महिष:, इदमस्मादल्पं, इदं महत्, इदमस्माद् दूरं, इदमस्मात्प्रांशु, वृक्षोऽयमित्यादि पूर्वोत्तराकारव्यापिनो द्रव्यस्य तद्विषयस्य दर्शनस्मरणाभ्यामगृहीतत्वात्। तर्कप्रमाणान्यथानुपपत्तेश्च प्रत्यभिज्ञानं प्रमाणं। अन्यथा दत्तग्रहादिसकलव्यवहारविलोपापत्ते:। क: पुनस्तर्क इति चेदुच्यते। अन्वयव्यतिरेकाभ्यां व्याप्तिज्ञानं दर्शनस्मरणाभ्यामगृहीतप्रत्यभिज्ञाननिबंधनं तर्क: चिंता, यथाऽग्नौ सत्येव धूमस्तदभावे न भवत्येवेति।।
नन्वविनाभावस्य प्रत्यक्षेणानुमानेन वा निर्णयात्किमिति तर्काख्यं प्रमाणांतरं परिकल्पितमित्याशंकायामाह—
अविकल्पधिया लिंगं न किंचित्संप्रतीयते।
नानुमानादसिद्धत्वात् प्रमाणांतरमांजसं।।२।।
लिंगं साध्यसाधनयोरविनाभाव:। किंचिदीषदपि। न संप्रतीयते न सामस्त्येन ज्ञायते। कया अविकल्पधिया निर्विकल्पकप्रत्यक्षेण सौगताभिप्रेतेन। यावान् कश्चिद्धूम: स सर्वोऽपि अग्निजन्मैवानग्निजन्मा वा न भवतीत्येतावद्विकल्पविकलत्वात् तस्य। अन्यथा सविकल्पकत्वापत्ते:। नन्वस्तु सविकल्पकात्प्रत्यक्षादविना-भावनिर्णय इत्यप्ययुक्तं। तस्यापि संबंधवर्तमानविषयत्वेन देशकालांतरव्यवहितसाध्यसाधनव्यक्तिगत-व्याप्तिविकल्पानुपपत्ते:। तन्न प्रत्यक्षेणाविनाभावनिर्णय:। नाप्यनुमानात् तस्यैवासिद्धत्वात्। व्याप्तिग्रहणपूर्व-कत्वादनुमानोत्थानस्य। अनुमानांतरात्तत्राप्यविनाभावनिर्णये चानवस्थाप्रसंगात्। प्रथमानुमानात् द्वितीयानुमाने व्याप्तिनिर्णय इति चेत्सोऽयं परस्पराश्रयदोष:। तन्नानुमानमपि व्याप्तिग्राहकमिति तद्ग्राहकं प्रमाणांतरं तर्काख्यं। आंजसं पारमार्थिकं न मिथ्या विकल्पात्मकमभ्युपगंतव्यं। अन्यथाऽनुमानप्रामाण्यायोगात्।
किं पुनरनुमानं प्रमाणमित्यनुयोगे सूत्रमिदमाह—
लिंगात्साध्याविनाभावाभिनिबोधैकलक्षणात्।
लिंगिधीरनुमानं तत्फलं हानादिबुद्धय:।।३।।
अनुमानं प्रमाणं भवति। किं लिंगिधीर्लिंगिन: साध्यस्य धीर्ज्ञानमित्यर्थ:। लिंगमविनाभावसंबंधोऽस्यास्तीति लिंगीति विग्रहात्। तस्योत्पत्तिकारणमाह-लिंगात् साधनात्। साध्याविनाभावाभिनिबोधैकलक्षणात् साध्येन इष्टाबाधितासिद्धरूपेण सहाविनाभावोऽन्यथानुपपत्तिनियम: तस्याभितो देशकालांतरव्याप्त्या निबोधो निर्णय: स एकं प्रधानं लक्षणं स्वरूपं यस्य तत्तथोक्तं तस्माल्लिंगादुत्पद्यमाना लिंगिधीरनुमानमित्यर्थ:। नन्वस्य तर्कफलत्वात्कथं प्रमाणत्वमित्याशंक्याह-तत्फलं हानादिबुद्धय: हानं परिहार: आदिशब्देनोपादानमुपेक्षा च गृह्यते। तासां बुद्धयो विकल्पास्तस्यानुमानस्य फलं भवंति। तत: फलहेतुत्वादनुमानं प्रमाणं प्रत्यक्षवदित्यभिप्राय:। न चास्याप्रामाण्ये प्रत्यक्षस्य प्रामाण्यमुपपन्नं अगौणत्वादिहेतुप्रयोगानुपपत्ते:। ×ाâचिदभ्यस्तविषये स्वत: प्रामाण्यसिद्धावपि तस्यानभ्यस्तविषयेऽनुमानत एव तत्सिद्धि:। परलोकादि-निषेधस्याप्यनुपलब्धिसाध्यत्वेन नानुमानमपलापार्हं। परचैतन्यप्रतिपत्तौ वा व्यवहारादिलिंगजानुमानप्रामाण्यात्। तन्नानुमानमप्रमाणं कल्पनीयं युक्तिविरोधात्। ननु पक्षधर्मत्वं सपक्षे सत्त्वं विपक्षाद् व्यावृत्तिरिति रूपत्रयस्य हेतुलक्षणत्वादेकलक्षणत्वमनुपपन्नं। अन्यथाऽसिद्धविरुद्धानैकांतिकदोषाव्यच्छेदादिति चेन्न असाधारण-स्वरूपस्यैव लक्षणत्वात्। न खलु रूपत्रयमसाधारणं स श्यामस्तत्पुत्रादित्यादौ हेत्वाभासेऽपि दर्शनात्। विवादाध्यासिते तत्पुत्रे अन्यत्र श्यामे च तत्पुत्रत्वात्। अश्यामे च ×ाâचित्तत्पुत्रत्वस्यासत्त्वात्। अत्र विपक्षाद् व्यावृत्तेर्नियमाभावादहेतुलक्षणत्वमिति चेन्न स एवाविनाभावस्तल्लक्षणमस्तु किमन्येनांतर्गडुना। तदुक्तं—
‘‘अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किं’’ इति।
अनेनासत्प्रतिपक्षत्वमबाधितविषयत्वमपि तल्लक्षणं निरस्तं अविनाभावाभावे गमकत्वायोगात्। सोऽप्यविनाभावो द्वेधा वर्तते सह क्रमेणचेति। तत्र सहाविनाभाव: सहचारिणो रूपरसयोर्व्यापकयोश्च (व्याप्यव्यापकयोश्च) वृक्षत्वशिंशिपात्वयो: साध्यसाधनयोर्वर्तते। क्रमाविनाभावस्तु पूर्वोत्तरचरयो: कृत्तिकोदयशकटोदययो: कार्यकारणयोर्धूमधूमध्वजयोश्च वर्तते।।
ननु तादात्म्यतदुत्पत्तिभ्यामविनाभावो वर्तते। ततो व्याप्यमेव व्यापकस्य लिंगं कार्यं च कारणस्येति द्विविधमेव विधिसा धनमिति सौगतविप्रतिपत्तिं निराकुर्वन् कारणस्यापि लिंगत्वमाह—
चंद्रादेर्जलचंद्रादिप्रतिपत्तिस्तथाऽनुमा।।४।।
चंद्र आदिर्यस्यादित्यादेरसौ चंद्रादिस्तस्मात्कारणभूतात्। जले स्वच्छांभसि। च्ांद्रादेश्चंद्रादिप्रतिबिंबस्य। प्रतिपत्तिरवबोधोऽनुमानमनुमंतव्यमव्यभिचारात्। किंवत् तथा कार्यात्कारणप्रतिपत्तिवत्। अविनाभावो हि गम्यगमकभावनिबंधनं। न कार्यत्वमन्यद्वा। अविकलसामर्थ्यस्य कारणस्य कार्यजननं प्रत्यव्यभिचारात्। न खलु पादपस्यातपच्छायाव्यभिचारो मणिमंत्राद्यप्रतिबद्धसामर्थ्यस्याग्ने: स्फोटादिव्यभिचारो वाऽस्ति। अन्यथा न कदाऽपि कार्योत्पत्तिरित्यसत्त्वमेव वस्तुन: स्यात्। अर्थक्रियाविरहात्।
इदानीं पूर्वचरस्यापि लिंगत्वं ख्यापयन्नाह—
भविष्यत्प्रतिपद्येत शकटं कृत्तिकोदयात्।।
श्व आदित्य उदेतेति ग्रहणं वा भविष्यति।।५।।
सोपस्काराणि हि सूत्राणि। तदेवं व्याख्यायते। शकटं रोहिणी धर्मी। मुहूर्तांते भविष्यदुदेष्यदिति साध्यधर्म:। कृत:? कृत्तिकोदयादिति साधनं। न खलु कृत्तिकोदय: शकटोदयस्य कार्यं स्वभावो वा। केवलमविनाभावबलाद्गमयत्येव स्वोत्तरचरमिति प्रतिपद्येतानुमन्येत सर्वोऽपि जन इति। तथा श्व: प्रातरादित्य: सूर्य:। उदेता उदेष्यति। अद्यादित्योदयादिति प्रतिपद्येत। तथा श्वो ग्रहणं राहुस्पर्शो भविष्यति एवंविध-फलकांकादिति वा प्रतिपद्येत। सर्वत्राव्यभिचारात्। क्रमभावनियमस्य कार्यकारणवत् पूर्वोत्तरचर-योरप्यविरोधात्। तदेवं पक्षधर्मत्वादिकं विनाऽपि हेतोरन्यथानुपपत्तिसामर्थ्याद्गमकत्वसंभवात्। कार्यस्वभावा-नुपलब्धिभेदात् त्रैविध्यनियमोऽपि लिंगस्यापास्त:। अनेनैव कारणं कार्यं संयोगि समवायि विरोधि चेति पंचधा लिंगमिति नैयायिकमतमप्यपाकृतं। उक्तहेतूनामत्रानंतर्भावात्। मात्रामात्रिक-कार्यविरोधसहचारिस्व-स्वामिवध्यघातकसंयोगिभेदात्सप्तधा लिंगमिति सांख्यकल्पितांगसंख्यानियमोऽपि न संभवतीति ज्ञेयं।।
अथेदानीं दृश्यानुपलब्धिरिव निषेधसाधनं नादृश्यानुपलब्धिरित्येकांतं निराकुर्वन्नाह—
अदृश्यपरचित्तादेरभावं लौकिका विदु:।
तदाकारविकारादेरन्यथानुपपत्तित:।।६।।
विदुर्जानंति। के लौकिका: अपिशब्दोऽत्र द्रष्टव्य:। तेन लौकिका गोपालादयोऽपि किं पुन: परीक्षका इत्यर्थ:। कं अभावं असत्तां। कस्य अदृश्यपरचित्तादे: परेषामातुराणां चित्तं चैतन्यमादिर्यस्यासौ परचित्तादि:। अदृश्यश्चासौ परचित्तादिश्च स तथोक्तस्तस्य। आदिशब्देन भूतग्रहव्याधिप्रकृतिर्गृह्यते (प्रभृति गृह्यते)। यस्य सूक्ष्मस्वभाव:। कुत: तदित्यादि। तस्य परिचित्तादे: कार्यभूतोऽविनाभावी आकार उष्णस्पर्शादिलक्षणस्तस्य विकारोऽन्यथाभाव आदिर्यस्य वचनविशेषारोग्यादेस्तस्यानुपपत्तित: असंभवात्। कथं अन्यथा अदृश्यपर-चित्तादेरभावं विना। न खलु परचित्तभूतव्याध्यादयो दृश्यंते सूक्ष्मत्वात्। नाप्यदृश्यस्याभाव: साधयितुमशक्योऽन्यथा संस्कतर्¸णां पातकित्वप्रसंगात्। तद्भावेऽप्यनाश्वासात्। यथैव त्द्युष्णस्पर्शाद्याकारोप-लंभात्परचित्तादेर्भाव: साध्यते तथा तदनुपालंभादभावोऽपीत्यर्थ:। ननु कार्योपलब्धे: कारणसत्ता सुघटा साधयितुं न तु तदनुपालंभात् कारणाभाव:। कारणस्य कार्येण सहाविनाभावाभावादिति चेन्न। एवं निर्बंधाभावात्। कार्यजननसमर्थस्य कारणस्य तेनाविनाभावोपपत्ते:। सति समर्थे कारणे कार्यस्यावश्यं भावात्। अन्यथा न कदापि कार्योत्पत्तिरिति सर्वस्यार्थक्रियाकारित्वाभावात् शून्यताप्रसंगात्। तत उपलब्ध्यनुपलब्धिभेदाल्ंिलगं द्विविधं। तत्रोपलब्धिर्विधौ साध्ये षोढा प्रतिषेधे च तथा। अनुपलब्धिश्च प्रतिषेधे सप्तधा। विधौ तु त्रिधेति सुव्यवस्थितं। सर्वत्राविनाभाव-नियमनिश्चयैकलक्षणबलाद्गमकत्वसिद्धे:। नन्वदृश्यानुपलब्धेरभावे संशय एव स्यादिति चेन्न। एवमुपलब्धे: स्वचित्ताभावेऽपि संशयप्रसंगात्। किंच बहिरंतश्च निरंशं तत्त्वं न प्रमाणपदवीमधिरोहति। क्रमाक्रमाभ्यामनेक-स्वभावे बहिरंतस्तत्वे प्रमाणस्य प्रवृत्ते:। तत: प्रमाणबाधितविषयत्वात्सौगतपरिकल्पितं सर्वं सत्त्वादिसाधनमकिं-चित्करं विरुद्धमेव वा स्यादिति कुतस्तन्मतेऽनुमानस्य प्रामाण्यमिति।।
ननु स्याद्वादिनामप्यनेकात्मकस्य तत्त्वस्य प्रत्यक्षसिद्धत्वादनुमानवैफल्यप्रसंग इत्याशंकायामिदमाह—
वीक्ष्याणुपारिमांडल्यक्षणभंगाद्यवीक्षणं।।
स्वसंविद्विषयाकारविवेकानुपलंभवत्।।७।।।
वीक्ष्यमुपलब्धिलक्षणप्राप्तं स्थूलं तस्याणव: सूक्ष्मा भावा अवयवास्तेषां पारिमांडल्यं वर्तुलत्वमन्योन्य-विवेक: क्षणे क्षणे भंग: क्षणभंग: समयं प्रति नाश इत्यर्थ:। स आदिर्यस्य कार्यकारणसामर्थ्यादेरसौ तथोक्त: वीक्ष्याणुपारिमांडल्यं च क्षणभंगादिश्च तत्तथोक्तं। तस्यावीक्षणं प्रत्यक्षेणानुपलंभोऽशक्ति:। न खलु सांव्यवहारिकप्रत्यक्षेण क्षणभंगादिर्वीक्ष्यते तेन स्थिरस्थूलसाधारणाकारस्यैव वीक्षणात्। योगिप्रत्यक्षस्यैव तद्वीक्षणसामर्थ्यात्। ततस्तत्रानुमानमेव जागर्ति तस्य तन्निर्णयसामर्थ्यादित्यर्थ:। सत्त्वात्प्रमेयत्वादर्थक्रियाका-रित्वादित्यादिहेतूनां कथंचिदनेकानित्यादिधर्मव्याप्यत्वात्तदविनाभावप्रसिद्धे:। प्रकृतार्थे दृष्टांतमाह-स्वसंविदित्यादि। स्वसंवित्स्वसंवेदनं तस्या विषयाकारो घटाद्याकारस्तस्माद्विवेको व्यावृत्तिस्तस्यानुपलंभ: प्रत्यक्षेणाग्रहणं तद्वत्। यथा ज्ञानस्य स्वरूपप्रतिभासने बहिरर्थाकारनिवृत्ति१र्विद्यमानेनापि च प्रतिभासते सौगतानां तस्य तादृक्सामर्थ्याभावात् तथा बहिरंतश्चाणुपारिमांडल्यादि प्रत्यक्षेण न प्रतिभासते तथा शक्त्यभावात्। अतोऽनुमानमनेकांतमते सफलमित्यर्थ:।।
ननु मायात्सौगतमतेऽनुपलब्धिलिंगं कार्यस्वभावलिंगद्वयं भविष्यतीति चेत्तदपि न घटते इत्याह—
अनंशं बहिरंतश्च१ प्रत्यक्षं तदभासनात्।
कस्तत्स्वभावो हेतु: स्यात्किं तत्कार्यं यतोऽनुमा।।८।।
यत् सौगतै: परिकल्पितं। बहिरचेतनमंतश्चेतनं। निरंशं अंशा द्रव्यक्षेत्रकालभावविभागास्तेभ्यो निष्कांतं निरंशं तदप्रत्यक्षं प्रत्यक्षाविषय:। वुâत: तदभासनात् तस्य निरंशत्वस्याभासनादननुभवात्। न खलु द्रव्यादिविभागरहितं चिदचिद्वा तत्त्वं प्रत्यक्षबुद्धौ प्रतिभासते। तत्र नित्यानित्याद्यनेकांशव्यापित्वेन वस्तुन: प्रतीते:। ततस्तस्य निरंशस्य प्रत्यक्षतोऽसिद्धस्य स्वभावो धर्म: को हेतुर्लिंगं स्यात्। न कोऽपीत्यर्थ:। प्रमाणतोऽसिद्धस्याहेतुत्वात्। तस्य कार्यं च, किं नु हेतु: स्यात्। सर्वथानिरंशस्यापरिणामिन: कार्यकरणायोगात्। यतोऽनुमा भवेदित्याक्षेपवचनं न कुतोऽपीत्यर्थ:। तन्न सौगतमतेऽनुमानं प्रामाण्यमास्कंदत्यनुपपत्ते:।।
किं चानुमानं विकल्पात्मकं सौगतमते न सिद्ध्यत्येवेति प्रतिपादयति—
धीर्विकल्पाविकल्पात्मा बहिरंतश्च किं पुन:।।
निश्चयात्मा स्वत: सिद्ध्यत्परतोऽप्यनवस्थिते:।।९।।
किं पुन: सिद्ध्येत् न सिद्ध्येfिदत्यर्थ:। का धीर्बुद्धि:। किंविशिष्टा निश्चयात्माऽनुमानबुद्धिरित्यर्थ:। पुनरपि कथंभूता विकल्पाविकल्पात्मा विकल्पो व्यवसाय: अविकल्पोऽव्यवसाय: तावात्मानौ यस्या: सा तथोक्ता। ×ाâ बहिरंतश्च अत्र यथासंख्यमभिसंबंध: कर्तव्य:। बहिर्घटादिविषये विकल्पात्मा अंत: स्वरूपे निर्विकल्पात्मा चेति। कुतो न सिद्ध्येत् स्वत: स्वसंवेदनात्तस्य निर्विकल्पकत्वेन विकल्पाविषयत्वात्। सर्वचित्तचैत्तानामात्म-संवेदनं स्वसंवेदनमिति वचनात्। न केवलं स्वत:, अपि तु परतोऽपि किं पुन: सिद्ध्यति परस्माद्विकल्पांतरादपि न सिद्ध्यतीत्यर्थ:। कुत: अनवस्थिते: तदपि विकल्पांतरत: स्वतो न सिद्ध्यत्यगोचरत्वात्। तत्रापि तत्सिद्ध्यर्थं विकल्पांतरं कल्पनीयमिति ×ाâचिदप्यनुपरमात्। ततोऽनुमानस्यासिद्धे: कथं बौद्धकल्पित: प्रमाणसंख्यानियमो घटत इति भाव:।।
ननु भवतामपि प्रमाणद्वैविध्यनियमो न व्यवतिष्ठते उपमानस्य प्रमाणांतरस्यासंग्रहादिति नैयायिकादिप्रत्यवस्थां विहस्तयँस्तन्मतेऽपि संख्यानियमं विघटयति—
उपमानं प्रसिद्धार्थसाधर्म्यात्साध्यसाधनं।।
तद्वैधर्म्यात्प्रमाणं किं स्यात्संज्ञिप्रतिपादनं।।१०।।
अत्र यदित्येतदध्याह्रियते। प्रसिद्धप्रमाणेन निश्चितोऽर्थो गोरूपस्तेन साधर्म्यात् सादृश्यात्। उपजायमानं साध्यस्य ज्ञेयस्य तत्सादृश्यविशिष्टस्य गवयलक्षणस्य साधनं गोसदृशो गवय इति ज्ञानं यद्युपमानं प्रमाणांतरमभ्युपगम्यते। तदा तद्वैधर्म्यात् प्रसिद्धार्थवैसादृश्यादुपजायमानं साध्यसाधनं गोविलक्षणो महिष इति ज्ञानंं। किं प्रमाणं स्यात् तस्य किं नामेत्याक्षेप:। न हि तदुपमानमेव तल्लक्षणाभावात्। नापि प्रत्यक्षादि भिन्नविषयत्वाद्भिन्नसामग्रीप्रभवत्वाच्च। तथा संज्ञिनो वाच्यस्य प्रतिपादनं च विवक्षितसंज्ञाविषयत्वेन संकलनं यथा वृक्षोऽयमिति। तदपि किं नाम प्रमाणं स्यादित्याक्षिप्यते। न खलु संज्ञासंज्ञिसंबंधज्ञानमप्रमाणं आगमप्रामाण्यविलोपापत्ते:। उपमानाप्रमाण्यापत्तेश्च।।
एतदेव समर्थयते—
प्रत्यक्षार्थांतरापेक्षा संबंधप्रतिपद्यत:।।
तत्प्रमाणं न चेत्सर्वमुपमानं कुतस्तथा।।११।।
यतो यस्माज्ज्ञानाद्भवति। का संबंधप्रतिपत् संबंधस्य वाच्यवाचकभावस्य प्रतिपत् ज्ञप्ति:। किंविशिष्टा प्रत्यक्षार्थांतरापेक्षा प्रकृतात् शब्दलक्षणादर्थादन्योऽर्थोऽर्थांतरं प्रत्यक्षं च तदर्थांतरं च प्रत्यक्षार्थांतरं वृक्षादि तत्तथोक्तं। तस्यापेक्षा यस्यां सा प्रत्यक्षार्थांतरापेक्षा। तज्ज्ञानं चेद्यदि न प्रमाणं स्यात्तदा तर्हि सर्वं नैयायिकमीमांसकादिकल्पितं उपमानं कुत: प्रमाणं स्यादविशेषात्। न हि सादृश्यसंबंधज्ञानं प्रमाणं न पुनर्वाच्यवाचकसंबंधज्ञानमिति विशेषोऽस्ति। तत: संज्ञासंज्ञिसंकलनमपि प्रमाणांतरमेव भविष्यतीति कुत: प्रमाणसंख्यानियम:।।
न केवलमेतदेव प्रमाणांतरमपि तु अन्यदपीति दर्शयन्नाह—
इदमल्पं महद् दूरमासन्नं प्रांशु नेति वा।।
व्यपेक्षात: समक्षेऽर्थे विकल्प: साधनांतरं।।१२।।
साधनांतरं प्रमाणांतरं स्यात्। किं विकल्पो निश्चय:। तस्योल्लेखमाह-इदमस्मादल्पं। इदमस्मान्महत्। इदमस्मादा१सन्नं। इदमस्मात्प्रांशु दीर्घं। इदमस्मान्न प्रांशु इति। वाशब्द: परस्परसमुच्चये। कस्मिन् समक्षे प्रत्यक्षे पदार्थे। कुत: व्यपेक्षात: विरुद्धस्य प्रतिपक्षस्यापेक्षा कथंचिदजहद्वृत्तिस्तत इति। एवमल्पमहत्त्वादि-संकल्पनमपि परप्रमाणसंख्यानियमं विघटयतीत्यर्थ:। ननु स्याद्वादिनामप्येवं प्रमाणसंख्या कथं न विहन्यत इति चेन्न। तन्मते परोक्षभेदे प्रत्यभिज्ञाने सादृश्यसंकलनादीनामंतर्भावात्। नन्वर्थापत्ते: प्रमाणांतरत्वमनुमंतव्यमेव तस्या: ×ाâाप्यनंतर्भावादिति चेन्न। अनुमानेंऽतर्भावात्। नदीपूरादेरुपरि वृष्ट्याद्यविनाभावित्वेन लिंगत्वात्। लिंगजज्ञानस्य चानुमानत्वात्। पक्षधर्मत्वाभावात्तस्यालिंगत्वमिति चेन्न। अपक्षधर्मस्यापि हेतुत्वसमर्थनात्। अविनाभावो हि गम्यगमकभावनिबंधनं नान्यत्। स चात्राप्यस्तीत्यर्थापत्तिरनुमानमेव। एतेनाभाव: प्रमाणांतरमित्यपि निरस्तं। प्रत्यक्षादिप्रमाणस्यैव भावाभावात्मवस्तुविषयत्वेन तथा व्यवहारात्। न खल्वेकांततो भावविषयं प्रमाणमभावविषयं वा ततोऽर्थक्रियानुपपत्ते:। यद्यभाव: स्वतंत्र: स्यात्तदा तद्ग्राहकप्रमाणांतरं कल्पनीयं। तस्य घटो नास्तीति भावतंत्रस्यैवोपलंभात्। भावग्राहकेणैव तद्ग्रहणात्। किं च भावग्राहक-ज्ञानादभावग्राहकं ज्ञानमन्यदेवेति निर्बंधे सामान्यग्राहकाद्विशेषग्राहकं नित्यत्वग्राहकादनित्यत्वग्राहकमपि प्रमाणांतरमेव भवेदिति न ×ाâाप्यवयविसिद्धि: स्यात्। तन्नाभावाख्यं प्रमाणांतरं विषयाभावात्केशोंडुक-ज्ञानवदिति सुस्थितं परोक्षं स्मृत्याद्यविशदज्ञानत्वादत्रैव सकलास्पष्टज्ञानानामंतर्भावादिति।।
स्पष्टोऽकलंकचंद्रोद्धगवीभिर्विशदेतर:।।
तत्र प्रमाणभेदे स्यात्सौरी गौ: किं न भासिनी।।१।।
इत्यभयचंद्रसूरिकृतौ लघीयस्त्रयतात्पर्यवृत्तौ स्याद्वाद-
भूषणायां परोक्षपरिच्छेदस्तृतीय:।।३।।