Jambudweep - 7599289809
encyclopediaofjainism@gmail.com
About Us
Facebook
YouTube
Encyclopedia of Jainism
  • विशेष आलेख
  • पूजायें
  • जैन तीर्थ
  • अयोध्या

सुदर्शनमेरु भक्ति!

June 4, 2014जिनेन्द्र भक्तिjambudweep

सुदर्शनमेरु भक्ति


तीर्थंकर-स्नपननीर-पवित्रजातः, तुङ्गोऽस्ति यस्त्रिभुवने निखिलाद्रितोऽपि।

देवेन्द्र-दानव-नरेन्द्र-खगेन्द्रवंद्यः, तं श्री सुदर्शनगििंर सततं नमामि।।१।।

यो भद्रसालवन-नंदन-सौमनस्यैः, भातीह पांडुकवनेन च शाश्वतोऽपि।

चैत्यालयान् प्रतिवनं चतुरो विधत्ते, तं श्रीसुदर्शनगििंर सततं नमामि।।२।।

जन्माभिषेकविधये जिनबालकानाम्, वंद्याः सदा यतिवरैरपि पांडुकाद्याः।

धत्ते विदिक्षु महानीयशिलाश्चतसृः, तं श्रीसुदर्शनगििंर सततं नमामि।।३।।

योगीश्वराः प्रतिदिनं विहरन्ति यत्र, शान्त्यैषिणःसमरसैक-पिपासवश्च।

ते चारणद्र्धि-सफलं खलु कुर्वतेऽत्र, तं श्रीसुदर्शनगििंर सततं नमामि।।४।।

ये प्रीतितो गिरिवरं सततं नमन्ति, वंदन्त एव च परोक्षमपीह भक्त्या।

ते प्राप्नुवंति किल ‘ज्ञानमतिं’ श्रियं हि, तं श्री सुदर्शनगििंर सततं नमामि।।५।।

अंचलिका

इच्छामि भंत्ते! सुदंसणमेरुभत्ति काओसग्गो कओ तस्सालोचेउं, इमम्हि मज्झलोए जंबुदीवमज्झट्ठिद-सव्वोच्चमंदरसेले भद्दसालणंदण-सोमणस-पांडुकवणेसु चउचउदिसासु सोलसजिणायदणाणं पांडुवणविदिसासु तित्थयर-ण्हवणपवित्त-पांडु-पहुदिसिलाणं जिण-जिणघरवंदणट्ठ-विहरमाण-चारणरिद्धिजुत्तरिसीणं णिच्चकालं अंचेमि पूजेमि वंदामि णमंसामि दुक्खक्खओ कम्मक्खओ बोहिलाहो सुगइगमणं समाहिमरणं जिणगुणसंपत्ति होउ मज्झं।

Previous post श्री पंचमेरु भक्ति (हिंदी ) Next post तीर्थंकर जन्मभूमि भक्ति:!
Privacy Policy