Jambudweep - 7599289809
encyclopediaofjainism@gmail.com
About Us
Facebook
YouTube
Encyclopedia of Jainism
  • विशेष आलेख
  • पूजायें
  • जैन तीर्थ
  • अयोध्या

१०८ फुट भगवान ऋषभदेव प्रतिमा के आसन पर उत्कीर्ण प्रशस्ति आलेख : एक ऐतिहासिक दस्तावेज

June 7, 2022ऋषभगिरि मांगीतुंगीSurbhi Jain

१०८ फुट भगवान ऋषभदेव प्रतिमा के आसन पर उत्कीर्ण
प्रशस्ति आलेख : एक ऐतिहासिक दस्तावेज

आसन के मध्य भाग में लिखित प्रशस्ति

 

 

 

 

 

 

ॐ नम: सिद्धेभ्य:-अथाद्यानामाद्ये जम्बूद्वीपे भरतक्षेत्रे आर्यखण्डे भारतदेश महाराष्ट्रप्रदेशे मांगीतुंगीसिद्धक्षेत्रे नवनवतिकोटीनां मुनीनां निर्वाणक्षेत्रे ऋषभगिरिमस्तके विराजमान १०८ फुट उत्तुंग ऋषभ-देवमहापंचकल्याणक-प्रतिष्ठायां वीरनिर्वाणसंवत्-पञ्चविंशतिशत- द्विचत्वारिंशत्तमे (२५४२) विक्रमाब्दे द्विसहस्रद्वासप्ततितमे (वि. सं. २०७२) मासोत्तममासे माघमासे शुक्लपक्षे दशमीतिथौ श्री ऋषभदेवतीर्थंकरपरम्परायां अंतिम-तीर्थंकरश्रीमहावीर-जिनशासने मूलसंघे कुंदकुंदाम्नाये सरस्वती-गच्छे बलात्कारगणे विंशतितमे शताब्दौ प्रथमाचार्यचारित्रचक्रवर्ती-श्रीशांतिसागरमहामुनीन्द्रस्तस्य अक्षुण्णमूलपरम्परायां प्रथमपट्टाधीश आचार्यश्रीवीरसागर-द्वितीयपट्टाचार्य श्रीशिवसागर-तृतीयपट्टाचार्य श्रीधर्मसागर-चतुर्थपट्टाचार्य श्रीअजितसागर-पंचमपट्टाचार्य श्रीश्रेयांससागर-षष्ठपट्टाचार्य श्रीअभिनंदनसागर परम्परायां वर्तमानसप्तमपट्टाचार्य श्रीअनेकांतसागरससंघसानिध्ये तथा च-
प्रथमाचार्य श्रीशांतिसागरपरम्परायां प्रथमपट्टाचार्य श्रीवीरसागरस्य शिष्या शताष्ट फुट उत्तुंग भगवान ऋषभदेवप्रतिमानिर्माणप्रेरिका १०८ फुट भगवान ऋषभदेवविशालकायमूर्ति निर्माणकमेटीसंस्थापिका गणिनीप्रमुख-आर्यिका श्रीज्ञानमतीमातु: ससंघसानिध्ये आर्यिकाश्रीचंदनामतीमार्गदर्शने दिगम्बरजैनत्रिलोक-शोधसंस्थान (जम्बूद्वीप-हस्तिनापुरस्य) प्रथमपीठाधीशक्षुल्लकश्रीमोतीसागरप्रयासेन वर्तमानपीठाधीश-रवीन्द्रकीर्तिस्वामिसानिध्ये च जम्बूद्वीप-हस्तिनापुर निवासि प्रतिष्ठाचार्य पं. विजय कुमार जैन, पं. नरेश कुमार जैन, सांगली नि. पं. दीपक जैन इत्येतै: प्रतिष्ठाचार्यै: विधिविधानेन इयं प्रतिमा प्रतिष्ठापिता।

-गणिनी ज्ञानमती करवियले-

Tags: Mangitungi
Previous post मूर्ति निर्माण कार्य की ऐतिहासिक तिथियाँ : एक दृष्टि में Next post श्री ज्ञानमती माताजी द्वारा अमृत संदेश

Related Articles

मांगीतुंगी मंगल विहार!

March 10, 2017jambudweep

मूर्ति निर्माण का चित्रमयी इतिहास : एक दृष्टि में (सन् १९९६ से २०१६)

June 7, 2022Surbhi Jain

मूर्ति निर्माण के प्रमुख स्तंभ

June 7, 2022Surbhi Jain
Privacy Policy