Jambudweep - 7599289809
encyclopediaofjainism@gmail.com
About Us
Facebook
YouTube
Encyclopedia of Jainism
Search
विशेष आलेख
पूजायें
जैन तीर्थ
अयोध्या
ज्ञानमतीमातु गुर्वावलि:
July 8, 2017
ज्ञानमती माताजी
jambudweep
गणिनीप्रमुख आर्यिकाशिरोमणि श्री ज्ञानमतीमातु: पवित्रगुर्वावलि:
निजकेवलज्ञानज्योतिषा त्रिलोकवर्तिचराचरसमस्तपदार्थानां हस्तामलकवत् जानंति वृषभादय: चतुर्विंशतितीर्थंकरा:।
तीर्थस्य अविच्छिन्न-परम्परायां सम्प्रति श्रीवर्धमानभगवत: सार्वभौमशासनं वर्धते।
तस्यैव वीरजिनेन्द्रस्य शासनकाले श्रीकुन्दकुन्दाम्नाये मूलसंघे सरस्वतीगच्छे बलात्कारगणे चारित्रचक्रवर्ती श्रीशांतिसागराचार्यवर्यस्तत्प्रथमपट्टाधीशो आचार्य: श्रीवीरसागरमुनीन्द्रोऽस्य करकमलात् ‘‘वीराब्दे (२४८२) द्व्यशीत्यधिकचतुर्विंशतिशततमे वर्षे बैशाखमासे कृष्णपक्षे द्वितीयातिथौ राजस्थानप्रान्तस्य माधोराजपुरापत्तने’’ सुदीक्षिता महासाध्वी आर्यिका श्री ज्ञानमती माता इह जगति चिरकालपर्यंतं भव्यप्राणिनां कल्याणं कुर्यात् सम्यग्ज्ञानप्रकाशं च कुर्यात्।
अधुना- वीराब्दे द्वात्रिंशदधिकपंचविंशतिशततमे वर्षे वैशाखकृष्ण द्वितीयायां तिथौ शनिवासरे मातु: आर्यिकादीक्षास्वर्णजयन्त्यवसरे भाक्तिकजना: गुणानुरागवशात् गणिनी ज्ञानमतीगौरव ग्रंथस्य प्रकाशनं कृत्वा अस्या: जगन्मातु: करकमलयो: समर्पयन्ति।
निजख्यातिलाभपूजाभ्य: दूरीभूत्वा गणिनीप्रमुखआर्यिकाशिरोमणिश्रीज्ञानमती माता ज्ञानध्यानतपोरक्ता विराजिता।
मातु:ज्ञानप्रकाशिकादृष्टि:युगानुयुगपर्यन्तं वसुन्धरां विकासयेत्।
इति वर्धताम् गुरुशासनम्।
Tags:
Gyanmati mata ji
Previous post
गुरुओं के सम्बोधन
Next post
मूलाचार : आदर्श टीकानुवाद
Related Articles
Ganinee Pramukh Shri Gyanmati Mataji Poojan
March 18, 2023
jambudweep
शरदपूनो का ये चांद हैं, गणिनी श्री ज्ञानमति मात हैं!
June 15, 2020
jambudweep
रंग छलके ज्ञान गगरिया से रंग छलके!
June 15, 2020
jambudweep
error:
Content is protected !!