आचार्य श्रीदेशभूषण स्तुति:
आचार्य श्रीदेशभूषण स्तुति: (बसंततिलका छंद) कारुण्यपुण्यगुणरत्न-समुद्रसूरे!। संसार-वारिनिधिपोत! जगत्प्रपूज्य!।। भव्याब्जभास्कर! ममाद्यगुरो! सुभक्त्या। भो देशभूषणमुनीन्द्र! नमाम्यहं त्वां।।१।। (अनुष्टुप्) जन्ममृत्युभयाद् भीतां तितीर्षुं भववारिधे:। हस्तावलंबनं दत्वा गृहकूपात् समुद्धृत:।।२।। आगमज्ञो गभीर:सन् उपसर्गपरीषहान्! सहिष्णु: शान्तिमूर्तिस्त्वं सुजनप्रीणनक्षम:।।३।। स्मितास्य: क्रोधजिन्मोह मायामत्सरदूरग:। ध्यानाध्ययनयो: सक्तो विकथाशून्यमानस:।।४।। अनाद्यनिधनायोध्यापुर्या उद्धारको भवान्। विंशहस्तप्रमामूर्ते: पुरुदेवस्य कारक:।।५।। सर्वत्रभारते पद्भ्यां विहरन्ननुकंपया। सर्वेषां हितसंशास्ता त्वं निष्कारण बांधव:।।६।। देशस्यभूषण: श्रीमान् देशभूषणयोगिराट्। विश्वशांति प्रकुर्वाणो…