चतुर्विंशतिजिनस्तोत्रम्
चतुर्विंशतिजिनस्तोत्रम् -उपजाति छंद- श्री नाभिसूनुर्भूवनैकसूर्य:, श्रीधर्मतीर्थस्य प्रवर्तको य:। भव्यैकबंधुर्जगदेकनाथ:, तमादिदेवं प्रणमामि नित्यं।।१।। विजित्य सर्वं किल कर्मशत्रून्, अजेयशक्ति-र्ह्यजितो जिनेश:। सौख्याकरोऽनंतगुणाकरो य:, द्वितीयतीर्थेशमहं स्तुवे तं।।२।। पुनातु मे संभवनाथ! चित्तं, पुन: पुन: संसृतिदु:खतप्तं। संस्तौमि नित्यं शरणं प्रपद्ये, भवाम्बुधे: पारगतं महेशम्।।३।। गुणैरनन्तैरभिनंदनोऽसा-वगात् समृद्धिं सहसा त्रिलोक्यां। ददाति सौख्यं किल भाक्तिकानां, तं देवदेवं प्रणमामि भक्त्या।।४।। नयप्रमाणै: सकलं सुतत्त्वं, प्रकाशयन् यो जगतामुदेति।…