आचार्य श्री वीरसागर स्तुति:
आचार्य श्री वीरसागर स्तुति: -उपजाति छन्द- स्वात्मैकनिष्ठं नृसुरादिपूज्यं। षड्जीवकायेषु दयार्द्रचित्तं।। श्रीवीरसिंधुं भववार्धिपोत-माचार्यवर्यं त्रिविधं नमामि।।१।। यो भव्यजीवाननुगृह्य सम्यक्। वृत्तं सुबोधं श्रयणं ददान:।। दोषादिजातेऽपि विशोध्यमान:। सार्वो गभीर: पृथुधर्मतीर्थ:।।२।। रत्नत्रयाख्यं निधिमादधान:। निष्किंचनोऽयं कथमुच्यते ज्ञै:।। सत्त्वानुकंपी च विशुद्धबुद्धि:। कर्मारिकक्षाय खर: कुठार:।।३।। स्वान्तान्धकारान्तकभास्कर: स्यात्। स्याद्वादविद्योदधिचंद्रमाश्च।। त्राता विधाता शरणं गतानाम्। आश्रीयसेऽतस्स्वयमेव भव्यै:।।४।। स्वाध्यायध्यानादिक्रियासु सक्त:। संसारभोगेषु विरक्तचित्त:।। बाह्यांतरंगं तप आचरन् यो। दु:खाभिभूतो…