भगवान ऋषभदेव तृतीयकाल के अन्त में जन्मे हैं
भगवान ऋषभदेव तृतीयकाल के अन्त में जन्मे हैं (आदिपुराण ग्रंथ से) तृतीयकालशेषेऽसावशीतिश्चतुरुतरा । पूर्वलक्षास्त्रिवर्षाष्टमासपक्षयुतास्तदा।।१६३।। अवतीर्य युगाद्यंते ह्यखिलार्थविमानत:। आषाढसितपक्षस्य द्वितीयायां सुरोत्तम:।।१६४।। उत्तराषाढनक्षत्रे देव्या गर्भसमाश्रित:। स्थितो यथा विवाधोऽसौ मौक्तिकं शुक्तिसंपुटे।।१६५।। ज्ञात्वा तदा स्वचिन्हेन सर्वेऽप्यागु: सुरेश्वरा:। पुरं प्रदक्षिणीकृत्य तद्गुरूंश्च ववंदिरे।।१६६।। संगीतकं समारब्धं वङ्किाणा हि सहामरै:। क्वचिद्गीतं क्वचिद्वाद्यं क्वचिन्नृत्यं मनोहरं।।१६७।। तत्प्रांङ्गणं समाक्रांतं नाकलोवैâरिहागतै:। कृत्वा गर्भकल्याणं पुनर्जग्मुर्यथायथं१।।१६८।। जब अवसर्पिणी काल…