भगवान महावीर स्वामी का परिचय एवं धर्मतीर्थ की उत्पत्ति (षट्खण्डागम पुस्तक ९ सिद्धान्तचिंतामणि टीका से)
भगवान महावीर स्वामी का परिचय एवं धर्मतीर्थ की उत्पत्ति (षट्खण्डागम पुस्तक ९ सिद्धान्तचिंतामणि टीका से) १अधुना द्रव्य-क्षेत्र-भावप्ररूपणानां संस्कारार्थं कालप्ररूपणा क्रियते। तद्यथा-द्विविध: काल: अवसर्पिण्युत्सर्पिणीभेदेन। यत्र बलायुरुत्सेधानामुत्सर्पणं वृद्धिर्भवति स: काल उत्सर्पिणी, यत्र हानि: सोऽवसर्पिणी। तत्र एवैक: सुषम-सुषमादिभेदेन षड्विध:। तत्रैतस्य भरतक्षेत्रस्य अवसर्पिण्याश्चतुर्थे दु:षमसुषमकाले नवभिर्दिवसै: षड्भिर्मासैश्चाधिकत्रयस्त्रिंशद्वर्षावशेषे तीर्थोत्पत्तिर्जाता। उक्तं च- इम्मिस्से वसप्पिणीए चउत्थकालस्स पच्छिमे भाए। चोत्तीसवाससेसे किंचिविसेसूणकालम्मि।। तद्यथा-पञ्चदशदिवसैरष्टभिर्मासैश्चाधिकं पञ्चसप्ततिवर्षावशेषे चतुर्थकाले…