श्री षट्खण्डागम स्तुति:
श्री षट्खण्डागम स्तुति: श्रीषट्खंडागमो ग्रन्थ:, ज्ञानवार्धि: सुरैर्नुत:। श्रीषट्खण्डागमं ग्रन्थं, स्तुवन्ति मुनिपुंगवा:।।१।। श्रीषट्खण्डागमेनात्र, ज्ञानदीधितय: स्फुटा:। श्रीषट्खण्डागमायास्मै, नमो मे कोटिशो मुदा।।२।। श्रीषट्खण्डागमात् सार:, पंचसंग्रहनामत:। श्रीषट्खण्डागमस्याद्य, टीकाद्वयं जगन्नुतं।।३।। श्रीषट्खण्डागमे बुद्धि-रभीक्ष्णं मे भवेद् ध्रुवं। श्रीषट्खण्डागम! त्वं मे, देहि ज्ञानं सुकेवलम्।।४।। श्रीवीरस्याब्जसंभूता, गणाधीशावतारिता। श्रीधरसेनसूरेश्च, शिष्यद्वयेन धारिता।।५।। पुष्पदंतभूतबली-मुनिभ्यां गुंफिताऽधुना। धवलाटीकया सूरि:, वीरसेनो ददौ भुवि।।६।। सिद्धान्तचिंतामणि: सा, टीका मे स्थीयतामिह। यावत्तावत् ‘ज्ञानमती’,…