समवसरण सिद्धार्थ वृक्ष स्तोत्र
समवसरण सिद्धार्थ वृक्ष स्तोत्र —अनुष्टुप् छंद— चतुर्विंशतितीर्थेशा:, धर्मचक्राधिपा अमी। सर्वाननन्तशो नौमि, ते मे कुर्वन्तु मंगलम्।।१।। सिद्धा: सिद्धिविधातार:, तांस्तद् बिंबानि च स्तुवे। ते सर्वे तानि सर्वाणि, कुर्वन्तु मम मंगलम्।।२।। सिद्धार्थतरव: सर्वे, सिद्धार्चास्तेषु या: स्थिता:। ते सर्वे प्रतिमाश्चापि, कुर्वन्तु मम मंगलम्।।३।। —नरेन्द्र छंद— समवसरण में छठी भूमि है, कल्पवृक्ष की सुंदर। चारों दिश में एक-एक, सिद्धार्थ वृक्ष…