लघु आचार्यभक्ति
लघु आचार्यभक्ति…. श्रुतजलधिपारगेभ्यः स्वपरमतविभावनापटुमतिभ्यः। सुचरिततपोनिधिभ्यो नमो गुरुभ्यो गुणगुरुभ्यः।।१। छत्तीसगुणसमग्गे पंचविहाचारकरणसंदरिसे। सिस्साणुग्गहकुसले धम्माइरिये सदा वंदे।।२।। गुरुभत्तिसंजमेण य तरंति संसारसायरं घोरं। छिण्णंति अट्ठकम्मं, जम्मणमरणं ण पावेंति।।३।। ये नित्यं व्रतमंत्रहोमनिरता, ध्यानाग्निहोत्राकुलाः। षट्कर्माभिरतास्तपोधनधनाः साधुक्रियाः साधवः।। शीलप्रावरणा गुणप्रहरणाश्चंद्रार्क-तेजोऽधिकाः। मोक्षद्वारकपाटपाटनभटाः प्रीणंतु मां साधवः।।४।। गुरवः पांतु नो नित्यं, ज्ञानदर्शननायकाः। चारित्रार्णवगंभीरा, मोक्षमार्गोपदेशकाः।।५।। अंचलिका-इच्छामि भंत्ते! आइरियभत्तिकाओसग्गो कओ तस्सालोचेउं सम्मणाण-सम्मदंसण-सम्मचारित्तजुत्ताणं पंचविहाचाराणं आइरियाणं, आयारादि-सुदणाणोवदेसयाणं उवज्झायाणं, तिरयणगुणपालणरयाणं…