जम्बूद्वीप में जम्बूवृक्ष पर जिनमंदिर
जम्बूद्वीप में जम्बूवृक्ष पर जिनमंदिर (त्रिलोकसार ग्रंथ से१) णीलसमीवे सीदापुव्वतडे मंदराचलीसाणे। उत्तरकुरुम्हि जंबूथली सपंचसयतलवासा।।६३९।। नीलसमीपे सीतापूर्वतटे मन्दराचलैशान्यां। उत्तरकुरौ जम्बूस्थली सपञ्चशततलव्यासा।।६३९।। णील । नीलगिरे: समीपे सीतानद्या: पूर्वतटे मन्दराचलस्यैशान्यां दिशि उत्तरकुरौ पञ्चशतयोजनतलव्यासा जम्बूवृक्षस्थल्यस्ति ।।६३९।। अंते दलबाहल्ला मज्झे अट्ठुदय वट्ट हेममया। मज्झे थलिस्स पीठीमुदयतियं अट्ठबारचऊ।।६४०।। अन्ते दलवाहल्या मध्ये अष्टोदया वृत्ता हेममया। मध्ये स्थल्या: पीठमुदयतियं अष्टद्वादशचतु:।।६४०।। अंते । सा…