देववन्दना या सामायिक-विधि: (क्रियाकलाप से)
देववन्दना या सामायिक-विधि: (क्रियाकलाप से) नम: श्रीवीरनाथाय, सम्यग्बोधप्रहेतवे। सामायिकविधिं वक्ष्ये, पूर्वशास्त्रानुसारत:।।१।।
देववन्दना या सामायिक-विधि: (क्रियाकलाप से) नम: श्रीवीरनाथाय, सम्यग्बोधप्रहेतवे। सामायिकविधिं वक्ष्ये, पूर्वशास्त्रानुसारत:।।१।।
रत्नकरण्डश्रावकाचार के प्रमाण….. अधुना सामायिकगुणसम्पन्नत्वं श्रावकस्य प्ररूपयन्नाह- चतुरावर्त्तत्रितयश्चतु:प्रणाम: स्थितो यथाजात: । सामयिको द्विनिषद्यस्त्रियोगशुद्धस्त्रिसन्ध्यमभिवन्दी ।।१८।। सामयिक: समयेन प्राक्प्रतिपादितप्रकारेण चरतीति सामायिकगुणोपेत: । किंविशिष्ट:? चतुरावर्तत्रितय: चतुरो वारानावर्तत्रितयं यस्य । एकैकस्य हि कायोत्सर्गस्य विधाने ‘णमो अरहंताणस्य थोस्सामे’-श्चाद्यन्तयो: प्रत्येकमावर्तत्रितयमिति एकैकस्य हि कायोत्सर्गविधाने चत्वार आवर्ता तथा तदाद्यन्तयोरेवैकप्रणामकरणाच्चतु: प्रणाम: स्थित ऊर्ध्वं कायोत्सर्गोपेत: । यथाजातो बाह्याभ्यन्तरपरिग्रहचिन्ताव्यावृत्त:। द्विनिषद्यो द्वे निषद्ये उपवेशने यस्य । देववन्दनां…
अनगारधर्मामृत के प्रमाण सामायिकादित्रयस्य व्यवहारानुसारेण प्रयोगविधिं दर्शयति- सामायिकं णमो अरहंताणमिति प्रभृत्यथ स्तवनम् । थोस्सामीत्यादि जयति भगवानित्यादिवन्दनां युंज्यात् ।।५६।। युंज्यात् संयतो देशसंयतो वा प्रयोजयेत् । किं तत् ? सामायिकं सामायिकदण्डकम्। कीदृशम् ? णमो अरहंताणं इति प्रभृति । तथानन्तरं युञ्ज्यात् । किं तत् ? स्तवनं चतुविंशतिस्तवनं स्तवदण्डकम् । कीदृशम् ? थोस्सामि इत्यादि। अथ अनतंरं युञ्ज्यात्। काम् ?…
चारित्रसार के प्रमाण…. क्रियां कुर्वाणो वीर्योपगूहनमकृत्वा शक्त्यनुरूपत: स्थितेनाशक्त: सन् पर्यंकासनेन वा त्रिकरणशुद्ध्या संपुटीकृतकर: क्रियाविज्ञापनपूर्वकं सामायिक-दंडकमुच्चारयेत् , तदावर्त्तत्रयं यथाजातं शिरोन्नमनमेकं भवति, अनेन प्रकारेण सामायिकदंडकसमाप्तावपि प्रवर्त्य यथोक्तकालं जिनगुणानुस्मरणसहितं कायव्युत्सर्गं कृत्वा द्वितीयदण्डकस्यादावन्ते च तथैव प्रवर्त्तनं, एवमेवैकस्य कायोत्सर्गस्य द्वादाशावर्त्ताश्चत्वारि शिरोवनमनानि भवन्ति । अथवैकस्मिन् प्रदक्षिणीकरणे चैत्यादीनामभिमुखीभूतस्यावर्त्तत्रयैकावनमने कृते चतसृष्वपि दिक्षु द्वादशावर्त्ताश्चतस्र: शिरोवनतयो भवन्ति । आवर्त्तानां शिर:प्रणतीनामुक्तप्रमाणा-दाधिक्यमिति न दोषाय। उक्तं च –…
गोम्मटसार-जीवकाण्ड के प्रमाण…. कृते: क्रियाया: कर्म विधानं अस्मिन् वर्ण्यते इति कृतिकर्म । तच्च अर्हत्सिद्धा-चार्यबहुुश्रुतसाध्वादिनवदेवतावन्दनानिमित्तमात्माधीनताप्रादक्षिण्यत्रिवारत्रिनवति-चतु:शिरो द्वादशावर्तादिलक्षणनित्यनैमित्तिकक्रियाविधानं च वर्णयति। गोम्मटसार-जीवकाण्ड के प्रमाण….. जिसमें कृति अर्थात् क्रियाकर्म का विधान कहा जाता हैं, वह क्रियाकर्म है। उसमें अरहन्त, सिद्ध-आचार्य, बहुश्रुत (उपाध्याय), साधु आदि नौ देवताओं की वन्दना के निमित्त आत्माधीनता (अपने अधीन होना), तीन बार प्रदक्षिणा, तीन बार नमस्कार,…
आचारसार ग्रंथ के प्रमाण…….. सामायिक शब्द का निरुक्ति अर्थ- सं य: स्वार्थनिवृत्यात्मनेंद्रियाणाभयोऽयनम् । समय: सामायिकं नाम स एव समताह्वयम्।।२०।। समस्यारागरोषस्य सर्ववस्तुष्वयोऽयनम् । समाय: स्यात्स एवोक्तं सामायिकमिति श्रुते।।२१।। सम:स्याद्रत्यख्याप्तिहेतुवस्तुसमो वमौ। समस्यभाव: समता तोषरोषव्यपेतता।। तत्परिणत नोआगम सामायिक का अर्थ- समतोपेतचित्तो य: स तत्परिणताह्वय:। प्रकृतोऽत्रायमन्यासु क्रियास्वेवं निरूपयेत्।।२२।। सर्वव्यासंगनिर्मुक्त: संशुद्धकरणत्रय:। धौतहस्तपदद्वन्द्व: परमानंदमंदिरम् ।।२३।। चैत्यचैत्यालयादीनां स्तवनादौ कृतोद्यम: । भवेदनन्तसंसारसन्तानोच्छित्तये यति:।।२४।।युग्मम्।।…
मूलाचार ग्रन्थ के प्रमाण… सामायिक का विशेष अर्थ कहते हैं- जीविदमरणे लाभालाभे संजोयविप्पओगे य। बंधुरिसुहदुक्खादिसु समदा सामाइयं णाम।।२३।। आचारवृत्ति टीका- जीविदमरणे-जीवितमौदारिकवैक्रियिकादिदेहधारणं, मरणं मृत्यु: प्राणिप्राणवियोग-लक्षणं, जीवितं च मरणं च जीवितमरणे तयोर्जीवितमरणयो: । लाभालाभे- लाभोऽभिलषितप्राप्ति:, अलाभोऽभिलषितस्याप्राप्ति: लाभश्चालाभश्च लाभालाभौ तयोर्लाभालाभयोराहारोपकरणाादिषु प्राप्त्यप्राप्त्यो: । संजोयविप्पओगे य-संयोग- इष्टादिसन्निकर्ष:, विप्रयोग इष्टवियोग: संयोगश्च विप्रयोगश्च संयोगविप्रयोगौ तयो: संयोगविप्रयोगयो:, इष्टानिष्टसन्निकर्षासन्निकर्षयो:। बन्धूरिसुखदुक्खादिसु-बन्धुश्च अरिश्च सुखं च दुखं…
षट्खंडागम के प्रमाण…. किदियम्मं अरहंत-सिद्ध-आइरिय-बहुसुद- साहूणं पूजाए विहाणं वण्णेइ१। किदियम्मं अरहंत-सिद्धाइरिय-उवझाय-गणचिंतय-गणवसहाईणं कीरमाण-पूजाविहाणं वेण्णेदि । एत्थुववुज्जंती गाहा- दुओणदं जहाजादं बारसावत्तमेव वा । चउसीसं तिसुद्धं च किदियम्मं पउंजए२।।६४।। जं तं किरियाकम्मं णाम३।।२७।। तस्स अत्थविवरणं कस्सामो – तमादाहीणं पदाहीणं तिक्खुत्तं तियोणदं चदुसिरं बारसावत्तं तं सव्वं किरियाकम्मं णाम ।।२८। तं किरियाकम्मं छव्विहं आदाहीणादिभेदेण । तत्थ किरियाकम्मे कीरमाणे अप्पा-यत्तत्तं अपरवसत्तं…
कायोत्सर्ग के ३२ दोष अब कायोत्सर्ग के ३२ दोष बतलाते हैं- १. घोटकदोष–घोड़े के समान एक पैर उठाकर अर्थात् एक पैर से भूमि को स्पर्श न करते हुए खड़े होना । २. लता दोष-वायु से हिलती लता के समान हिलते हुए कायोत्सर्ग करना । ३. स्तंभदोष–स्तंभ का सहारा लेकर अथवा स्तंभ के समान शून्य हृदय…
कायोत्सर्ग के चार भेद उत्थित-उत्थित, उत्थितनिविष्ट, उपविष्ट-उत्थित और उपविष्ट-निविष्ट।जो साधु खड़े होकर जिनमुद्रा से कायोत्सर्ग कर रहे हैं और उनके परिणाम भी धर्मध्यान या शुक्लध्यान रूप हैं उनका वह कायोत्सर्ग उत्थित-उत्थित है।जो कायोत्सर्ग मुद्रा में तो खड़े हैं किन्तु परिणाम में आर्तध्यान अथवा रौद्रध्यान चल रहा है । उनका वह कायोत्सर्ग उत्थित-निविष्ट है।जो बैठकर योगमुद्रा…