श्रुतावतार प्रशस्ति:
“…श्रुतावतार प्रशस्ति:…” महावीरो जगत्स्वामी, सातिशायीति विश्रुत:। तस्मै नमोऽस्तु मे भक्त्या, सर्वकार्यस्य सिद्धये।।१।। अष्टादशमहाभाषा, लघुसप्तशतान्विता। सर्वभाषामयी वाणी, तां नुमो वाग्विशुद्धये।।२।। सर्वे ऋषभसेनादि-गौतमान्त्यगणेशिन:। साधून् वीरांगजान्तांश्च, नौमि चारित्रपूर्त्तये।।३।। श्रीधरसेनमाचार्यं श्रुताब्धे: पारगं नुम:। पुष्पदन्तगुरुं सूरिं, भूतबलिमपि स्तुवे।।४।। वीरसेनादिसूरिभ्यो, नमो भक्त्या पुन: पुन:। ग्रन्थ टीकादिकर्तृभ्यो, नमो ज्ञानर्द्धिलब्धये।।५।। वन्देऽहं ग्रन्थकर्तार-मिंद्रनंदिमुनीश्वरम्। कुंदकुंदान्वयान् सर्वान्, मूलसंघे स्थितान् स्तुवे।।६।। वन्दे ब्राह्मीगणिन्यादि-सर्वश्रीसंयतान्त्यजा:। एकादशांगज्ञात्रीश्च, मूलोत्तरगुणाप्तये।।७।। नवखपचद्वयंकेऽस्मिन्१, वीराब्दे…