ह्रीं बीजाक्षर पूजा
“…ह्रीं का परिचय…” अस्मिन् बीजे स्थिता: सर्वे ऋषभाद्या जिनोत्तमा:। वर्णैर्निजैर्निजैर्युक्ता, ध्यातव्यास्तत्र संगता:।। नादश्चन्द्रसमाकारो, बिंदुर्नीलसमप्रभ:। कलारुणसमा: सांत: स्वर्णाभ: सर्वतोमुख:।। शिर:संलीन ईकारो, विनीलो वर्णत: स्मृत:। वर्णानुसारि सलीनं तीर्थकृन्मंडलं नम:।। चन्द्रप्रभपुष्पदन्तौ, नादस्थितसमाश्रितौ। बिंदुमध्यगतौ नेमिसुव्रतौ जिनसत्तमौ।। पद्मप्रभवासुपूज्यौ कलापदमधिश्रितौ। शिर ईस्थितिसंलीनौ, पार्श्वपार्श्वौ जिनोत्तमौ।। शेषास्तीर्थंकरा: सर्वे, रहस्थाने नियोजिता:। मायाबीजाक्षरं प्राप्ताश्चतुर्विंशतिरर्हतम्।। (ऋषिमण्डल स्तोत्र से उद्धृत) अर्थ-इस ह्रीं बीजाक्षर में ऋषभदेव आदि चौबीस…