(८२) पुरन्दर व्रत
(८२) पुरन्दर व्रत अथ पुरन्दरव्रतमाह-यत्र तत्र क्वचिन्मासे समारभ्य शुक्लपक्षे प्रतिपदमारभ्याष्टमीपर्यन्तं कार्यम्। अत्र प्रतिपदष्टम्यो: प्रोषधं शेषमेकभुक्तञ्च वा एकान्तरेण व्रतं कार्यम्। एतद्व्रतमनियतमासिकं नियतपाक्षिकं द्वादशमासिकं ज्ञेयम्। फलञ्चैतत्- दारिद्र्यमृगशार्दूलं मूलं मोक्षश्च निश्चलम्। पुरन्दरविधिंं विद्धि सर्वसिद्धिप्रदं नृणाम्।।१।। अर्थ-पुरन्दर व्रत का स्वरूप कहते हैं-किसी भी महीने में शुक्लपक्ष की प्रतिपदा से अष्टमी तक पुरन्दर व्रत का पालन किया जाता है। प्रतिपदा…