मंगलाष्टकस्तोत्रम्
मंगलाष्टकस्तोत्रम् -शार्दूलविक्रीडित छंद- सिद्धे: कारणमुत्तमा जिनवरा आर्हन्त्यलक्ष्मीवरा:। मुख्या ये रसदिग्युता गुणभृतस्रैलौक्यपूजामिता:।। चित्ताब्जं प्रविकासयंतु मम भो! ज्योति: प्रभा भास्करा:। तीर्थेशा वृषभादिवीरचरमा: कुर्वंतु नो मंगलम्।।१।। या वैâवल्यविभा निहंति भविनां ध्वांतं मन:स्थं महत्। सा ज्योति: प्रकटीक्रियान्मम मनो-मोहान्धकारं हरेत्।। या आश्रित्य वसंति द्वादशगणा वाणीसुधापायिन:। तास्तीर्थेशसभा अनंतसुखदा: कुर्वन्तु नो मंगलम्।।२।। पूज्यां गंधकुटीं दधाति कटनी रत्नादिभिर्निर्मिता। एतस्यां हरिविष्टरे मणिमये मुक्ताफलाद्यैर्युते।। आकाशे…