महाशांतिधारा
महाशांतिधारा ।।ॐ नम: शांतिजिनेशिने।। —शार्दूलविक्रीडित छंद— श्री खण्डोद्भवकर्दमै: सुरुचिरै: कर्पूरचूर्णैर्मितै:। संमिश्रैरतिगन्धिभिर्नदनदीकासारकूपादिभि:।। पाथोभि: परिपूरितेन कलशैर्नान्त: स्थितैर्नात्मनां। शान्त्यर्थं महाशांतिमंत्रपठनैर्देवं जिनं स्नापये।।१।। गद्य ॐ कर्पूरकाश्मीरागुरुमलयजादिक्षोदव्यामिश्रैर्निर्णिक्तस्वर्ण-रेणूयमान-कञ्ज-किंजल्क-पुञ्जपिञ्जरितैर्विजितविलसद्विलासिनीविलोल-लोचन-नीलनीरज-जलदपरिपूरितै: परिपूरितसकलजगद्घ्राणविवर-बंधुरसौगंध्यै:। —वसन्ततिलका छंद— अन्धीकृतालिभिरभिष्टुतहेमकुम्भ- सन्धारितैर्विजितदिग्द्विपदानगन्धै:। बन्धुप्रभुं भवभृतां हतघातिबन्धम्, गन्धोदवैâर्जिनपतिं स्नपयामि शान्त्यै।।२।। ॐ ह्रीं श्रीं क्लीं ऐं अर्हं वं मं हं सं तं पं वं वं मं मं हं हं सं सं तं तं…