श्री गौतम स्वामी की प्रवचन मुद्रा का वर्णन
श्री गौतम स्वामी की प्रवचन मुद्रा का वर्णन तदा प्रशान्तगम्भीरं स्तुत्वा मुनिभिरर्थित:। मनो व्यापारयामास गौतमस्तदनुग्रहे१।।८४।। तत: प्रशान्तसंजल्पे प्रव्यक्तकरकुड्मले। शुशूषावहिते साधुसमाजे निभृतं स्थिते।।८५।। वाङ्मलानामशेषाणामपायादतिनिर्मलाम्। वाग्देवीं दशनज्योत्स्नाव्याजेन स्फुटयन्निव।।८६।। सुभाषितमहारत्नप्रसारमिव दर्शयन्। यथाकामं जिघृक्षूणां भक्तिमूल्येन योगिनाम्।।८७।। लसद्दशनदीप्तांशुप्रसूनैराकिरन् सद:। सरस्वतीप्रवेशाय पूर्वरङ्गमिवाचरन्।।८८।। मन:प्रसादमभितो विभजद्भिरिवायतै:। प्रसन्नैर्वीक्षितै: कृत्स्नां सभां प्रक्षालयन्निव।।८९।। तपोऽनुभावसंजातमध्यासोनीऽपि विष्टरम्। जगतामुपरीवोच्चैर्महिम्ना घटितस्थिति:।।९०।। सरस्वतीपरिक्लेशमनिच्छन्निव नाधिकम्। तीव्रयन् करणस्पन्दमभिन्नमुखसौष्ठव:।।९१।। न स्विद्यन्न परिश्राम्यन्नो त्रस्यन्न परिस्खलन्।…