पाक्षिकादि-प्रतिक्रमणम्
पाक्षिकादि-प्रतिक्रमणम् (शिष्यसधर्माणः पाक्षिकादिप्रतिक्रमे लघ्वीभिः सिद्धश्रुताचार्यभक्तिभिराचार्यं वन्देरन् । १नमोऽस्तु आचार्यवन्दनायां प्रतिष्ठापनसिद्धभक्तिकायोत्सर्गं करोम्यहम्- (जाप्य ९) सम्मत्त-णाण-दंसण-वीरिय-सुहुमं तहेव अवगहणं। अगुरुलहु-मव्वावाहं, अट्ठगुणा होंति सिद्धाणं।।१।। तवसिद्धे णयसिद्धे, संजमसिद्धे चरित्तसिद्धे य। णाणम्मि दंसणम्मि य, सिद्धे सिरसा णमंसामि।।२।। नमोऽस्तु आचार्यवन्दनायां प्रतिष्ठापनश्रुतभक्तिकायोत्सर्गं करोम्यहम्- (जाप्य ९) कोटीशतं द्वादश चैव कोट्यो, लक्षाण्य-शीतिस्त्र्यधिकानि चैव। पंचाश-दष्टौ च सहस्र-संख्य-मेतच्छ्रुतं पंचपदं नमामि।।१।। अरहंत – भासियत्थं, गणहर – देवेहिं गंथियं…