श्री रत्नमतीमातु: जीवनवृत्तम्
श्री रत्नमतीमातु: जीवनवृत्तम् रचयित्री-ब्र.कु. माधुरी शास्त्री भरतेऽस्मिन्नार्यावर्ते, मध्येऽयोध्यापुरी व्यभात्। तत्प्रान्ते शोभते देशो, रम्य: सीतापुराह्वय:।।१।। तत्र महमूदाबादे, नगरे धर्ममण्डिते। श्रेष्ठी सुखपालनामा, तत्पत्नी फूलमती मता।।२।। तयो: स्यात् मोहिनी पुत्री, धर्मध्यानपरायणा। विद्याविनयसंपत्त्याऽलंकृता गुणभूषिता।।३।। श्रेष्ठी धन्यकुमारोऽभूत् टिवैâतनगराभिधे। छोटेलालश्च तत्पुत्रो सत्संस्कारै: सुसंस्कृत:।।४।। मोहिनी तस्य भार्याभूत्, शीलसम्यक्त्वमण्डिता। स्वाध्यायजाप्यसंसक्ता, दानपूजादितत्परा।।५।। त्रयोदशसंताना: स्युस्तयोस्ते रत्नसदृशा:। पिता रत्नाकरोऽत: स्यात् माता रत्नमती च वै।।६।। ज्ञानमत्यार्यिकाया: याऽर्याभयमत्याश्च…