लंका नगरी कहाँ है ? (पद्मपुराण ग्रंथ से)
लंका नगरी कहाँ है ? (पद्मपुराण ग्रंथ से) अस्त्यत्र लवणाम्भोधौ क्रूरग्राहसमाकुले। प्रख्यातो राक्षसद्वीप: प्रभूताद्भुतसंकुल:।।१०६।। शतानि सप्त विस्तीर्णो योजनानां समन्तत:। परिक्षेपेण तान्येव साधिकान्येकविंशति:।।१०७।। मध्ये मन्दरतुल्योऽस्य त्रिकूटो नाम पर्वत:। योजनानि नवोतुङ्गपञ्चाशद्विपुलत्वत:।।१०८।। हेमनानामणिस्फीत: शिलाजालावलीचित:। आसीत्तोयदवाहस्य दत्तो नाथेन रक्षसाम्।।१०९।। तस्य कूल्यद्रुमैश्चित्रै: शिखरे कृतभूषणे। लज्र्ेति नगरी भाति मणिरत्नमरीचिभि:।।११०।। विमानसदृशै: रम्यै: प्रासादै: स्वर्गसंनिभै:। मनोहरै: प्रदेशैश्च क्रीडनादिक्रियोचितै:।।१११।। त्रिंशद् योजनमानेन परिच्छिन्ना समन्तत:। महाप्राकारपरिखा…