श्री शांतिसागर स्तुति:
श्री शांतिसागर स्तुति: -भुजंगप्रयात छंद- सुरत्नत्रयै: सद्व्रतैर्भ्राजमान:। चतु:संघनाथो गणीन्द्रो मुनीन्द्र:।। महा-मोह-मल्लैक-जेता यतीन्द्र:। स्तुवे तं सुचारित्रचक्रीशसूरिम्।।१। भवव्याधिनाशाय दिग्वस्त्रधारी। भवाब्धे: तितीर्षु: जगद्दु:खहारी।। भवातंकविच्छित्तयेहं श्रितस्वां। स्तुवे शांतिसिंधुं महाचार्यवर्यं।।२।। महाग्रंथराजं सुषट्खण्डशास्त्रं। सुत्ताम्रस्य पत्रे समुत्कीर्णमेव।। अहो! त्वत्प्रसादात् महाकार्यमेतत्। प्रजातं सुपूर्णं चिरस्थायि भूयात् ।।३।। अनेके सुशिष्या: प्रसिद्धास्तवेह। स्तुवे वीरसिंधुं महाचार्यवर्यं।। शिवािंब्ध च सूरिं गुणाब्धे: समुद्रं। मुदा पट्टसूरिं स्तुवे धर्मसिंधुम्।।४।। महासाधवोऽप्याार्यिका: क्षुल्लकाद्या:।…