श्री गौतमस्वामी स्तोत्र
श्री गौतमस्वामी स्तोत्र रचयित्री-गणिनी ज्ञानमती अर्हत्प्रभुकथितार्थं, ग्रथितं गणनायवै:। भक्त्याहं शिरसा नौमि, श्रुतज्ञानमहोदधिम्।।१।। धर्मतीर्थस्य कर्तारं, महावीरजिनं नुम:। द्वादशांगस्य कर्तारं, नौमि गौतमस्वामिनम्।।२।। इंद्रभूति गणीन्द्र! त्वं, वीरस्य प्रथमो भवे:। सप्तर्द्धीश! चतुर्ज्ञान—धारिन् ! त्वां नौम्यहं मुदा।।३।। मुहुर्मुहुर्नमामि त्वां, वीरप्रभोर्गणीश्वरम्। वीरदिव्यध्वनेर्हेतुं, गणाधीशं गणीश्वरम्।।४।। प्रभोर्दिव्यध्विंन श्रुत्वा, द्वादशांगविधायिने। ग्रंथकर्त्रे गणीन्द्राय, नमो गौतमस्वामिने।।५।। श्रीगणधर स्वामिन्! ते, चैत्यभक्त्यादिभारती। प्रतिक्रमणसूत्राणि, प्राप्य धन्या वयं भुवि।।६।। पायं…